समाचारं

टीम ब्लैक अमेरिका अत्र अस्ति! "कप्तान अमेरिका ४" राजनैतिकचलच्चित्रं भवति, रेड हल्क् परिवर्तनं करोति, चाचा फ्राइड् चिकनः च खलनायकस्य भूमिकां निर्वहति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Top Cinema तः Miss Understanding (Top Cinema द्वारा मूल, पुनर्मुद्रणं सख्तं निषिद्धम्)

किं संयोगः।

अमेरिकादेशे नवीनतमः शूटिंग्-घटना मार्वेल् मूवीज-संस्थायाः जुलै-मासस्य १२ दिनाङ्के अधुना एव प्रदर्शितस्य चलच्चित्रस्य ट्रेलर्-मध्ये राष्ट्रपतिस्य हत्यायाः कथानकेन सह सङ्गच्छते



इदं चलच्चित्रं मार्वेल् इत्यस्य “कप्तान अमेरिका” इति श्रृङ्खलायाः चतुर्थः भागः अस्ति——

"कप्तान अमेरिका 4"।



चलच्चित्रस्य प्रथमे ट्रेलरे प्रसिद्धेन अमेरिकननटेन हैरिसन फोर्डेन अभिनीतः अमेरिकीराष्ट्रपतिः रॉस् सार्वजनिकरूपेण हतः, नूतनः "कप्तान अमेरिका" सैम विल्सनः च वास्तविकं अपराधिनं अन्वेष्टुम् इच्छति स्म





हत्यायाः घटनायाः कारणात् "कप्तान अमेरिका ४" इति अपि, यस्य नवीनतमं ट्रेलरं प्रकाशितम्, तत् चर्चायाः उष्णविषयः अभवत् ।





"श्वेतकप्तान अमेरिका" इत्यस्य भूमिकां निर्वहन् क्रिस इवान्सः विदां कर्तुं चयनं कृत्वा तस्य स्थाने एन्थोनी मेक्की इत्यनेन अभिनीतः "ब्लैक् कप्तान अमेरिका" इति चलच्चित्रम् अपि प्रथमं "कप्तान अमेरिका" इति स्वतन्त्रं चलच्चित्रम् अस्ति आगामिवर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्के प्रदर्शितुं निश्चितम् अस्ति अन्तिमस्य चलच्चित्रस्य "कप्तान-अमेरिका ३" इत्यस्य प्रदर्शनात् ९ वर्षाणि अभवन् ।

एन्थोनी मेक्की २०१४ तमे वर्षे "कप्तान अमेरिका २" इति चलच्चित्रे मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्मिन् सैम विल्सनस्य भूमिकां निर्वहति स्म ।



"एवेन्जर्स् ४" इत्यस्य अनन्तरं कप्तान अमेरिका इत्यस्य भूमिकां निर्वहन् पूर्वः अभिनेता क्रिस इवान्स् इत्यनेन घोषितं यत् सः एतां भूमिकां न करिष्यति इति मार्वेल् टीवी-श्रृङ्खलायाः "द फाल्कन् एण्ड् द विन्टर सोल्जर" इत्यस्य अन्तिमे प्रकरणे एन्थोनी मेक्की इत्यनेन "फाल्कन्" इति भूमिकां निर्वहति " "सैम विल्सनः नूतनः कप्तानः अमेरिका भवति।



एन्थोनी मैकी इत्यस्य नूतनकप्तान-अमेरिका-रूपेण नियुक्तिः आश्चर्यं न भवति, परन्तु कप्तान-अमेरिका-इत्यस्य भूमिकां निर्वहन् अभिनेता श्वेतवर्णीय-अभिनेतातः कृष्णवर्णीय-अभिनेत्रे परिवर्तितः इति तथ्यं हॉलीवुड्-मध्ये किञ्चित् प्रकारस्य "राजनैतिक-शुद्धता" इति अनिवार्यतया गण्यते





अतः अस्मिन् समये "कप्तान अमेरिका ४" इत्यनेन चलच्चित्रप्रशंसकानां व्यापकं ध्यानं अपि आकर्षितम्, तथा च एन्थोनी मैकी "कप्तान अमेरिका" इत्यस्य भूमिकायाः ​​योग्यः अस्ति वा विकासस्य महत्त्वपूर्णं दायित्वं च गृह्णाति वा इति प्रमुखं चलच्चित्रं मन्यते मार्वेल् सिनेमाई ब्रह्माण्डस्य।

अल्पानुकूलपरिस्थितौ २."कप्तान अमेरिका ४" इत्यस्य प्रथमः ट्रेलरः अधुना एव प्रदर्शितः, परन्तु...आम्‌नेत्रयोः आकर्षकम् अस्ति।

