समाचारं

भवतः धनं वा नास्ति वा इति न कृत्वा एतानि चत्वारि वस्तूनि टीवी-पार्श्वे न स्थापयितुं प्रयतन्ते दुर्भाग्येन बहवः परिवाराः तत् गम्भीरतापूर्वकं न गृह्णन्ति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतानि ४ वस्तूनि टीवी-पार्श्वे न स्थापयितुं प्रयतध्वम्, अन्यथा अतीव विलम्बः भविष्यति!

अनेकाः जनाः अलङ्कारार्थं टीवी-पार्श्वे विविधानि अलङ्काराः, आभूषणम् इत्यादीनि स्थापयिष्यन्ति, परन्तु ते यथापि स्थापिताः स्युः, तानि न स्थापयितुं प्रयतन्ते! अहं भवन्तं न भयभीतं कर्तुं प्रयतमानोऽस्मि, एषः एव अनुभवः यस्य सारांशः प्राचीनजनेन कृतः!



1. चुम्बकीयवस्तूनि

बहवः जनाः ध्यानं न दत्त्वा टीवी-पार्श्वे चुम्बकीयवस्तूनि स्थापयन्ति, यथा चुम्बकाः, स्पीकराः, चुम्बकीय-स्टिकर् इत्यादयः एतानि टीवी-पार्श्वे स्थापयित्वा केवलं तस्य बाधा भविष्यति



यदि चुम्बकत्वम् अतिविशालं भवति तर्हि टीवी-मध्ये तरङ्गाः अपि भवितुम् अर्हन्ति, यत् टीवी-इत्यस्य कृते अतीव हानिकारकं भवति ।

2. मत्स्यस्य टङ्कः

मत्स्यस्य टङ्की अपि एकः अलङ्कारः अस्ति यत् बहवः जनाः वासगृहे स्थापयितुं रोचन्ते मुक्तमत्स्याः अस्मान् शारीरिकरूपेण मानसिकरूपेण च श्रान्ताः भवितुं शक्नुवन्ति तथापि अस्य मत्स्यस्य टङ्कस्य स्थानं समस्या अस्ति यत् तेषां गृहं लघु अस्ति, अतः ते महत् न चिन्वन्ति, मत्स्यस्य टङ्कीं क्रेतुं स्थाने अहं लघु मत्स्यस्य टङ्कीं क्रीत्वा कुत्रचित् स्थापितवान्, प्रायः टीवी-पार्श्वे।



परन्तु अहं यत् वक्तुम् इच्छामि तत् अस्ति यत् टीवी-पार्श्वे मत्स्य-टङ्कं न स्थापयितुं श्रेयस्करम्, यतः मत्स्य-टङ्क्यां बहु जलं भवति, यदि च टीवी-मध्ये जलं यदृच्छया सिञ्चति तर्हि सहजतया क्षतिं कर्तुं शक्नोति to it.



टीवी-मध्ये घटकानां आर्द्रता सुलभा भवति, अतः टीवी-पार्श्वे स्नानकुण्डं स्थापयितुं न शक्यते ।

3. विद्युत् केतली

टीवी-परिसरस्य परितः मूलतः ताराः प्लग-पट्टिकाः च बहु सन्ति अन्ततः रूटर-आप्टिकल्-मोडेम् इत्यादीनां सर्वेषां विद्युत्-प्रयोगः भवति, परन्तु भित्ति-मध्ये एकः सॉकेट् पर्याप्तः नास्ति, अतः प्लग-पट्टिकानां अस्तित्वम् अतीव आवश्यकम् अस्ति!



तस्मिन् एव काले ये जनाः कष्टं रक्षितुं इच्छन्ति ते टीवी-पार्श्वे उष्णजलस्य केतलीं स्थापयन्ति किन्तु तस्य विद्युत्-आउटलेट् अस्ति, कॉफी-मेजस्य समीपे च अस्ति, अतः जलं पिबन् सुलभं भवति तथापि एतत् निःसंदेहं कारणम् अस्माकं कृते किञ्चित् क्लेशः!



यतः उष्णजलस्य केतली तापिते सति क्वथति, येन किञ्चित् जलं बहिः स्फुटति यदि सः विद्युत्पट्टिकायां पतति तर्हि खलु शॉर्ट सर्किट् वा किमपि उत्पद्यते, तस्मात् अपि अधिकं भयङ्करं भविष्यति अग्निः!

4. कुण्डे स्थापिताः वनस्पतयः

टीवी-विकिरणं उत्सर्जयितुं कुख्याताः सन्ति, अतः केचन जनाः विकिरणस्य उत्सर्जनं न्यूनीकर्तुं टीवी-पार्श्वे केचन हरित-वनस्पतयः स्थापयिष्यन्ति यद्यपि एषः विचारः उत्तमः अस्ति तथापि एकं वस्तु ज्ञातव्यं यत् सर्वे हरित-वनस्पतयः उपयुक्ताः न सन्ति टीवी, यथा कैक्टस, अजालिया इत्यादयः।



किन्तु तेषां स्वयं कण्टकाः सन्ति, एतादृशं वनस्पतिं वासगृहे स्थापयितुं दुर्भाग्यं भवति, अतः परिवारस्य सदस्यानां हानिः अपि भवितुम् अर्हति अतः जीवेषु न स्थापयितुं प्रयतध्वम् कक्षः, टीवी-पार्श्वे किमपि न।



सामान्यतया उपर्युक्तानि वस्तूनि वास्तवतः टीवी-पार्श्वे स्थापयितुं उपयुक्तानि न सन्ति यदि अस्ति तर्हि तत् परिवर्तयन्तु~