समाचारं

यदा ट्रम्पः कार्यभारं स्वीकुर्यात् तदा अमेरिकादेशः युक्रेनदेशाय सहायतां स्थगयिष्यति वा?ज़ेलेन्स्की - अहं तस्य निर्वाचनात् न बिभेमि

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यूक्रेन प्रवदा", युक्रेन चैनल् २४ इत्यादीनां मीडिया-समाचारानाम् अनुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् तस्य सर्वकारः अमेरिकी-रिपब्लिकन्-दल-सहितं अमेरिका-देशस्य कस्यापि राजनैतिक-बलस्य सहकार्यं कर्तुं इच्छति इति

१५ जुलै दिनाङ्के स्थानीयसमये ज़ेलेन्स्की कीवनगरे युक्रेनदेशस्य संवाददातृभ्यः अवदत् यत् आगामिनि अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामः अथवा अमेरिकीकाङ्ग्रेसस्य आसनानां परिणामः यथापि भवतु, कीवदेशः अमेरिकादेशेन सह सम्बन्धं विकसितं करिष्यति।

युक्रेनस्य राष्ट्रपतिः Zelensky फोटो स्रोतः : दृश्य चीन

यदा पृष्टः यत् "यदि ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः निर्वाचितः भवति तर्हि किं भविष्यति" इति तदा ज़ेलेन्स्की अवदत् यत्, "अस्माकं (अमेरिका) काङ्ग्रेस-रिपब्लिकन्-पक्षेण सह अमेरिकी-राजनैतिकवर्गेण च सह दृढः सम्बन्धः अस्ति... अहं मन्ये यत् परिणामः किमपि न भवतु is, that is, the U.S. नवम्बरमासे जनाः यत्किमपि विकल्पं कुर्वन्ति, तदनुसारं वयं सम्बन्धान् विकसयिष्यामः अतः अस्मिन् विषये किमपि प्रमुखं खतरा नास्ति इति मन्ये।

रूस-युक्रेन-सङ्घर्षस्य अन्त्यं प्रवर्धयितुं ट्रम्पस्य वक्तव्यस्य विषये टिप्पणीं कुर्वन् ज़ेलेन्स्की अवदत् यत्, “यथा (अमेरिका) राष्ट्रपतिपदस्य उम्मीदवारानाम् एकः ट्रम्पः युद्धस्य समाप्त्यर्थं दृष्टिः, अहं सामान्यतया तत् अवगच्छामि इति मन्ये , यदि ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः निर्वाचितः भवति तर्हि वयं मिलित्वा (एकत्र) कार्यं करिष्यामः” इति ज़ेलेन्स्की इत्यनेन उक्तं यत् सः ट्रम्पस्य निर्वाचनात् न बिभेति।

ज़ेलेन्स्की इत्यनेन अपि उल्लेखितम् यत् सः गतसप्ताहे वाशिङ्गटननगरे नाटो-शिखरसम्मेलनस्य समये अनेकेषां अमेरिकी-रिपब्लिकन-राज्यपालानाम् सह मिलित्वा अवदत् यत् "ते युक्रेन-देशस्य, युक्रेन-देशस्य जनस्य, अस्माकं सैनिकानाम्, मम च आदरं कुर्वन्ति" इति सः अपि अवदत् यत् अमेरिकन-रिपब्लिकन्-पक्षस्य अन्तः विविधाः पदाः सन्ति, यत्र केचन "अधिक-दक्षिणपक्षीयाः, अधिक-कट्टरपंथी" च पदाः सन्ति । “किन्तु अहं भवन्तं वक्तुम् इच्छामि यत् रिपब्लिकन्-दलस्य बहुमतं युक्रेन-देशस्य युक्रेन-देशस्य च जनानां समर्थनं करोति” इति सः समाप्तवान् ।

तदतिरिक्तं "यदि ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः निर्वाचितः भवति तर्हि युक्रेनदेशः अमेरिकीसहायतायाः हानिः भवितुम् अर्हति" इति दावानां प्रतिक्रियारूपेण ज़ेलेन्स्की इत्यनेन टिप्पणी कृता यत् २०२५ तमे वर्षे न्यूनातिन्यूनं ४० अरब यूरो प्रदातुं योजना नाटो-शिखरसम्मेलनवक्तव्ये घोषिता will not इति पुनर्विचारः कृतः।

"युक्रेनीयप्राव्दा" इत्यनेन उल्लेखितम् यत् ट्रम्पः पूर्वं दावान् कृतवान् यत् यदि सः पुनः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि २०२५ तमस्य वर्षस्य जनवरीमासे कार्यभारग्रहणात् पूर्वं रूस-युक्रेन-सङ्घर्षस्य समाप्तिम् अपि कर्तुं शक्नोति इति अमेरिकी "राजनैतिकसमाचारजालम्" इति प्रतिवेदनानुसारं ट्रम्पदलं रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं रूस-देशेन सह किमपि प्रकारस्य "सम्झौतां" प्राप्तुं गम्भीरतापूर्वकं विचारयति इति कथ्यते, यस्मिन् युक्रेन-जॉर्जिया-देशयोः नाटो-सदस्याः न भविष्यन्ति इति प्रतिबद्धता अपि अन्तर्भवति .

रूस टुडे दूरदर्शनस्य (RT) जालपुटे उल्लेखितम् अस्ति यत् ट्रम्पः ओहायो-देशस्य अमेरिकी-सीनेटर् जेम्स् डेविड् वैन्स्-इत्यस्य रनिंग-मेटरूपेण चयनं कृतवान्, यत् सामान्यतया युक्रेन-देशस्य कृते दुष्ट-लक्षणम् इति मन्यते आरटी इत्यनेन ज्ञापितं यत् वैन्स् युक्रेनदेशाय अमेरिकीसाहाय्यस्य मुक्तकण्ठः आलोचकः आसीत् । सः पृथक् पृथक् अवसरेषु उक्तवान् यत् युक्रेनदेशः "कार्यात्मकरूपेण नष्टः" अस्ति तथा च युद्धक्षेत्रे रूसदेशं पराजयितुं प्रयत्नः "हास्यास्पदः" इति उक्तवान्, अमेरिकनजनानाम् "व्याख्यानं" दत्तवान्, अमेरिकनकरदातृणां धनं अधिकं "माङ्गयति" इति कारणेन ज़ेलेन्स्की इत्यस्य उपरि आक्षेपं कृतवान्