समाचारं

ट्रम्प इत्यस्मै एतत् चित्रं सर्वाधिकं रोचते, तस्य कार्यालये लम्बयति च नेटिजनाः अवदन् यत् - "भवतः कथं साहसं भवति।"

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२०१८ तमे वर्षे ट्रम्पस्य साक्षात्कारः व्हाइट हाउस् इत्यत्र अमेरिकीमाध्यमेन कृतः ।


तत् उपरि चित्रं, यत् ट्रम्पस्य राष्ट्रपतित्वकाले व्हाइट हाउसकार्यालये लम्बितम् आसीत्।

तस्मिन् समये एतत् चित्रं विशेषं ध्यानं आकर्षितवान् । पर्दायां ट्रम्पः अमेरिकादेशस्य पूर्ववर्तीनां सर्वेषां रिपब्लिकनराष्ट्रपतयः, यथा लिङ्कन्, आइज़नहावर, निक्सन्, रूजवेल्ट्, रेगन, बुश सीनियर, बुश जूनियर इत्यादीनां सह मेजस्य "परिसरं उपविश्य" मद्यपानं कुर्वन् सुखदं वार्तालापं कुर्वन् अस्ति . सीट् सी इत्यत्र उपविष्टः सर्वैः परितः च ट्रम्पः "कथयति हसति च" अतीव गर्वितः च आसीत् ।


परन्तु एतत् चित्रं दृष्ट्वा अन्तर्जालस्य बहवः जनाः विनोदं कृतवन्तः यत् चित्रकारः ट्रम्पस्य कृते न्यूनातिन्यूनं १० किलोग्रामं "भारं न्यूनीकृतवान्" इति ।



अस्य चित्रस्य मूलकलाकारः स्वशिक्षितः चित्रकारः एण्डी थोमसः अस्ति । सः अवदत् यत् सः आरम्भे निजक्लबे एतत् कार्यं प्रदर्शितवान् ततः पूर्वं कैलिफोर्निया-प्रतिनिधिः डैरेल् इस्सा इत्यनेन दृष्टः, ट्रम्पाय च दत्तः।


"ट्रम्पः मां व्यक्तिगतरूपेण आहूय अवदत् यत् सः स्वस्य अनेकानि चित्राणि दृष्टवान्, सन्तुष्टः च न अभवत्, परन्तु एतत् तस्मै अतीव रोचते" इति थोमसः अवदत् । केचन जनमताः अवदन् यत् एतत् चित्रं ट्रम्पस्य "विशेषरुचिं" एतैः प्रसिद्धैः राष्ट्रपतिभिः सह पार्श्वे पार्श्वे स्थातुं तस्य "महत्वाकांक्षा" च प्रतिबिम्बयति।


२०२४ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के १८:०० वादने यदा ट्रम्पः पेन्सिल्वेनिया-नगरे प्रचारसभायां भाषणं ददाति स्म तदा तस्य दक्षिणकर्णः घातितः आसीत्, तस्य मुखस्य उपरि रक्तस्य दागः आसीत्, सः उद्घोषितवान् यत् - "युद्धं कुरुत! युद्धं कुरुत!

अयं दृश्यः तस्मिन् भावुकतैलचित्रवर्णस्य स्पर्शं योजयति इव, इतिहासे अपि अभिलेखितः भविष्यति ।