समाचारं

गृहे सहस्राधिकानि पुस्तकानि सन्ति, पुस्तकालयः च वासगृहस्य नायकः भवति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पुस्तकानि कालस्य समुद्रं पारं गच्छन्ति जहाजाः सन्ति।"
सिचुआन्-नगरे एतादृशं गृहम् अस्ति यत् अस्य विलासपूर्णसज्जायाः कृते न प्रसिद्धम्, परन्तु तस्य भित्तितः भित्तिपर्यन्तं पुस्तकालयाः वासगृहस्य निरपेक्षनायकाः अभवन्, येन नेटिजनाः तम् "अतिचिकित्सकम्" इति वदन्ति! स्वामिनः @武小儿 इत्यस्य गृहं ज्ञानस्य शान्तसागरः इव दृश्यते प्रत्येकं पुस्तकं भिन्नस्य जगतः खिडकी द्वारं च।


### वासगृहम् : पुस्तकानां जगत्, हृदयस्य बन्दरगाहः



यदा भवन्तः अस्मिन् गृहे गच्छन्ति तदा प्रथमं भवतः दृष्टिः भवति अद्भुतं पुस्तकभित्तिः सरोवरस्य नीलवर्णं पृष्ठभूमिरूपेण कृत्वा, सा शान्तं गहनं च भवति, यथा आत्मायाः प्रत्येकं कुरुकं शान्तं कर्तुं शक्नोति। पुस्तकालयेषु सहस्राणि पुस्तकानि पङ्क्तिबद्धानि सन्ति, ते स्वामिनः ज्ञानस्य अनन्तस्य साक्षिणः सन्ति, गृहस्य अत्यन्तं चकाचौंधं च भवन्ति

### ️ सोफा क्षेत्र : प्राचीन आधुनिक काल के बीच संवाद, आध्यात्मिक संचार



वासगृहस्य केन्द्रे पुस्तकालयः साहसेन दृश्यकेन्द्रं भवति न केवलं पुस्तकानां संग्रहणस्थानं, अपितु चिन्तनं उत्तेजितुं स्थानम् अपि अस्ति । सोफाः उभयतः व्यवस्थापिताः सन्ति, यथा पर्वतं परितः धारा इव अस्ति, अपितु अस्मिन् अन्तरिक्षे प्राचीन-आधुनिककालयोः संवादस्य भावः अपि योजयति

### तलतः छतपर्यन्तं खिडकयः : प्राकृतिकप्रकाशः, उज्ज्वलः, ताजाः च



तलतः छतपर्यन्तं विशालाः खिडकयः प्राकृतिकप्रकाशं आनयन्ति, येन सम्पूर्णं स्थानं ताजगीभिः, कान्तिभिः च पूरितम् अस्ति । अत्र, मार्शमलो-सदृशः आलस्यपूर्णः सोफा, सरलेन लॉग-कॉफी-मेजना सह युग्मितः, मध्ये स्थापितं मुक्तं पुस्तकं च सर्वं एतावत् आकस्मिकं आकस्मिकं च दृश्यते ।

### पठनकोणः उष्णः आरामदायकः च, पुष्पसुगन्धेन परिपूर्णः



गृहस्य स्वामी क्रीमवर्णीयैकसोफे निहितः अस्ति खिडक्याः बहिः दृश्यानि तस्य हस्ते पुस्तकं च चलचित्रे अन्तर्गतं भवति। गोलमेजस्य उपरि पुष्पाणि, काफीकपाः च परस्परं सुन्दरं पूरयन्ति, तस्य पार्श्वे स्थितः तलदीपः च उष्णप्रकाशं उत्सर्जयति, पठनसमये किञ्चित् उष्णतां योजयति

### ️ शयनगृहम् : जापानीशैली, प्राकृतिक एवं शान्त



शय्याकक्षे प्राकृतिकतत्त्वानि जापानीशैल्याः डिजाइनेन सह चतुराईपूर्वकं संयोजिताः सन्ति । सूर्यप्रकाशः गोजपर्देषु मृदुतया तातामी-उपरि प्रकाशते, जापानीशैल्याः शान्तिं सरलतां च प्रकाशयति । अत्र स्वामिना लेखने एकाग्रतां कृत्वा स्वलोके निमग्नः भवितुम् अर्हति ।


अस्मिन् गृहे जटिलाः अलङ्काराः, भव्यं साजसज्जा वा नास्ति, अपितु भित्तिषु पुस्तकानि एव, ज्ञानप्रेमी हृदयं च अस्ति । अत्र पठनं एकान्तव्यवहारः न, अपितु आध्यात्मिकसञ्चारस्य भोजः, गृहजीवनस्य च शान्तिः आरामः च।