समाचारं

एआइ गॉडमदर ली फेइफेइ इत्यनेन वित्तपोषणं प्राप्य ३ मासेषु एआइ यूनिकॉर्न् निर्मितम्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि
संकलन चेंग कियान
सम्पादयतु Xin Yuan

३ मासेषु “AI godmother” Li Feifei इत्यनेन एकशृङ्गस्य निर्माणं कृतम् ।

Zhidongxi इत्यनेन 17 जुलाई दिनाङ्के ज्ञापितं यत् अधुना एव, ब्रिटिश "Financial Times" इत्यस्य अनुसारं विषये परिचितानाम् उद्धृत्य, प्रसिद्धेन चीनीयसङ्गणकवैज्ञानिकेन Li Feifei इत्यनेन स्थापितं "स्थानिकगुप्तचरम्" स्टार्टअपम्विश्वप्रयोगशालायाः मूल्याङ्कनं एकबिलियन अमेरिकीडॉलर् अतिक्रान्तम् अस्ति . स्टार्टअप मुख्यतया मानवसदृशं दृश्यदत्तांशसंसाधनप्रौद्योगिक्याः उपयोगं करोति यत् एआइ उन्नततर्कक्षमताभिः सुसज्जितः भवति ।

विषये परिचितयोः जनानां मते अस्मिन् वर्षे एप्रिलमासे स्थापनात् आरभ्य वर्ल्ड लैब्स् इत्यनेन कार्यं कृतम् अस्तिवित्तपोषणस्य द्वौ दौरौ , निवेशकाः शीर्षस्थाने प्रौद्योगिकीनिवेशकः आन्द्रेसेन् होरोवित्ज् तथा एआइ निधिः रेडिकल वेञ्चर्स् च सन्ति ।अस्य वित्तपोषणस्य नवीनतमः दौरः प्राप्तुं शक्नोति इति अवगम्यतेप्रायः १० कोटि अमेरिकीडॉलर्

ली फेइफेइ, आन्द्रेस्सेन् होरोवित्ज्, रेडिकल वेञ्चर्स् च टिप्पणीं कर्तुं अनुरोधानाम् उत्तरं न दत्तवन्तः ।

विश्वप्रसिद्धस्य आँकडाविश्लेषणसंस्थायाः पिचबुकस्य आँकडानि दर्शयन्ति यत् निवेशकाः विगतत्रिमासेषु अमेरिकी-एआइ-स्टार्टअप-मध्ये २७ अरब-डॉलर्-अधिकं निवेशं कृतवन्तः, यत् तस्मिन् एव काले सर्वेषां स्टार्टअप-वित्तपोषणस्य प्रायः आर्धं भागं भवति वर्ल्ड लैब्स् इति नवीनतमः एआइ स्टार्टअपः अस्ति यः प्रमुखनिवेशं प्राप्तवान् ।

ली फेइफेइ एआइ-क्षेत्रे प्रसिद्धः अभवत् तथा च बृहत्-परिमाणस्य इमेज-दत्तांशसमूहस्य इमेजनेट्-इत्यस्य विकासाय "एआइ-महोदयस्य गॉडमदर" इति नाम्ना प्रसिद्धः अयं बिम्ब-दत्तांशसमूहः प्रथम-पीढीयाः सङ्गणक-दृष्टि-प्रौद्योगिक्याः निर्माणे साहाय्यं कृतवान् यत् वस्तुनां विश्वसनीयतया परिचयं कर्तुं शक्नोति

ली फेइफेइ स्टैन्फोर्डविश्वविद्यालये कम्प्यूटरविज्ञानविभागे प्रथमः सिकोइयाप्रोफेसरः अस्ति तथा च स्टैन्फोर्डविश्वविद्यालये मानवकेन्द्रितए.आइ.संस्थायाः (HAI) सहनिर्देशकः अस्ति सा २०१७ तः २०१८ पर्यन्तं गूगलक्लाउड् इत्यस्य कृत्रिमबुद्धिव्यापारस्य नेतृत्वं कृतवती, २०२० तः २०२२ पर्यन्तं सामाजिकमञ्चस्य एक्स् इत्यस्य बोर्डनिदेशिकारूपेण कार्यं कृतवती, सम्प्रति च व्हाइट हाउसस्य कृत्रिमबुद्धिकार्यदलस्य सल्लाहकाररूपेण कार्यं करोति तेषु मानवकेन्द्रित-ए.आइ.-संशोधन-संस्थायाः स्थापना २०१९ तमे वर्षे स्टैन्फोर्ड-विश्वविद्यालये आंशिक-विरामस्य समये ली फेइफेइ इत्यनेन कृता ।तस्य उद्देश्यं मानवस्य स्थितिं सुधारयितुम् उदयमान-प्रौद्योगिकीनां उपयोगः अस्ति

