समाचारं

एआइ एजेण्ट्-माध्यमेन विकासकानां मुक्तस्रोतसॉफ्टवेयरपरियोजनानां नियन्त्रणे सहायतार्थं गूगलः आस्करसेवाम् प्रारभते

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् गूगलेन अद्य एकं प्रेसविज्ञप्तिपत्रं जारीकृतं यत् सॉफ्टवेयर परियोजनानां प्रबन्धनार्थं मुक्तस्रोतविकासदलानां ए.आइ.

गूगलेन भारतस्य बेङ्गलूरुनगरे २०२४ तमे वर्षे I/O Connect विकासककार्यक्रमः आयोजितः तस्य Go भाषाविकासदलेन Project Oscar इति संस्था प्रारब्धवती, यत् AI एजेण्ट् ओपन सोर्स प्लेटफॉर्म निर्माय विकासप्रक्रियायाः समये समस्यानां वा त्रुटीनां वा निरीक्षणं कृत्वा सॉफ्टवेयर उत्पाददलानां सहायतां कर्तुं शक्नोति

एते AI एजेण्ट् विकासे, योजनायां, संचालने वा विक्रयपश्चात्समर्थने नियोजितुं शक्यन्ते विकासकानां किमपि कोडं पुनर्लेखनस्य आवश्यकता नास्ति तथा च प्राकृतिकभाषायाः माध्यमेन अन्तरक्रियां कर्तुं शक्नुवन्ति।

गूगलस्य मुक्तस्रोतप्रोग्रामिंगभाषा गो इत्यस्य उत्पादप्रबन्धकः कैमरन् बालाहानः अवदत् यत् अधुना गो विकासदलस्य बग् रिपोर्ट्स् अन्येषां योगदातृणां सहभागितायाः च निरीक्षणं कर्तुं सहायतार्थं ऑस्करः परियोजनायां नियोजितः अस्ति।

बालाहानः अवदत् यत् गो परियोजनायां ९३,००० तः अधिकाः कमिट्स्, २००० योगदानदातारः च सन्ति, अतः सर्वेषां सम्भाव्यविषयाणां निरीक्षणं कठिनम् अस्ति।

गो परियोजना आस्करद्वारा विकसितस्य एआइ एजेण्टस्य उपयोगं करोति यत् समस्याप्रतिवेदनानि प्राप्नोति तथा च महत्त्वपूर्णसूचनाः प्रकाशयितुं आँकडानां समीक्षां कृत्वा अथवा विकाससाधनानाम् आह्वानं कृत्वा तान् समृद्धयति। एआइ एजेण्टः अपि तस्य व्यक्तिना सह अन्तरक्रियां करोति यत् सः कस्यापि विषयस्य स्पष्टीकरणं करोति, यद्यपि मानवीयः परिपालकः ऑनलाइन नास्ति।