समाचारं

मिंग वंश चित्रकार |

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सन केहोङ्गः, यस्य सौजन्यनाम युन्झी आसीत्, यस्य उपनाम ज़ुएजु इति, तस्य जन्म १५३२ तमे वर्षे अभवत्, तस्य मृत्युः १६११ तमे वर्षे अभवत् ।सः सोङ्गजियाङ्ग-नगरस्य (अधुना शाङ्घाई-नगरस्य भागः) आसीत् सः विद्वान् परिवारे जातः तस्य पिता सन चेन्गेन् एकदा संस्कारमन्त्रीरूपेण कार्यं कृतवान्, तस्य परिवारस्य शैक्षणिकपृष्ठभूमिः गहना आसीत् । बाल्यकालात् एव सः स्वपरिवारस्य सांस्कृतिकवातावरणेन प्रभावितः सन् सुलेखस्य चित्रकलायां च प्रबलरुचिं विकसितवान् । प्रतिभायाः परिश्रमेण च सन केहोङ्गः सुलेखस्य चित्रकलायाश्च क्षेत्रे उत्कृष्टानि उपलब्धयः प्राप्तवान्, "जियांग्नान् प्रतिभा" इति नाम्ना च प्रसिद्धः आसीत् ।
सन केहोङ्ग् इत्यस्य चित्रकलायां विशेषतया परिदृश्यचित्रकलायां उत्तमाः सन्ति । सः सजीव-आकर्षणेन, गहन-कला-अवधारणया च चित्राणां रूपरेखां कर्तुं मसि-प्रयोगे कुशलः अस्ति । सः चित्रितेषु परिदृश्येषु पाइन-वृद्धसरू-वृक्षाणां भव्यता, भारः च, तथैव पतन्तीनां तरङ्गानाम्, प्रवाहितानां वसन्तानाम् च चपलता, सौन्दर्यं च अस्ति चतुर्णां भित्तिषु चित्राणि सन्ति, यथा प्रकृतेः सौन्दर्यं पूर्णदृष्ट्या दृश्यते, येन जनानां शुद्धतायाः, निर्जनतायाः च भावः प्राप्यते । एषा अद्वितीया कलात्मकशैली मिंगवंशस्य चित्रकलामण्डलेषु अद्वितीयं, अत्यन्तं सम्माननीयं च कृतवती ।



चित्रकलायाः अतिरिक्तं सन केहोङ्गः अपि उत्कृष्टः ग्रन्थप्रेमी अस्ति । सः पुस्तकप्रेमी अस्ति, पुस्तकसङ्ग्रहः च विस्तृतः अस्ति तस्य गृहे पुस्तकानां समृद्धः संग्रहः अस्ति । सः साहित्यकारानाम् कृते पुस्तकानां महत्त्वं सम्यक् जानाति स्म, अतः सः स्वस्य पुस्तकसङ्ग्रहस्य समृद्ध्यर्थं दुर्लभानां प्राचीनानां च पुस्तकानां क्रयणार्थं बहु धनं व्ययितवान् । तस्य पुस्तकसङ्ग्रहः न केवलं परिमाणेन विशालः, अपितु उच्चगुणवत्ता अपि अस्ति, यत्र शास्त्रीयाः इतिहासः, काव्यं, काव्यं च इत्यादीनि बहवः क्षेत्राणि सन्ति । एते बहुमूल्याः पुस्तकसङ्ग्रहाः सन केहोङ्ग् इत्यस्मै तस्य साहित्यसृष्टेः शैक्षणिकसंशोधनस्य च समृद्धसामग्रीः, प्रेरणाञ्च प्रदत्तवन्तः ।
सूर्य केहोङ्गः स्वभावतः चतुरः, उच्चैः स्वरः, वन्यरूपः च आसीत् । सः मित्रतां कर्तुं रोचते, आतिथ्यं च सम्पूर्णे जियाङ्गडोङ्ग-देशे प्रसिद्धः अस्ति । तस्य गृहं प्रायः अतिथिभिः, गपशपैः, हसैः च परिपूर्णम् आसीत् । सः अन्येषां कथाः अन्वेषणं च श्रोतुं कुशलः अस्ति, स्वस्य विचारान् अनुभवान् च साझां कर्तुं अपि इच्छुकः अस्ति । एतेन मुक्तचित्तः, विस्तृतचित्तेन च साहित्यज्ञानाम् मध्ये उच्चाख्यातिः प्राप्ता ।



सन केहोङ्गस्य आधिकारिकं करियरम् अपि अत्यन्तं सुचारुम् आसीत् । सः यिङ्ग्टियान् इत्यस्य उपयोगं कृत्वा झोङ्गझोङ्ग्-नगरस्य शासनं कृतवान्, अनन्तरं हान्याङ्ग-नगरस्य प्रीफेक्ट् अभवत् । आधिकारिकतायां सः प्रामाणिकं ऋजुं च चरित्रं धारयति स्म, जनानां कृते प्रार्थयति स्म, जनानां हृदयं च जित्वा आसीत् । तस्य उत्कृष्टराजनैतिकसिद्धयः तस्य वरिष्ठैः सहकारिभिः च अतीव प्रशंसिताः । परन्तु सः आधिकारिकतायाः समृद्ध्या मूर्खः न अभवत्, सुलेख-चित्रकला-कलायां प्रेम्णः, अनुसरणं च सर्वदा निर्वाहयति स्म ।
सन केहोङ्गस्य जीवनं आख्यायिकाभिः परिपूर्णम् अस्ति। सः न केवलं सुलेख-चित्रकला-क्षेत्रे उत्कृष्टाः उपलब्धयः कृतवान्, अपितु साहित्य-पुस्तक-सङ्ग्रहादिषु अनेकेषु क्षेत्रेषु अपि गभीराः उपलब्धयः अभवन् । तस्य कलात्मकाः उपलब्धयः जीवनानुभवाः च अस्मान् बहुमूल्यं प्रेरणाम्, सन्दर्भं च प्रददति । तस्य चित्राणि, पुस्तकसङ्ग्रहः, काव्यसङ्ग्रहः, अन्ये च कृतीः अद्यापि भविष्यत्पुस्तकैः प्रशंसिताः सन्ति, चीनीयसंस्कृतेः निधिः च अभवन् ।





























































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।