समाचारं

बीजिंगनगरस्य ५० वर्षीयायाः मातुलस्य गृहं वायरल् जातम् अस्ति सम्पूर्णं गृहं रिक्तम् अस्ति, सोफा अपि परित्यक्तम् अस्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ५० वर्षीयायाः मातुलस्य गृहं लोकप्रियं जातम् इति वक्तुं शक्यते यत् गृहं सर्वथा नग्नम् अस्ति, सोफा अपि नास्ति! किं भवन्तः विश्वासं कर्तुं शक्नुवन्ति ?

यद्यपि अल्पानि वस्तूनि सन्ति तथा च शून्यं दृश्यते तथापि न्यूनतमशैल्यां छतम् अस्ति, यत् वास्तवतः रोमाञ्चकारी अस्ति~

【प्रवेश】

प्रवेशद्वारस्य डिजाइनः अतीव सरलः अस्ति, यत्र जूतापरिवर्तनमलः, कतिपयानि अलङ्कारिकानि आभूषणानि च सन्ति, परन्तु एकं अतीव आकर्षकं स्थानं अस्ति, यत् भित्तिस्थाने जूतामन्त्रिमण्डलं यत् अलङ्कारमिव दृश्यते!



तत्सत्यम् ! तत्त्वतः जूतामन्त्रिमण्डलम् अस्ति, परन्तु वयं प्रायः बहिः जूतामन्त्रिमण्डलं द्रष्टुं अभ्यस्ताः स्मः सहसा एतत् अन्तःनिर्मितं जूतामन्त्रिमण्डलं पश्यन् अतीव विचित्रं अनुभवामः। इदं उजागरितहस्तकेन ​​अपि डिजाइनं कृतम् अस्ति, यत् उद्घाटननिमीलनयोः सुविधाजनकं भवति, प्रवेशद्वारं च अव्यवस्थितं न करिष्यति!



【आवासीय कक्षं】

प्रथमदृष्ट्या यत् दृष्टिगोचरं भवति तत् रिक्तं असज्जितं इव वासगृहं वस्तुतः किमपि नास्ति, मूलभूततमः सोफा अपि नास्ति! किं भवन्तः विश्वासं कर्तुं शक्नुवन्ति ? तथापि तया मम गृहस्य विषये धारणा यथार्थतया परिवर्तिता ।



तेषु केचन केवलं कुर्सी कुशनं च सन्ति, सोफायाः, कॉफी टेबलस्य च स्थाने इदं वास्तवमेव अद्वितीयं दृश्यते! बहु अलङ्कृतस्य वासगृहस्य तुलने तस्य अस्तित्वं केवलं नूतनवायुस्य निःश्वासः एव~





तथा च सूर्यस्य उपयोगः चित्रात् अपि दृश्यते यद्यपि अन्तरिक्षं लघु अस्ति तथापि अतीव सुव्यवस्थितम् अस्ति, यत् जनानां मनसि उत्तमं प्रभावं त्यक्तुं पर्याप्तम् अस्ति!

【भोजनालयः】

भोजनकक्षस्य विन्यासे वासगृहस्य अपेक्षया तुल्यकालिकरूपेण अधिकाः तत्त्वानि सन्ति! ठोसकाष्ठस्य भोजनमेजस्य कुर्सीनां च उपयोगस्य अतिरिक्तं अतिरिक्तमेजसामग्रीणां अन्तः स्थापयितुं पार्श्वफलकानां समुच्चयः अपि योजितः, येन सुव्यवस्थितं मेजपटलं प्राप्यते स्म



मया चिन्तितम् यत् भित्तिः अतीव एकरसः भविष्यति, परन्तु अहं न अपेक्षितवान् यत् सा एकेन चित्रेण मौनं भङ्गं करोति, यत् अतीव सजीवं दृश्यते स्म!



【अध्ययनम्‌】

तत्र लघुः अध्ययनकक्षः अपि अस्ति पुस्तकालये सघनरूपेण समाहिताः पुस्तकानि दृश्यन्ते यत् आन्टी अपि पुस्तकानि पठितुं रोचते! परन्तु अस्मिन् अध्ययने अस्माभिः अपेक्षितं पारम्परिकं मेजं नास्ति अपितु तस्य स्थाने लघु निम्नमेजः स्थापितः, यत् खलु बहु स्थानं रक्षति ।



परन्तु अवज्ञायाः भावः नास्ति यतः सः परिवेशस्य अनुरूपः न भवति अपितु जनान् आकस्मिकं स्वतन्त्रं च भावः ददाति ।

【शयनकक्ष】

शय्यागृहस्य विन्यासः अतीव स्टाइलिशः दृश्यते, यत्र अतिरिक्तं फर्निचरं नास्ति, केवलं शय्या, ड्रेसिंग् टेबल्-कुर्सी-समूहः, अधिकतया च एकः भण्डारण-मन्त्रिमण्डलः वास्तवतः अत्यल्पाः एव वस्तूनि सन्ति! परन्तु जनान् अति एकरसतां न जनयति, अपितु जनानां शान्तं वातावरणं ददाति!



सर्वत्र ये पुष्पाणि दृश्यन्ते तेभ्यः ज्ञायते यत् आन्टी एकः व्यक्तिः अस्ति यः पुष्पाणि बहु रोचयति जीवनं च प्रेम्णा पश्यति!



【बाल्कनी】 २.

धूपपात्रं, हरितवनस्पतयः इत्यादयः वस्तूनि बालकनीयां स्थापितानि सन्ति इति भाति यत् अतिरिक्तं सिंकं डिजाइनं कृतम् अस्ति, अतः अत्र हस्तप्रक्षालनं अतीव सुविधाजनकम् अस्ति!