समाचारं

BYD DM 5.0 नूतनं कारं मार्केट् मध्ये अस्ति, Song L / PLUS DM-i इति 25 जुलाई दिनाङ्के प्रदर्शितं भविष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् आईटी हाउस् इत्यनेन BYD इत्यस्य अधिकारिभ्यः ज्ञातं यत् नूतनाः Song L DM-i तथा Song PLUS DM-i इत्येतयोः नूतनाः काराः भण्डारेषु आगताः, तथा च २५ जुलै दिनाङ्के पञ्चमपीढीयाः Generation इत्यनेन सुसज्जिताः प्रक्षेपणसम्मेलनं करिष्यति डी एम प्रौद्योगिकी।


BYD Song L DM-i इत्यस्य शरीरस्य आयामाः ४७८०x१८९८x१६७० मि.मी.दीर्घता, विस्तारः, ऊर्ध्वता च सन्ति, चक्रस्य आधारः २७८२ मि.मी.


इदं नवीनं कारं "लॉन्ग यिन डॉन" अग्रे मुखस्य डिजाइनं स्वीकरोति, यत् "ड्रैगन सोल् प्लेजेण्ट् हेडलाइट्स्", "ड्रैगन कलर फ्लाइंग विंग्स वेस्टलाइन", "न्यू फ्लोइंग रुई टेल लाइट्स्" इत्यनेन सुसज्जितम् अस्ति, पृष्ठभागे च "ड्रैगन यू ब्रॉड शोल्डर डिजाइन" इत्यनेन सुसज्जितम् अस्ति । .


आन्तरिकस्य दृष्ट्या Song L DM-i वैकल्पिकं भूरेण आन्तरिकं प्रदाति, यत् सरलेन आयताकारेन विशालेन केन्द्रीयनियन्त्रणपर्देन सुसज्जितं भवति, सह-पायलटस्य सम्मुखे स्थितं पटलं प्रकाशमानं ज्यामितीयं प्रतिरूपं प्रस्तुतं करोति, अग्रे पृष्ठे च आसनयोः ए छिद्रित डिजाइन। तदतिरिक्तं, कारः क्रिस्टल् गियर-नॉब्स्, वायरलेस् चार्जिंग्, एम्बियन्ट्-लाइट्स् इत्यादीनि विन्यासानि अपि प्रदाति, तथा च केचन भौतिक-बटनाः सुगतिचक्रे अन्येषु स्थानेषु च धारिताः सन्ति


विन्यासस्य दृष्ट्या नूतनं Song L DM-i बुद्धिमान् शक्तिं चालू-निष्कासनं, 50W वायरलेस् फास्ट चार्जिंग्, 10-स्पीकर INFINITY ध्वनिप्रणाली, DiPilot बुद्धिमान् चालनसहायता, स्वचालितपार्किङ्गं इत्यादीनि कार्याणि समर्थयति

शक्तिस्य दृष्ट्या Song L DM-i नूतनेन पञ्चम-पीढीयाः DM-संकर-प्रणाल्या सुसज्जितः भविष्यति, यस्मिन् 1.5-लीटर-इञ्जिनस्य अधिकतमशक्तिः 74 किलोवाट्, ड्राइव्-मोटरस्य अधिकतमशक्तिः 160 किलोवाट्, तथा च... १८.३१६/२६.५९३ किलोवाट्-घण्टायाः बैटरी-युक्ता अस्ति ।


नूतनस्य Song PLUS DM-i इत्यस्य स्वरूपं मूलतः वर्तमानस्य मॉडलस्य समानम् अस्ति, तथा च पृष्ठभागस्य लोगो "BUILD YOUR DREAMS" इत्यस्मात् "BYD" इति परिवर्तितः अस्ति शरीरस्य आकारः अपरिवर्तितः अस्ति, यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७७५/१८९०/१६७० मि.मी., चक्रस्य आधारः २७६५ मि.मी.


शक्तिस्य दृष्ट्या नूतनं Song PLUS DM-i पञ्चम-पीढीयाः DM-संकर-प्रौद्योगिकीम् अङ्गीकृतवान् अस्ति । वर्तमानमाडलस्य तुलने इञ्जिनस्य शक्तिः ७ किलोवाट् न्यूनीभवति, चालनमोटरस्य अधिकतमशक्तिः १५ किलोवाट् वर्धिता भवति ।

नवीनं Song PLUS DM-i इत्येतत् WLTC परिस्थितौ 12.96 किलोवाटघण्टा, 18.316 किलोवाटघण्टा, 26.593 किलोवाटघण्टायाः लिथियम-लोह-फॉस्फेट-बैटरीभिः सुसज्जितं भविष्यति इति अपेक्षा अस्ति, यत् क्रमशः 60 किलोमीटर्, 91 किलोमीटर्, 128 किलोमीटर्-पर्यन्तं भवति वर्तमानमाडलं ५कि.मी., ६कि.मी., १२कि.मी. विभिन्नपरिधिमाडलस्य प्रति १०० किलोमीटर् यावत् डब्ल्यूएलटीसी फीडिंग् ईंधनस्य उपभोगः क्रमशः ४.९३ लीटर, ४.९५ लीटर, ४.९८ लीटर च ​​भवति, यत् वर्तमानमाडलस्य अपेक्षया ०.४७ लीटर, ०.३५ लीटर, ०.४२ लीटर च ​​न्यूनम् अस्ति