समाचारं

त्रयः भ्रातरः एकस्य पश्चात् अन्यस्य शल्यक्रियाः कृतवन्तः यतः तेषां पलकाः "उल्टाः" वर्धन्ते स्म विशेषज्ञाः : अस्य नेत्ररोगस्य अवहेलनां मा कुरुत

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लिआओ शिकी

संवाददाता पेई निचांग

प्रशिक्षु ली किन्यान

"मम अनुजः प्रथमं शल्यक्रियायै आगतः। मम भगिनीद्वयस्य अपि एतादृशी समस्या अस्ति इति अहं न अपेक्षितवान्।" उक्तवान् यत् सः न अपेक्षितवान् यत् पलकाः कर्णिकाम् खरदन्ति, दृष्टिम् अपि प्रभावितं करिष्यन्ति इति .

हेनान्-नगरे निवसन् गु-महोदयस्य त्रयः बालकाः सन्ति । अर्धवर्षपूर्वं मम ५ वर्षीयः पुत्रः माओमाओ (छद्मनाम) नेत्रेषु मर्दयन् पितरं रोदिति स्म यत् तस्य नेत्राणि असहजतां अनुभवन्ति, तस्य अन्तः किमपि अस्ति इव अनुभूयते स्म। प्रथमं गुमहोदयः बहु ध्यानं न दत्तवान्, यावत् सः अवलोकितवान् यत् माओमाओ इत्यस्य नेत्रश्लेष्मा अधिकाधिकं भवति, समये समये ईर्ष्या च भवति स्म, अतः सः तं चिकित्सायै वुहानविश्वविद्यालयसम्बद्धं ऐयर नेत्रचिकित्सालयं नीतवान्

चिकित्सालयस्य पलकस्य तथा कक्षीयरोगस्य/नेत्रप्लास्टीविभागस्य उपमुख्यचिकित्सकः झाओ मिन् परीक्षायाः समये अवाप्तवान् यत् उभयोः नेत्रयोः रोमयुक्ता अधः पलकत्वक् आवृत्ता, पलकाः नेत्रगोलकस्य पृष्ठभागं प्रति उल्टाः, कर्णिकां स्पृशन्ति, तथा च कर्णिकायां विकीर्णाः विरामयुक्ताः उपकलादोषाः आसन् रोगी नेत्रयोः अन्तर्नेत्रयोः निम्नपक्षिणः निदानं कृतम् आसीत् त्रिचियासिसस्य शल्यचिकित्सायाः आवश्यकता भवति।

"त्रिचियासिस्-रोगयुक्ताः बालकाः प्रायः बहिःरोगी-चिकित्सालयेषु सम्मुखीभवन्ति । यतो हि लघुबालाः सम्यक् अभिव्यक्तिं कर्तुं न शक्नुवन्ति, तेषां नेत्रे मर्दनं, बहुधा निमिषं, प्रकाशस्य संपर्कात् अश्रुपातः इत्यादिषु अधिका सम्भावना भवति पलकाः वृद्धिदिशां परिवर्त्य नेत्रगोलकं प्रति वर्धन्ते इति अर्थः । यदा नेत्राणि उद्घाटितानि वा निमीलितानि वा भवन्ति तदा पलकाः कर्णिकायां वा नेत्रपटलेषु वा मर्दयिष्यन्ति, येन बालकाः नेत्रगोलकस्य असुविधा, अश्रुपातः, विदेशीयशरीरस्य संवेदना च अनुभवन्ति त्रिचियासिसस्य तीव्रतमं रूपं "केश-ब्रश" इव भवति यत् पारदर्शकं सुकुमारं च कार्नियां निरन्तरं मर्दयति ।

वैद्यस्य व्याख्यानं श्रुत्वा गुमहोदयः माओमाओ इत्यस्य शल्यक्रिया यथाशीघ्रं कर्तुं निश्चितवान् । सः वैद्यं अपि अवदत् यत् तस्य कन्याद्वयं, एकः ७ वर्षीयः, एकः ९ वर्षीयः, अपि सर्वदा आक्रोशं कुर्वन्ति यत् तेषां नेत्रेषु असहजता भवति, ते बहुधा निमिषं कुर्वन्ति इति। झाओ मिन् इत्यस्य सुझावेन माओमाओ इत्यस्य चिकित्सालयात् विमोचनानन्तरं गुमहोदयः स्वपुत्रद्वयं चिकित्सायै चिकित्सालयं नीतवान् । परीक्षणानन्तरं द्वयोः अपि नेत्रपक्ष्मयोः एन्ट्रोपिओन् इति निदानं जातम्, अतः शल्यक्रियायाः आवश्यकता अभवत् ।

झाओ मिन् इत्यस्य शल्यक्रिया भवति

अधुना द्विपक्ष्म-एन्ट्रोपियन-शल्यक्रियायाः, द्वि-पक्ष्म-फास्सिया-प्लास्टी-शल्यक्रियायाः च माध्यमेन द्वयोः जनानां द्वयोः नेत्रयोः सम्यक् स्वस्थता भवति, तेषां अधः पलकाः बहिः वर्धिताः सन्ति, तेषु प्रकाशभयस्य, अश्रुपातस्य इत्यादीनां असुविधानां लक्षणं नास्ति

"त्रिचियासिसस्य अनेकानि कारणानि सन्ति, मुख्यतया पलकसंरचनायाः सम्बन्धिनि। बालकेषु किशोरेषु च मुख्यतया अधोपक्ष्मपुटैः, जन्मजात एन्ट्रोपियन् इत्यनेन च कारणं भवति। यदा बालानाम् नासिकासेतुः सम्यक् न विकसितः भवति तदा अधः पलकस्य एन्ट्रोपियन् इत्यस्य विकासः सुलभः भवति। अस्मिन् समये विशेषतः नासिकासमीपे अधोपक्ष्मस्य अन्तः त्रिचियासिसः भवितुं शक्नोति "झाओ मिन् इत्यनेन स्मरणं कृतं यत् यदि बालकानां वारस-त्रिचियासिसः भवति तर्हि तेषां हस्तक्षेपः करणीयः, समये एव चिकित्सा करणीयम्। एकदा उत्तमः चिकित्साकालः गम्यते चेत्।" corneal damage will affect the child's vision , भवन्तः तस्मिन् ध्यानं दत्त्वा यथाशीघ्रं चिकित्सालयं गच्छन्तु।

(चित्रं वुहान विश्वविद्यालयेन सह सम्बद्धेन Aier Eye Hospital इत्यनेन प्रदत्तम्)

(स्रोतः जिमु न्यूज)