समाचारं

१७ जुलै दिनाङ्के विदेशीयमाध्यमविज्ञानजालस्थलात् सारांशः : शोधं वदति यत् श्वाः जनानां भावनां पठितुं विकसिताः भवितुम् अर्हन्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै (मंगलवासरः) वार्ता, विदेशेषु सुप्रसिद्धाविज्ञानम्‌जालपुटस्य मुख्या विषयवस्तु निम्नलिखितरूपेण अस्ति ।

"प्रकृति" इति जालपुटम् (www.nature.com)

1. शोधं वदति यत् श्वाः जनानां भावनां पठितुं विकसिताः भवितुम् अर्हन्ति

श्वापदाः पालतूशूकराः च मानवस्य क्रन्दनस्य, कुरुकुरुणां च प्रति कथं प्रतिक्रियां ददति इति तुलनां कुर्वन् सामुदायिकविज्ञानस्य अध्ययनं सूचयति यत् श्वानानां मानववेदनाम् अनुभवितुं क्षमता सहजं भवितुम् अर्हति, यत् श्वानानां मनुष्याणां च मध्ये शताब्दशः सहविकासस्य परिणामः अस्ति अद्यैव एतानि निष्कर्षाणि प्रकाशितानि...पशुपशु व्यवहार पत्रिका।

मनुष्याः पशवः कथं अनुभवन्ति इति ध्यानं ददति, एतत् ध्यानं च परस्परं दृश्यते । परन्तु पशवः केवलं विचित्रमानवध्वनिषु प्रतिक्रियां ददति वा यथार्थभावनसंक्रमणं कर्तुं समर्थाः सन्ति वा इति परीक्षणं कुर्वन्तः अध्ययनाः अल्पाः एव सन्ति-मानवभावनस्थितीनां व्याख्यां प्रतिबिम्बं च कर्तुं क्षमता। अधिकांशः पशवः केवलं स्वप्रकारस्य स्नेहस्य सम्यक् प्रतिक्रियां दातुं शक्नुवन्ति । परन्तु श्वाः स्वपरिसरस्य भावाः प्रतिबिम्बयितुं शक्नुवन्ति इति संशोधनेन ज्ञायते ।

एकः प्रश्नः अस्ति यत् किं एषः भावात्मकः संक्रमणः "सार्वभौमिकभावनात्मकस्वरसंकेतेषु" मूलभूतः अस्ति यत् सर्वे गृहपशवः अवगच्छन्ति, अथवा केवलं श्वादिषु सहचरपशूषु एव विद्यते वा इति एतस्य परीक्षणार्थं शोधकर्तारः श्वानानां पालतूशूकराणां च तनावप्रतिक्रियाणां मानवध्वनिभिः सह तुलनां कृतवन्तः ।

शोधदलेन विश्वस्य श्वः वा शूकरस्य वा स्वामिनः नियुक्ताः कृताः, तेषां कृते एकस्मिन् कक्षे स्वस्य पालतूपजीविनां च चलच्चित्रं कृतम्, यदा अभिलेखितं क्रन्दनं वा ग्रन्ट् वा वाद्यते स्म ततः शोधकर्तारः प्रयोगकाले प्रदर्शितानां तनावव्यवहारानाम् संख्यां गणितवन्तः, यथा श्वानेषु कूजति, जृम्भणं च, शूकरेषु द्रुतकर्णप्रहारः च

यथा अपेक्षितं, श्वाः "अस्माकं स्वरस्य भावात्मकसामग्रीग्रहणे अतीव अतीव कुशलाः सन्ति" । श्वाः क्रन्दनं श्रुत्वा घबराहटाः भवन्ति, कुरुकुरुणां विषये च बहुधा उदासीनाः भवन्ति । परन्तु यद्यपि शूकराः रोदनं श्रुत्वा किञ्चित् तनावं अनुभवन्ति तथापि तेषां व्यवहारः सूचयति यत् कुरुकुरुः बहु अधिकं तनावपूर्णः भवति ।

2. अनेके वनस्पतिनाम आक्षेपार्हाः सन्ति : १.वनस्पतिशास्त्रम्नामकरणं कर्तव्यं वा इति मतदानार्थं गृहाणि

