समाचारं

शान्क्सी सामान्यविश्वविद्यालयः १८ वर्षाणि यावत् अस्ति, प्रवेशसूचनाः हस्तेन लिखति, पुरातनप्रोफेसरानाम् हस्तलेखः च तस्मात् श्रेष्ठः अस्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य सः समयः यदा प्रमुखाः महाविद्यालयाः विश्वविद्यालयाः च प्रवेशसूचनाः मेलद्वारा प्रेषयन्ति यत् एषः वस्तुतः तेषां कृते स्वपरिसरसंस्कृतेः प्रचारार्थं स्वस्य “समर्थनस्य” च उत्तमः अवसरः अस्ति । यदि सम्यक् ग्रहीतुं शक्यते तर्हि न केवलं विद्यालयस्य प्रतिष्ठां वर्धयिष्यति, अपितु नामाङ्कनकार्यस्य अपि बहु लाभः भविष्यति। परन्तु केचन विद्यालयाः अद्यापि एतादृशे गम्भीरे क्षणे स्वस्य मूर्खताम् अकरोत् ।


कतिपयदिनानि पूर्वं केचन नेटिजनाः स्वप्रवेशसूचनाः स्थापयित्वा विद्यालयेन "प्रवेशः" इति शब्दः "अन्वेषणम्" इति शब्दे मुद्रितः इति सूचितवन्तः, "प्रवेशसूचना" च "अन्वेषणसूचना" अभवत् केचन विद्यालयाः पञ्जीकरणसमयं "सितम्बर् ६" इत्यस्मात् "सितम्बर् जून" इति परिवर्तयन्ति स्म । एताः निम्नस्तरीयाः त्रुटयः न केवलं छात्रान् शीतलं कृतवन्तः, अपितु नेटिजनानाम् मध्ये उष्णचर्चाम् अपि प्रेरितवन्तः यत् "एतादृशः अगम्भीरः विद्यालयः कीदृशाः प्रतिभाः संवर्धयितुं शक्नोति?"


तेषां तुलने एकः विश्वविद्यालयः अस्ति यः "विजयं करोति" न केवलं सद्भावनायाः कारणात् एतत् उष्णं अन्वेषणं जातम्, अपितु सर्वेभ्यः प्रशंसां प्रशंसां च प्राप्तवान् अस्ति। यद्यपि अधिकांशः महाविद्यालयाः विश्वविद्यालयाः च प्रवेशसूचनाः मुद्रयितुं चयनं कुर्वन्ति तथापि अयं विद्यालयः अद्यापि दिग्गजप्रोफेसराः सूचनाः हस्तलिखितुं आग्रहं कर्तुं आग्रहं करोति, १८ वर्षाणि यावत् च एतत् करोति


केचन नेटिजनाः अतीव भावविह्वलाः अभवन्, ते च स्पष्टतया अवदन् यत्, "अस्याः प्रवेशसूचनायाः कृते मया शान्क्सी सामान्यविश्वविद्यालये आवेदनं कर्तुं परिश्रमः करणीयः" इति । अन्तर्जालद्वारा प्रदर्शितानां सूचनानां चित्रेभ्यः वयं पश्यामः यत् प्राध्यापकाः सुक्ष्मतया, उत्तमेन सुन्दरेन च हस्तलेखेन लिखितवन्तः, यत् नेत्रयोः प्रियम् अस्ति। समाचारपत्रानुसारं एते पुरातनाः प्राध्यापकाः शान्क्सी सामान्यविश्वविद्यालयस्य सेवानिवृत्ताः शिक्षकाः सन्ति, तेषु प्राचीनतमः ९१ वर्षीयः अस्ति ।


ते विभिन्नेभ्यः प्रमुखेभ्यः महाविद्यालयेभ्यः च आगच्छन्ति, परन्तु अपवादं विना ते व्यावसायिकसुलेखकाः न सन्ति । यद्यपि तेषु केचन बाल्यकालात् एव पठनं शिक्षितवन्तः तथापि ते सर्वदा तस्य उपयोगं आत्मसंवर्धनार्थं "उपकरणरूपेण" कुर्वन्ति । प्रत्येकस्य प्राध्यापकस्य सुलेखः भिन्नः इति कारणतः भिन्नानां सूचनानां लेखने प्रयुक्ते लेखनीयां परिवर्तनम् अपि लक्ष्यते । अतः प्रत्येकं नूतनं छात्रं स्वस्य "मुद्रणात् बहिः" प्रवेशसूचना प्राप्नोति।


एतेषु केचन प्राध्यापकाः "यान काई" इत्यस्य आधारेण भवन्ति, आघाताः पूर्णाः, शक्तिशालिनः च सन्ति, आघाताः केन्द्रीकृताः तीक्ष्णाः च सन्ति, आघाताः चतुष्कोणाः गोलाः च, स्थूलाः, प्रबलाः च सन्ति, संरचना च ताननीयाः गम्भीराः च सन्ति केचन "लिउ कै" इति लिखिताः सन्ति, दृढास्थिभिः, दृढैः अस्थिभिः च, शब्दाः च जीवनशक्तिपूर्णाः सन्ति "निष्ठा, गुणः" इति एकप्रकारस्य महिमा शब्दान् पूरयति।


केचन प्राध्यापकाः वाङ्ग क्षियान्झी, झोङ्ग शाओजिंग, जियांग कुई इत्यादीनां ब्रशवर्क् स्वीकृत्य अपि लघु नियमितलिपिना लिखन्ति केचन प्रवेशसूचनाः नियमितलिपिना लिखिताः सन्ति, यत्र "झाओशैल्याः" यान काइलिपिना सह संयोजनं भवति, तेषु झाओ चरित्रस्य गोलः, सुन्दरः च संरचना अस्ति, यदा तु आघाताः यान लियू इव पतले, कठिनाः, चिकनाश्च सन्ति ।


सर्वं सर्वं एतेषु प्रत्येकं सूचनायां दशकशः कौशलं मूर्तरूपं भवति, प्रत्येकं आघातं सुकुमारं सटीकं च भवति, प्रत्येकं शब्दं च सुक्ष्मं, पुण्यं, निष्कपटं च भवति। अन्धरूपेण व्यक्तिगततां अनुसृत्य केषाञ्चन सुलेखगुरुणां तुलने एतेषां पुरातनप्रोफेसरानाम् सुलेखः अधिकं प्रशंसनीयः अस्ति ।


अस्मिन् विषये भवतः किं मतम्?