इदं चलच्चित्रं सरलसुपरहीरो चलचित्रस्य दिनचर्यायाः विच्छेदं करोति।परिवर्तनशीलं विश्वसंरचनं लक्ष्यं कृत्वा एतत् एकं राजनैतिकषड्यंत्रचलच्चित्रं कथयति, अप्रमादेन च राष्ट्रपतिस्य हत्यायाः "पूर्वावलोकनं" करोति ।







ट्रेलरे अमेरिकीराष्ट्रपतिः रॉस् इत्यस्य पार्श्वे एकः देशद्रोही दृश्यते, यस्य भूमिकां हैरिसन फोर्ड इत्यनेन कृतम् अस्ति, सः सहायतां कर्तुं प्रतीयते, सः वास्तविकं हत्यारं अन्वेष्टुम् इच्छति, परन्तु राष्ट्रपतिः तस्मिन् विश्वासं न करोति



राष्ट्रपतिः रॉस् नवनियुक्तेन कप्तान अमेरिका सैम विल्सन इत्यनेन सह मिलित्वा अन्यपक्षः तस्य सहकार्यं कर्तुं प्रस्तावम् अयच्छत् सः अवदत् यत् सः कप्तान अमेरिकां औपचारिकसैन्यपदे अर्थात् "स्वस्य आज्ञानुसारं" प्रत्यागमिष्यति इति ।



तथापि सैम विल्सनः अनिच्छुकः आसीत् सः अवदत् यत् अहं यः अस्मि।



राष्ट्रपतिः रॉस् तस्मै मुखं दातुं न अभिलषति स्म, अवमाननापूर्वकं च अवदत् यत् "यद्यपि भवान् कप्तानः अमेरिका अभवत् तथापि भवान् अद्यापि स्टीव रोजर्स् (पूर्वः कप्तानः अमेरिका) नास्ति" इति ।



"राष्ट्रपतिस्य हत्या" इत्यस्य विस्फोटक-ट्रेलरे अपि विशालः "आश्चर्यम्" अस्ति:

ट्रेलरस्य अन्ते रेड हल्क् दृश्यते, कप्तान अमेरिकायाः ​​कवचम् उद्धर्तुं नमति, ततः कॅमेरा ज्वलति, यत् एतत् रेड हल्क् राष्ट्रपति रॉस् इत्यस्य परिवर्तनम् इति प्रकाशयति!





एतत् रोचकम् अस्ति।

रेड हल्क् मार्वेल् हास्यकथासु तस्य रूपं हल्कस्य सदृशं भवति यतः तस्य नाम रेड हल्क् इति अस्ति तस्य दुष्टमार्गेषु सुधारं कृत्वा।

अहं चिन्तयामि यत् अस्मिन् समये "कप्तान अमेरिका ४" इत्यस्मिन् अस्य पात्रस्य कप्तान अमेरिका च मध्ये कीदृशी कथा भविष्यति?



उल्लेखनीयं यत् अन्यत् तारकं अस्ति यस्य विषये जनाः अस्मिन् समये प्रतीक्षन्ते यत् सः ट्रेलरे दृश्यतेजियानकार्लो एस्पोसिटो, यस्मिन् सः रहस्यमयः खलनायकः इति अभिनयं करोति ।

ट्रेलरे सः शूलं धारयति तस्य आभामण्डलं च पूर्णं भवति, सः च दुष्टाभिप्रायेन आगच्छति।





पूर्वं "अंकल् फ्राइड् चिकन" इत्यनेन कॉमिक-कॉन् इत्यत्र मार्वेल् सिनेमैटिक यूनिवर्स इत्यत्र सम्मिलितस्य वार्ता प्रकाशिता, यत्र सः मौलिकः, नूतनः, ताजाः च पात्रः इति प्रकाशितवान्, यः "कप्तान अमेरिका ४" इत्यस्य खलनायकः अभवत्



तदतिरिक्तं "देवी" लिव टायलर् अपि रॉस् इत्यस्य पुत्री बेट्टी रॉस् इत्यस्य भूमिकां कर्तुं पुनरागमनं निरन्तरं करोति, यत् भूमिका सा पूर्वं २००८ तमे वर्षे "द इन्क्रेडिबल हल्क्" इति चलच्चित्रे अकरोत्



"संसारः परिवर्तते त्वं च केवलं प्यादा एव असि।"





इदानीं इदं प्रतीयते यत् "कप्तान अमेरिका ४" किञ्चित् रोचकं भवितुं आरब्धम् अस्ति नूतनाः पात्राः नूतनाः खलनायकाः अपि सन्ति, अतः तस्य प्रतीक्षां कुर्वन्तु।



उत्तमचलच्चित्रं, नाटकं, अभिनेतारं च अनुशंसितुं व्याख्यां च कर्तुं प्रथमः भवतु जीवनं "नम्बर वन सिनेमा" क्लिक् कृत्वा अनुसरणं कर्तुं स्वागतम्।