अस्मिन् सप्ताहे वनस्पतिजातीनां नामकरणस्य नियमं निर्धारयन् एकः समूहः मतदानं करिष्यति यत् तेषां वैज्ञानिकनाम्नि जातिगतनिन्दायुक्तानां दर्जनशः जीवानां नाम परिवर्तनं कर्तव्यं वा, अन्येषां नामानां पुनर्विचारः करणीयः वा ये आक्षेपार्हाः सन्ति, यथा उपनिवेशवादिनः स्वीकुर्वन्ति वा दासतायाः वकालतम् कुर्वन्ति वा इति। व्यक्तिस्य नाम ।

स्पेनदेशस्य मैड्रिड्नगरे अन्तर्राष्ट्रीयवनस्पतिविज्ञानकाङ्ग्रेसस्य (IBC) मतदानेन प्रथमवारं वर्गीकरणविदः औपचारिकरूपेण नियमेषु परिवर्तनं कृत्वा प्रजातीनां नामानां निवारणं कर्तुं विचारं कृतवन्तः येषां विषये बहवः आक्षेपार्हं मन्यन्ते।

एतेषां प्रस्तावानां समर्थकाः वदन्ति यत् यथा यथा समाजः ऐतिहासिक-अन्यायस्य उत्तरदायीनां प्रति आदरस्य विषये प्रश्नैः सह अधिकव्यापकरूपेण ग्रस्तः भवति तथा विज्ञानं अपि तथैव कर्तव्यम् परन्तु वर्गीकरणसमुदायस्य केचन चिन्तां कुर्वन्ति यत् सामूहिकनामपरिवर्तनेन वैज्ञानिकसाहित्ये भ्रमः वप्यते, "स्खलितः सानुः" च सृज्यते यत् कस्यचित् व्यक्तिस्य नामधेयस्य कस्यापि जातिस्य कृते धमकी भवितुम् अर्हति

प्रत्येकं षड्-सप्तवर्षेषु वर्गीकरणविदः अन्तर्राष्ट्रीय-वनस्पति-काङ्ग्रेस-नामक-सम्मेलने मिलित्वा वनस्पतयः, कवकाः, शैवालाः च नामकरणस्य नियमेषु परिवर्तनं कर्तुं विचारयन्ति अस्मिन् सप्ताहे अन्ते अन्तर्राष्ट्रीयवनस्पतिविज्ञानकाङ्ग्रेसस्य नामकरणविभागस्य सदस्याः सांस्कृतिकरूपेण संवेदनशीलनामानि सम्मिलितयोः प्रस्तावयोः मतदानं करिष्यन्ति।

"विज्ञानसमाचारः" इति जालपुटम् (www.sciencenews.org)

अजगर-प्रेरितं यन्त्रं रोटेटर-कफ-चोट-शल्यक्रियायां उत्तमं परिणामं दातुं शक्नोति

अमेरिकादेशे प्रतिवर्षं २० लक्षं जनाः रोटेटरकफस्य चोटं प्राप्नुवन्ति, परन्तु केवलं ६ लक्षं जनाः शल्यचिकित्सां प्राप्नुवन्ति । अजगर-प्रेरितं नूतनं यन्त्रं तत् अन्तरं निमीलितुं शक्नोति ।

रोटेटर कफ् चोटस्य शल्यक्रियायाः विफलतायाः दरः २०% तः ९४% पर्यन्तं भवति । कदाचित् पुनः चीरस्य जोखिमात् वैद्याः शल्यक्रिया न कर्तुं निश्चयं कुर्वन्ति । परन्तु अजगरस्य दंष्ट्राणां अनुकरणं कुर्वन्तं चिकित्सायन्त्रं शल्यक्रियायाः मरम्मतं द्विगुणं प्रबलं कर्तुं शक्नोति तथा च मानकसिवनीभिः सह उपयोगे चीरं निवारयितुं शक्नोति इति शोधकर्तारः अद्यैव साइंस एडवान्स्स् इति पत्रिकायां ज्ञापयन्ति।

स्कन्धं परितः स्थितानां मांसपेशीनां, कण्डराणां च समूहस्य रोटेटर कफस्य चोटेषु अश्रुपातः, शोथः च भवति, येन वेदना, कार्यं च सीमितं भवति शल्यक्रियायाः मरम्मतं प्रायः बाहुअस्थिशिरसि पुनः संलग्नं कृत्वा विदीर्णकण्डुरस्य मरम्मतं भवति । परन्तु सिवनी केवलं कतिपयेषु बिन्दुषु एव संलग्नाः भवन्ति, पूर्वमेव दुर्बलं कण्डरां पुनः विदारयितुं शक्नुवन्ति ।

