समाचारं

थाईलैण्ड्देशस्य एकस्मिन् होटेले षट् शवः प्राप्ताः पुलिस : ऋणसमस्यायाः कारणेन एकया महिलायाः पञ्चजनाः मारिताः ततः आत्महत्या कृता इति कथ्यते।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर लिन् जुएयाओ द्वारा व्यापक प्रतिवेदन

सीसीटीवी न्यूज इत्यस्य अनुसारं १६ जुलै दिनाङ्के थाईलैण्ड्देशस्य बैंकॉक्-नगरस्य चञ्चलव्यापारमण्डले ग्राण्ड् हयाट् एरवान् होटेल् इत्यस्य कक्षे षट् शवः प्राप्ताः प्रारम्भे पुलिसैः अनुमानितम् आसीत् यत् एतत् हत्या एव अस्ति, सम्प्रति अस्य प्रकरणस्य अन्वेषणं प्रचलति। एसोसिएटेड् प्रेस इत्यस्य अनुसारं मृतानां आयुः ३७ तः ५६ वर्षाणि यावत् आसीत् ।

बहुमाध्यमेन ज्ञातं यत् निगरानीय-वीडियो-दृश्यं दृश्यते यत् १५ जुलै-दिनाङ्के स्थानीयसमये प्रायः १४:०० वादने षट् जनाः स्वसामानेन सह होटेल-कक्षे ५०२ प्रविश्य कदापि न गतवन्तः प्रारम्भिक अन्वेषणेन ज्ञातं यत् ऋणविषयाणां कारणेन एषः प्रकरणः अधिकतया सम्भाव्यते। आक्रमणकारी ५६ वर्षीयः वियतनामी अमेरिकनः महिला आसीत् सा स्थानीयसमये मंगलवासरे रात्रौ अन्येषां विषं दत्त्वा ततः आत्महत्याम् अकरोत्।

थाईपुलिसः सम्भाव्यः ऋणविवादः

एकः पुरुषः पञ्चजनानाम् विषं दत्त्वा ततः आत्महत्याम् अकरोत्

थाई मीडिया-रिपोर्ट्-उद्धृत्य मलेशिया-माध्यमेन "नान्याङ्ग-सियाङ्ग-पौ"-इत्यस्य अनुसारं १६ जुलै-दिनाङ्के स्थानीयसमये प्रायः १७:३० वादने स्थानीयपुलिसस्य सूचना प्राप्ता यत् एरवान्-ग्राण्ड्-हयाट्-होटेलस्य पञ्चम-तलस्य एकस्मिन् कक्षे षट्-शवः प्राप्ताः इति .3 पुरुषाः ३ महिलाः च सन्ति । तेषु एकस्य पतनेन मुखस्य चोटः जातः इति शङ्का आसीत्, तेषु द्वौ शय्याकक्षे मृतौ पतितौ, अन्यौ द्वौ भोजनमेजस्य उपरि शयानौ आस्ताम् यदा ते प्राप्तौ।

प्रतिवेदनानुसारं पुलिसेन प्रारम्भिकजागृतौ ज्ञातं यत् मृतकेन सह यात्रां कुर्वन्तः कुलसप्त जनाः जुलैमासस्य १३, १४ दिनाङ्केषु एरवान् ग्राण्ड् हयाट् होटेले पञ्चसु कक्षेषु निवसन्ति स्म। निगरानीय-वीडियो दर्शयति यत् १५ जुलै दिनाङ्के प्रायः १४:०० वादने पूर्वोक्ताः षट् जनाः स्वसामानेन सह होटेल-कक्षं ५०२ प्रविश्य कदापि न गतवन्तः।

थाईलैण्ड्देशस्य "बैङ्कॉक् पोस्ट्" इति पत्रिकायाः ​​१७ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं षट् मृतानां अतिरिक्तं अन्यया वियतनामी महिला अपराधः यत्र अभवत् तस्य कक्षस्य पार्श्वे कक्षं बुकं कृत्वा १० जुलै दिनाङ्के थाईलैण्ड्देशं त्यक्तवान् पुलिस मन्यते यत् एषा महिला मृतस्य भगिनी अस्ति, तस्याः प्रकरणेन सह किमपि सम्बन्धः नास्ति।

"बैङ्कॉक पोस्ट्" इति प्रतिवेदने उल्लेखितम् अस्ति यत् बुधवासरे प्रातःकाले स्थानीयसमये पुलिसैः उक्तं यत् ते मृतस्य एकस्य पुत्रीयाः अन्येषां साक्षिणां च साक्षात्कारं कृतवन्तः। तेषां मतं यत् आक्रमणकारी स्थानीयसमये मंगलवासरे रात्रौ अन्येषां विषं दत्तवान् ततः आत्महत्यां कृतवान्।

समाचारानुसारं अयं प्रकरणः ऋणविषयेभ्यः उद्भूतः भवितुम् अतीव सम्भाव्यते । यतः अपराधिना सह षट् जनाः एव कक्षं प्रविष्टवन्तः, अन्यः कोऽपि न ।

कक्षे जलचषके प्राप्तं सायनाइडम्

चाइना न्यूज नेटवर्क् इत्यनेन एसोसिएटेड् प्रेस इत्यस्य उद्धृत्य उक्तं यत् थाई पुलिस-न्यायिकविभागस्य प्रमुखेन उक्तं यत् पुलिसैः कक्षे कपषु, थर्मोस्-बोतलेषु च साइनाइड्-लेशाः प्राप्ताः। १८ दिनाङ्के प्रारम्भिकशवपरीक्षापरिणामस्य घोषणा भविष्यति।

बैंकॉक्-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् यस्मिन् कक्षे अपराधः अभवत् तस्मिन् कक्षे पुलिसैः अन्नं प्राप्तम्, परन्तु भोजनं प्राप्ते सति अद्यापि प्लास्टिक-वेष्टनेन सीलबद्धम् आसीत्, तत् च कश्चन न स्पृष्टवान् इव आसीत् तत्र षट् चषकाः आसन् ये प्रयुक्ताः इव दृश्यन्ते स्म, तलयोः चूर्णः आसीत् । थाईलैण्ड्-देशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं मृतस्य मुखस्य उपरि फेनः भवति स्म, तस्य सायनाइड्-विषस्य शङ्का आसीत् ।

सीसीटीवी-वार्तानुसारं स्थानीयसमये जुलै-मासस्य १७ दिनाङ्के वियतनाम-विदेशमन्त्रालयस्य प्रवक्ता फाम् थु हेङ्ग् इत्यनेन उक्तं यत् वियतनाम-देशस्य विदेशमन्त्रालयेन थाईलैण्ड्-देशस्य बैंकॉक्-नगरे होटेल-अतिथिनां मृत्योः पीडितानां परिवारेभ्यः गभीराः शोकसंवेदनाः प्रकटिताः। थाईलैण्ड्देशे वियतनामस्य दूतावासः थाईलैण्ड्देशस्य सम्बद्धैः स्थानीयाधिकारिभिः सह निकटतया कार्यं करिष्यति यत् एतस्य प्रकरणस्य अन्वेषणं करिष्यति।

तस्मिन् एव काले वियतनामस्य विदेशमन्त्रालयः आन्तरिकविभागैः सह सहकार्यं करिष्यति यत् प्रकरणस्य पीडितानां परिवारान् सूचयिष्यति, आवश्यकाः नागरिकसंरक्षणपरिहाराः करिष्यन्ति, पीडितानां परिचयस्य पुष्टिं च करिष्यति।