विश्वप्रयोगशालाः मानवसदृशं दृश्यदत्तांशसंसाधनप्रौद्योगिकीविकासं कृत्वा एआइ-मध्ये निर्माणस्य प्रयासं करिष्यति"स्थानिकबुद्धि" ।

अस्मिन् वर्षे एप्रिलमासे ली फेइफेइ इत्यनेन वैङ्कूवरनगरे "स्थानिकबुद्धिः" इति विषये टेड्-भाषणं कृतम्, यत्र त्रिविम-अन्तरिक्षस्य अवगमनस्य, मार्गदर्शनस्य च यन्त्राणां क्षमतायाः वर्णनं कृतम् सम्बन्धित अत्याधुनिकसंशोधनं एल्गोरिदम् अन्तर्भवति ये यथोचितरूपेण अनुमानं कर्तुं शक्नुवन्ति यत् 3D वातावरणे चित्राणि पाठश्च कीदृशाः भविष्यन्ति तथा च तासां भविष्यवाणानां आधारेण कार्यवाही कर्तुं शक्नुवन्ति (ए.आइ.

विचारस्य दृष्टान्तरूपेण सा बिडालस्य चित्रं दर्शितवती यस्य पङ्गुः प्रसारितः आसीत्, यः मेजस्य धारायाम् उपरि काचम् धक्कायति स्म । ली फेइफेइ इत्यनेन उक्तं यत् मानवमस्तिष्कं "अस्य काचखण्डस्य ज्यामितिः", "3D-अन्तरिक्षे तस्य स्थितिः", "मेजस्य, बिडालस्य, अन्यस्य च सर्वस्य च सह तस्य सम्बन्धः" एकस्मिन् सेकेण्ड्-खण्डे मूल्याङ्कनं कर्तुं शक्नोति, ततः किम् इति पूर्वानुमानं कर्तुं शक्नोति will happen and तस्य निवारणार्थं पदानि गृह्यताम्।

“प्रकृतिः स्थानिकबुद्ध्या चालितं “दर्शनस्य” “करणस्य” च एतत् सद्चक्रं निर्माति । ” इति सा व्याख्यातवती ।

सा मन्यते यत् लेबलयुक्तानां चित्राणां बृहत् पुस्तकालयाः स्वयमेव चालयितुं शक्नुवन्तः काराः स्वपर्यावरणं गन्तुं प्रशिक्षितुं तथा च दृश्यसंकेतानां आधारेण वस्तुनां सम्यक् पहिचानाय एआइ-माडलानाम् प्रशिक्षणे अद्यतन-एआइ-सफलतायाः कृते महत्त्वपूर्णाः अभवन्

ली फेइफेइ इत्यस्याः स्थानिकबुद्धेः दृष्टिः महत्त्वाकांक्षी अस्ति : सा इच्छतिजटिलभौतिकजगत्, तस्मिन् विद्यमानानां वस्तूनाम् सम्बन्धान् च अवगन्तुं यन्त्रस्य प्रशिक्षणम्

ली फेइफेइ इत्यनेन परिचितः एकः उद्यमपूञ्जीविदः प्रकटितवान् यत् "(वर्ल्ड् लैब) त्रिविमभौतिकजगत् अवगन्तुं एकं प्रतिरूपं विकसयति; मूलतः वस्तुनां आयामाः, वस्तूनाम् स्थितिः, तेषां भूमिका च।

निष्कर्षः- मानवस्य दृश्यसंसाधनस्य अनुकरणेन एआइ भौतिकजगत् अवगन्तुं साहाय्यं करोति

ए.आइ तार्किकक्षमतां विकसितुं शिशवः यथा शिक्षन्ति तस्य प्रतिकृतिं कर्तुं च।

निवेशकानां रुचिं आकर्षयन्तः केचन एआइ-स्टार्टअप-संस्थाः बुद्धिमान् रोबोट्-विकासं कुर्वन्ति ये भौतिक-वातावरणं अवगन्तुं, परिवर्तनं च कर्तुं शक्नुवन्ति । उदाहरणार्थं स्किल्ड् एआइ "विभिन्नरोबोट्-कृते सार्वभौमिकमस्तिष्कं" निर्माति १.५ अब्ज डॉलर।

ली फेइफेइ यस्मिन् “स्थानिकबुद्धि” परियोजनायां केन्द्रीक्रियते सा अपि विशिष्टप्रतिनिधिः अस्ति ।

स्रोतः - फाइनेंशियल टाइम्स