अमेरिकादेशस्य कोलम्बिया विश्वविद्यालयस्य जैवचिकित्सा अभियंतानां दलेन एतस्याः समस्यायाः समाधानार्थं एकं यन्त्रं परिकल्पितम् अस्ति । एतत् यन्त्रं कण्डरासु अस्थिषु च लंगरं स्थापयितुं लघु, नुकीलदन्तसङ्ग्रहस्य उपयोगं करोति, क्षतिग्रस्तस्य ऊतकस्य प्रत्येकं भागे दबावं प्रसारयति, निवारयति च एषा स्थापना प्रकृत्या प्रेरिता अस्ति। तीक्ष्णत्रिकोणदन्ताः कटनार्थं प्रयुक्ताः मकराः इव अजगरस्य दन्ताः अन्तः वक्राः भवन्ति, ये पशुसङ्घर्षे गभीरतरं खनन्ति

दलेन प्रथमं दन्तानाम् आकारस्य ज्यामितिस्य च अनुकूलनार्थं गणनानां, सङ्गणकस्य अनुकरणस्य च उपयोगः कृतः । शोधकर्तारः 3D मुद्रणप्रौद्योगिक्याः उपयोगेन दन्तानाम्, दन्तानाम् च सरणीनां निर्माणं कृतवन्तः, ततः पूर्वं प्लेसमेण्ट्, दंशं च अनुकूलितुं शक्नुवन्ति । शल्यचिकित्सकैः सह कार्यं कुर्वन् दलेन शवेषु "दन्तानाम्" पुनरावृत्तीनां परीक्षणं कृतम्, एकं स्कन्धं केवलं सिवनीभिः अपरं च सिवनीभिः यन्त्रेण च स्थाने धारयन्

शोधकर्तारः ज्ञातवन्तः यत् यन्त्रं धारयन्तः स्कन्धाः यन्त्रं विना स्कन्धानां अपेक्षया द्विगुणं समर्थकाः भवन्ति । शोधकर्तारः वदन्ति यत् चिकित्साशास्त्रीयप्रयोगे प्रवेशात् पूर्वं दीर्घकालीनकार्यक्षमतां सुरक्षां च सिद्धयितुं जीवितपशुषु अस्य डिजाइनस्य परीक्षणस्य आवश्यकता वर्तते।

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. एकेन अध्ययनेन ज्ञायते यत् मोटापेः जीनाः मस्तिष्कं कथं प्रभावितयन्ति

मोटापाः आनुवंशिकी, आहारपर्यावरणं, व्यवहारः इत्यादीनां कारकानाम् संयोजनेन उत्पद्यमानः जटिलः स्थितिः अस्ति । SH2B1 इति जीनस्य भोजनस्य सेवनस्य नियमने महत्त्वपूर्णा भूमिका दर्शिता अस्ति । SH2B1 उत्परिवर्तनं मोटापे, द्वितीयप्रकारस्य मधुमेहः, चयापचयविकारः च इत्यनेन सह सम्बद्धेन मेदःयुक्तयकृत्रोगेण सह सम्बद्धः अस्ति ।

मिशिगनविश्वविद्यालयस्य चिकित्साविद्यालयस्य अध्ययनेन मस्तिष्के, पैरावेन्ट्रिकुलर हाइपोथैलेमस् (PVH) इति क्षेत्रे, यत् रक्तचापस्य द्रवसन्तुलनस्य च नियमने सम्मिलितं भवति, तत्र कुत्र कार्यं करोति इति चिह्नितम्

तदतिरिक्तं, दलेन ज्ञातं यत् SH2B1-अभिव्यक्ताः न्यूरॉन्साः एकं परिपथं निर्मान्ति यत् मस्तिष्ककाण्डे पृष्ठीय-राफे-नाभिकस्य अधःप्रवाहस्य क्षेत्रे न्यूरॉन्-सहितं वार्तालापं करोति अयं क्षेत्रः ऊर्जासन्तुलनेन, वजनस्य निर्वाहेन, भावनात्मकरूपेण चालितव्यवहारेन च सम्बद्धः अस्ति । अस्य परिपथस्य उत्तेजनेन मूषकेषु भूखं दम्यते । तस्य विपरीतम् PVH मध्ये SH2B1-अभिव्यक्तं न्यूरॉन् मौनीकरणेन मोटापः भवति ।

