समाचारं

निक्षेपं दत्त्वा कारस्वामिना १७०,००० BMW i3 इत्यस्य विक्रयणं न कृतम् ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिक्याः वार्तानुसारं जुलै १७ दिनाङ्के अद्यैव “बीएमडब्ल्यू"चीनस्य मूल्ययुद्धात् वाहनानि निवृत्तानि" इति विषयः नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्नः अस्ति ।

समाचारानुसारं चीनदेशे बह्वीषु स्थानेषु BMW 4S भण्डारेषु मूल्येषु समायोजनं आरब्धम् अस्ति ।बीएमडब्ल्यू-विक्रयेण अपि उक्तं यत् पूर्वाणि सर्वाणि उद्धरणं अमान्यानि सन्ति, अस्मिन् सप्ताहे मूल्यानि क्रमेण वर्धयिष्यन्ति इति।

केचन नेटिजनाः अवदन् यत् सा गतमासस्य १८ दिनाङ्के बीएमडब्ल्यू इत्यस्य आदेशं दत्तवती।BMW i3model, परन्तु BMW 4S भण्डारः तस्मै प्रत्यक्षतया न विक्रीणीत।

स्थानीयबाजारनिरीक्षणप्रशासनब्यूरो प्रति नेटिजनैः प्रदत्तस्य शिकायतया विवरणेन ज्ञातं यत्,सा १५ जून दिनाङ्के ४एस-भण्डारेण सह वाहनविक्रय-अनुबन्धं कृतवती, तस्याः वाहनस्य नग्नमूल्यं १७५,५०० युआन् आसीत्, सा च १०,००० युआन्-रूप्यकाणां निक्षेपं कृतवती

परन्तु जुलैमासे 4S भण्डारः स्पष्टं कृतवान् यत् मूल्यसुधारस्य कारणेन वाहनानि वितरितुं न शक्नोति, यत् कारस्वामिभ्यः अस्वीकार्यम् आसीत्

कारस्वामिनः मनसि आसीत् यत् 4S भण्डारस्य व्यवहारेण तस्याः वैधाधिकारस्य हितस्य च गम्भीररूपेण उल्लङ्घनं कृतम् अस्ति प्रासंगिककानूनीप्रावधानानाम् अनुसारं तत्र सम्बद्धः 4S भण्डारः स्वस्य अनुबन्धात्मकदायित्वं न निर्वहति स्मसा एकपक्षीयरूपेण अनुबन्धस्य उल्लङ्घनं कृत्वा 4S भण्डारं निक्षेपस्य दुगुणं दातुं पृष्टवती।

वस्तुतः अस्य कारस्वामिनः अनुभवः अद्वितीयः नास्ति यत् अस्मिन् सप्ताहे BMW इत्यस्य मूल्यवृद्धेः अनन्तरं बहवः अधिकाररक्षकाः कारस्वामिनः आसन् तेषां आदेशाः BMW इत्यनेन मूल्यवृद्धेः घोषणापूर्वं कृतम् आसीत् , परन्तु अधुना कारः सर्वथा वक्तुं न शक्यते।

बहवः ग्राहकाः 12315 इत्यस्मै शिकायतुं सज्जाः अभवन् यदि समस्यायाः समाधानं कर्तुं न शक्यते तर्हि ते 4S भण्डारस्य विरुद्धं मुकदमान् निरन्तरं करिष्यन्ति।