समाचारं

इजरायलसेना कथयति यत् सा हमास-सैन्यसेनापतयः अर्धं मारितवती अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं १७ तमे स्थानीयसमये सायं इजरायल-रक्षा-बलेन एकं वक्तव्यं प्रकाशितं यत् गाजा-पट्ट्यां बृहत्-प्रमाणेन सैन्य-कार्यक्रमानाम् आरम्भात् आरभ्य इजरायल-नौसेना, स्थल-वायुसेना च युद्धं कुर्वन्ति तथा च... हमाससैन्यगुटस्य सेनापतयः प्रायः आर्धं मारितवन्तः, येषु ६ ब्रिगेड् सेनापतयः, २० अधिकाः बटालियनसेनापतयः, प्रायः १५० कम्पनीसेनापतयः च सन्ति इजरायलसैन्येन गाजापट्टिकायां ६०,००० तः अधिकानि लक्ष्याणि प्रहारं कृत्वा दर्जनशः शस्त्रकारखानानि, सुरङ्गाः, अन्ये च महत्त्वपूर्णाः आधारभूतसंरचनानि नष्टानि सन्ति इजरायलसेना हमासस्य उन्मूलनार्थं सैन्यकार्यक्रमं निरन्तरं करिष्यति इति वक्तव्ये उक्तम्।


  • रक्षामन्त्री : इजरायलसेना लेबनानस्य हिजबुल-सङ्घस्य उपरि "तत्क्षणमेव" आक्रमणं कर्तुं शक्नोति।

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं १७ तमे स्थानीयसमये इजरायलस्य रक्षामन्त्री गलान्टे देशस्य उत्तरदिशि इजरायलस्य आरक्षितसेनानां निरीक्षणं कुर्वन् अवदत् यत् इजरायलसेना लेबनानदेशे हिजबुल-सङ्घस्य उपरि "तत्क्षणमेव" आक्रमणं कर्तुं शक्नोति। गलान्टे स्वभाषणे अवदत् यत् इजरायल् "निर्णयनिर्माणे चौराहस्य सम्मुखीभवति यतः स्थितिः तीव्रगत्या परिवर्तयितुं शक्नोति, अतः इजरायलस्य सैन्यकार्यक्रमस्य केन्द्रबिन्दुः गाजातः लेबनानदेशं प्रति स्थानान्तरितुं शक्नोति, तथा च कार्याणि द्रुतगतिः, अप्रत्याशितानि, अतीव तीव्राणि च भविष्यन्ति .

▲दक्षिण लेबनान (दत्तांश मानचित्र)

गलान्टे इत्यनेन उक्तं यत् लेबनानदेशे हिजबुल-सङ्घस्य संघर्षस्य, गाजा-देशे इजरायलस्य सैन्यकार्यक्रमस्य च तया सह किमपि सम्बन्धः नास्ति । यदि लेबनानस्य हिजबुलसशस्त्रसेना इजरायलेन सह सम्झौतां कृत्वा द्वयोः पक्षयोः मध्ये अस्थायीसीमाक्षेत्रात् लेबनानदेशस्य लितानीनद्याः उत्तरदिशि स्थितं क्षेत्रं प्रति निवृत्तं कर्तुं इच्छन्ति तर्हि इजरायल् सम्झौतां स्वीकुर्वितुं शक्नोति, सैन्यपरिहारं कर्तुं न विचारयिष्यति।

सम्पादक झाओ शी स्रोत सीसीटीवी समाचार
मूल्यम्‌कक्षा सम्पादक गु लिजिया एवं घटाव
पाठकाः मित्राणि च प्रायः धक्कां त्यजन्ति
星标🌟“新京报”
नवीनतमं उष्णतमं च ट्वीट् वास्तविकसमये प्राप्नुवन्तु

यदि शक्यते तर्हि सम्पादके कुक्कुटपदानि योजयितुं अधः विज्ञापनं क्लिक् कुर्वन्तु↓↓↓