दलेन आणविकतन्त्राणि अपि प्रकाशितानि यत् SH2B1 शरीरस्य वजनं निर्वाहयितुं कथं सहायकं भवति, आंशिकरूपेण BDNF/TrkB संकेतं वर्धयति, यत् विकासस्य समये मस्तिष्कस्य विकासं प्रवर्धयति तथा च परिपक्वमस्तिष्के मस्तिष्कस्य स्वास्थ्यं निर्वाहयति। यदा एतत् संकेतं विकृतं भवति तदा स्थूलता, चयापचयरोगः च भवितुम् अर्हति ।

2. स्पर्धायाः पूर्वं क्रीडकानां वजनं न्यूनीकर्तुं न केवलं तेषां प्रदर्शनं प्रभावितं भवति अपितु तेषां स्वास्थ्यस्य अपि हानिः भवति, विशेषतः महिलाक्रीडकानां।

क्रीडकानां मध्ये विशेषतः धावनं, तरणं, सायकलयानं, नौकायानं च इत्यादिषु सहनशक्तिक्रीडासु स्पर्धायाः पूर्वं आहारस्य न्यूनीकरणं सामान्यघटना अस्ति

अद्यैव डेन्मार्कदेशस्य कोपेनहेगनविश्वविद्यालये पोषणव्यायामक्रीडाविज्ञानविभागेन महिलाक्रीडकानां ऊर्जायाः अभावस्य प्रभावस्य विषये नूतनं अध्ययनं कृतम्।

अध्ययनार्थं शोधकर्तारः १२ महिलात्रिक्रीडकान् नियुक्तवन्तः येषां ऊर्जायाः सेवनं सामान्यम् आसीत् । परीक्षणस्य एकस्मिन् भागे क्रीडकानां कृते १४ दिवसपर्यन्तं पर्याप्तं कैलोरी दत्ता, तदनन्तरं तेषां प्रदर्शनस्य परीक्षणं कृतम् । एथलीट्-जनाः १४ दिवसीयः अवधिः अपि अनुभवन्ति स्म यस्मिन् ते सामान्य-उच्च-तीव्रता-प्रशिक्षण-कार्यक्रमस्य अनुसरणं कुर्वन्तः स्वस्य ऊर्जा-आवश्यकतायाः केवलं प्रायः ५०% भागं सेवन्ते स्म

अध्ययनेन ज्ञातं यत् कैलोरी-अभावस्य अवधिषु क्रीडकाः औसतेन स्वशरीरस्य भारस्य प्रायः ४ प्रतिशतं न्यूनीकरोति स्म, यस्य प्रायः अर्धं मांसपेशी-द्रव्यमानं भवति स्म, तेषां प्रदर्शने अपि न्यूनता अभवत् एथलेटिक-प्रदर्शनस्य अतिरिक्तं क्रीडकस्य रोगप्रतिरोधक-तन्त्रस्य अनेकाः पक्षाः अत्यन्तं तीव्ररूपेण प्रभाविताः भवितुम् अर्हन्ति, येन क्रीडकः रोगस्य अधिकं प्रवणः भवितुम् अर्हति

अस्मिन् क्षेत्रे तुल्यसीमितसंशोधनस्य आधारेण पुरुषाः ऊर्जायाः न्यूनीकृतं सेवनं नकारात्मकप्रभावेभ्यः पूर्वं सहितुं समर्थाः इति दृश्यते । एतेन अस्मिन् विषये महिलाः विशेषतया दुर्बलाः इति ज्ञायते ।

शोधकर्तारः अवलोकयन्ति यत् दीर्घकालं यावत् अल्पभोजनस्य हानिकारकप्रभावः विशेषतः महिलासु अपि आजीवनं भवितुम् अर्हति ।

Scitech Daily जालपुटम् (https://scitechdaily.com)

