समाचारं

कियत् अपि लघु स्थानं भवतु, तथापि भवतः अध्ययनकक्षः भवितुम् अर्हति एतानि युक्तयः पश्यन्तु तर्हि भवन्तः अवगमिष्यन्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अध्ययनकक्षः व्यर्थं ध्वनितुं शक्नोति, परन्तु तस्य अस्तित्वं असाधारणम् अस्ति! अध्ययनं एकं शान्तं स्थानं यस्मिन् ज्ञानं, धैर्यं, संघर्षः, कार्यं, अध्ययनं च भवति यथा भवन्तः शान्ताः भूत्वा गम्भीरतापूर्वकं चिन्तयितुं शक्नुवन्ति। परन्तु अनेकेषां कुटुम्बानां गृहाणि लघु भवन्ति । अतः वयं स्वस्य लघुस्थानं स्थापयितुं कथं किञ्चित् भूभागस्य उपयोगं कर्तुं शक्नुमः?



प्रथमं टीवी-मन्त्रिमण्डलस्य पुस्तकालयस्य च संयोजनम् । इदं अतीव क्लासिकं भण्डारणविन्यासम् अस्ति यत् अनावश्यकं स्थानं न अपव्यययति । एतादृशः पुस्तकालयः न केवलं स्थानस्य रक्षणं करोति, अपितु अतीव सुन्दरः अपि अस्ति यत् सम्पूर्णं वासगृहं ज्ञानसमुद्रस्य वातावरणं ददाति, गम्भीरकार्यं बालशिक्षणं च प्रवर्धयितुं शक्नोति।



द्वितीयं, सोफायाः पृष्ठतः भित्तिः अपि सदुपयोगं कर्तुं शक्यते । इदं स्थानं प्रायः सर्वेषां अन्धस्थानं भवति, तस्य अलङ्कारार्थं केचन अलङ्कारिकचित्राः उपयुज्यन्ते तथापि यदि भवान् तत्र लघुपुस्तकालयं स्थापयति तर्हि एतत् न केवलं अलङ्कारिकभूमिकां निर्वहति, अपितु सुविधाजनकभण्डारणार्थं स्थानं अपि रक्षति यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



तृतीयम्, भित्ति-स्थापिताः पुस्तकालयाः। यदि भवतः वासगृहं विशालं भवति तर्हि शून्यं न दृश्यते इति कृत्वा भवन्तः बृहत्तरं भित्ति-स्थापितं पुस्तकालयं स्थापयितुं शक्नुवन्ति एतेन न केवलं स्थानस्य रक्षणं भविष्यति, अपितु वासगृहं अधिकं सुन्दरं सुरुचिपूर्णं च भविष्यति, तस्य परितः पुस्तकानुभूतिः भवति



चतुर्थं, बालकनी उत्तमः विकल्पः अस्ति यदि बालकनी केवलं धूपपात्रं स्थापयितुं वस्त्रं शोषयितुं च भवति तर्हि स्थानस्य अपव्ययः। बालकनीयाः धारायाम् एकं पुस्तकालयं स्थापयन्तु, ततः एकं लघु सोफां, लघुमेजं, केचन हरितवनस्पतयः च स्थापयन्तु यदि भवन्तः बालकोनीयां पठन्ति तर्हि भवन्तः उष्णाः उष्णाः च भविष्यन्ति, बालकनी च has good light.भवतः नेत्रेषु क्षतिं कर्तुं न बिभेति, किं उष्णं चित्रम् अस्ति!