सिलिकनस्य क्रान्तिः : लेजर नैनोनिर्माणप्रौद्योगिक्यां नवीनाः सफलताः

आधुनिकविद्युत्, प्रकाशविद्युत्, प्रकाशविज्ञानस्य च आधारशिला सिलिकॉन् परम्परागतरूपेण विद्यमानप्रकाशशिलालेखनप्रौद्योगिकीभिः सह चुनौतीनां कारणात् पृष्ठस्तरस्य नैनोनिर्माणपर्यन्तं सीमितः अस्ति विद्यमानाः पद्धतयः परिवर्तनं विना वेफरपृष्ठं प्रविष्टुं न शक्नुवन्ति, अथवा सिलिकॉन्-मध्ये लेजर-शिलालेखस्य माइक्रोन्-स्तरीय-संकल्पेन सीमिताः सन्ति

तुर्कीदेशस्य बिल्केण्ट् विश्वविद्यालयस्य शोधकर्तृणां दलेन विकसिता अभिनवप्रौद्योगिकी वर्तमानसीमानां अतिक्रमणं करोति तथा च सिलिकॉनवेफरस्य अन्तः गभीरं दग्धसूक्ष्मजीवानां अपूर्वनियन्त्रणं सक्षमं करोतिनैनो-संरचनाविनिर्माणस्य ।

दलेन वेफरस्य अन्तः जटिलप्रकाशप्रभावस्य द्विचुनौत्यं लेजरस्य निहितविवर्तनसीमानां च सम्बोधनं कृतम् । ते एताः समस्याः अतिक्रान्तवन्तः विशेषप्रकारस्य लेजरस्पन्दनस्य उपयोगेन, यत् स्थानिकप्रकाशमॉडुलेशन इति पद्धत्या उत्पद्यते । किरणस्य अविवर्तकप्रकृतिः प्रकाशीयप्रकीर्णनप्रभावानाम् अतिक्रमणं करोति ये पूर्वं सटीकशक्तिनिक्षेपणं बाधन्ते स्म, येन वेफरस्य अन्तः अत्यन्तं लघुस्थानीयशून्यस्थानानि निर्मान्ति एतस्याः प्रक्रियायाः अनन्तरं आपत्कालीनबीजप्रभावः भवति, यत्र पूर्वनिर्मितभूमिगतनैनोगुहाभिः स्वस्य समीपस्थस्य परितः दृढक्षेत्रवर्धनं स्थापितं भवति इदं नूतनं निर्माणशासनं अत्याधुनिकस्य अपेक्षया परिमाणसुधारस्य क्रमं चिह्नयति, यत्र १०० नैनोमीटर् इत्येव न्यूनं विशेषताकारं प्राप्नोति ।

शोधकर्तारः स्थानिकरूपेण संयोजितानां लेजर-नाडीनां उपयोगं कृतवन्तः, ये तकनीकीरूपेण बेस्सेल्-कार्यैः सह सङ्गच्छन्ति । उन्नत-होलोग्राफिक-प्रक्षेपण-प्रौद्योगिक्याः उपयोगेन निर्मितस्य अस्य विशेषस्य लेजर-किरणस्य विवर्तन-रहित-प्रकृतिः ऊर्जायाः सटीकं लक्ष्यीकरणं कर्तुं शक्नोति । एतेन क्रमेण पर्याप्तं उच्चतापमानं, दाबमूल्यं च भवति यत् अल्पमात्रायां सामग्रीं परिवर्तयितुं शक्यते । उल्लेखनीयं यत्, परिणामी क्षेत्रवर्धनं, एकवारं स्थापितं, बीजप्रकारस्य तन्त्रेण स्वयमेव निर्वाहयति । सरलतया वक्तुं शक्यते यत् प्रारम्भिकानां नैनोसंरचनानां निर्माणेन पश्चात् नैनोसंरचनानां निर्माणं सुलभं भवति । लेजर-ध्रुवीकरणस्य उपयोगेन नैनोसंरचनानां संरेखणस्य समरूपतायाः च अतिरिक्तं नियन्त्रणं प्राप्यते, येन उच्चसटीकतापूर्वकं विविध-नैनो-सरणीनां निर्माणं सम्भवति

शोधदलेन विवर्तनसीमायाः परं लक्षणैः सह बृहत्क्षेत्रस्य आयतनयुक्तानि नैनोसंरचनानि प्रदर्शितानि, येन दफनानां नैनोफोटोनिकघटकानाम् अवधारणायाः प्रमाणं सक्षमं जातम् एतेषां प्रगतिषु अद्वितीयसंरचनानां नैनोस्केलप्रणालीनां विकासाय महत्त्वपूर्णाः प्रभावाः सन्ति । (लिउ चुन) ९.