समाचारं

मीटर्स्बोन्वे ५.० नूतनं खुदरारणनीतिं विमोचयति: परिधान-उद्योगस्य परिवर्तन-तरङ्गस्य अग्रणी

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ जुलै दिनाङ्के मीटर्स्बोन्वे इत्यनेन वुहाननगरे "५.० नवीनं खुदराप्रतिरूपं सामरिकं उन्नयनं च प्रेस सम्मेलनम्" आयोजितम् यत् प्रौद्योगिक्या सह फैशनं सशक्तं कर्तुं तथा च शॉपिंग-अनुभवस्य नूतनयुगं उद्घाटयितुं शक्यते एतत् विमोचनं स्मिथ बार्नी इत्यनेन डिजिटलरूपान्तरणस्य यात्रायां कृतं ठोसपदं चिह्नितं भवति, यत् उपभोक्तृभ्यः अपूर्वं शॉपिङ्ग् आनन्दं आनयति।

Metersbonwe 5.0 New Retail एकं अभिनवव्यापारप्रतिरूपम् अस्ति यत् पारम्परिकं खुदरा, अन्वेषणशेल्फ ई-वाणिज्यम्, सामाजिकं ई-वाणिज्यम्, सामग्री ई-वाणिज्यं च संयोजयित्वा नूतनं वैश्विकं O2O व्यावसायिकं प्रतिरूपं निर्माति। स्थानीयजीवनशैलीपरिधानक्षेत्रे डौयिन् इत्यस्य नेता इति नाम्ना मे मासे डौयिन् इत्यनेन सह मेटर्स्बोन्वे इत्यस्य गहनसहकार्यं अनुकरणीयम् अस्ति । 22 अप्रैल दिनाङ्के समूहस्य वार्षिकोत्सवस्य सशक्तगतिस्य लाभं गृहीत्वा, Metersbonwe स्थानीयजीवनस्य तथा वास्तविकसमयस्य खुदराविक्रयस्य गहनं एकीकरणस्य माध्यमेन 40 दिवसेषु 10 कोटि जीएमवी इत्यस्य सफलतापूर्वकं वृद्धिं प्राप्तवान्, Douyin परिधानं तथा वास्तविकसमयस्य खुदराविक्रये प्रथमस्थानं प्राप्तवान्, देशे प्रथमः गृहनगरजीवनानुभवकेन्द्रं वुहानभण्डारः आधिकारिकतया २० जुलै दिनाङ्के उद्घाटितः भविष्यति।



मीटर्स्बोन्वे संस्थापकः अध्यक्षः च झोउ चेङ्गजियान्

उत्तम-अनुभवानाम् सह-निर्माणं कुर्वन्तु: उपभोग-परिदृश्यानां पुनर्निर्माणार्थं अनन्त-संभावनाः

५.० नवीनखुदराविक्रयस्य खाकायां मेटर्सबोन्वे इत्यनेन पूर्णपरिदृश्यस्य उपभोगजालं निर्मितं यत्र नगरीयजीवनानुभवकेन्द्रं मूलरूपेण, सामुदायिकजीवनोत्तरकेन्द्रं च विस्ताररूपेण च अस्ति इदं न केवलं भौतिकस्थानस्य कडिः, अपितु उपभोक्तृ-अनुभवस्य गहनं एकीकरणम् अपि अस्ति । निर्बाध-अनलाईन-अफलाइन-परिदृश्यानां माध्यमेन वयं उपभोक्तृभ्यः ऑनलाइन-ब्राउजिंग्-सुविधां मजां च आनन्दयितुं समर्थाः कुर्मः तथा च अफलाइन-अनुभवं कर्तुं आदेशं दातुं च कदापि कुत्रापि च। नगरीयजीवन-अनुभव-केन्द्रं, क्रय-दृश्यस्य मूलरूपेण, न केवलं समृद्धं उत्पाद-प्रदर्शनं तत्क्षण-व्यवहार-सेवाः च प्रदाति, अपितु उपभोक्तृन् ब्राण्ड्-योः च संयोजनं कृत्वा भावनात्मकसेतुरूपेण अपि कार्यं करोति सामुदायिकस्थानकजीवनकेन्द्रं, जीवनसमीपस्थसुविधायाः सह, प्रत्येकं शॉपिङ्गं सुखदं सामुदायिकं अन्तरक्रियां करोति, येन उपयोक्तारः यथार्थतया सामुदायिकसाझेदाराः भवितुम् अर्हन्ति तथा च संयुक्तरूपेण समुदायात् नगरं यावत् बन्दं उपभोगपाशं बुनन्ति।

मीटर्स्बोन्वे इत्यनेन देशे सर्वत्र द्वौ नूतनौ खुदरा-माडलौ प्रारब्धौ: नगरीयजीवन-अनुभव-भवनानि, सामुदायिक-स्थानक-जीवन-भवनानि च । मीटर्स्बोन्वे शीघ्रमेव ५० नगरीयजीवनानुभवकेन्द्राणि १०,००० सामुदायिकस्थानकजीवनकेन्द्राणि च निर्मास्यति, येन प्रत्येकस्य उपभोक्तुः कृते आश्चर्यं सुविधाश्च प्राप्यन्ते। शतशः अनुभवकेन्द्राणां तथा वाञ्जिया जीवनशैलीकेन्द्रस्य प्रवृत्तियुक्तस्य बहिः परमस्य अनुभवस्य अभिनवः ५.० व्यापारप्रतिरूपं देशे सर्वत्र उपभोक्तृभ्यः आनयितम् अस्ति, येन विभिन्ननगरेषु समुदायेषु च उपभोक्तृभ्यः उत्तमाः अनुभवाः आनिताः। अद्यतनस्य द्रुतगत्या परिवर्तमानस्य खुदरा-वातावरणे वयं किमपि खुदरा-व्यापार-प्रतिरूपं स्वीकुर्मः, एतत् एकं कोरं विना - उत्तम-उत्पादस्य अनुभवं - विना कर्तुं न शक्नोति |.

उच्चगुणवत्तायुक्तानि उत्पादानि सह-निर्माणं कुर्वन्तु: पूर्ण-लिङ्क-मूल्य-पुनर्निर्माणस्य गुणवत्ता-मूल्य-अनुपात-क्रान्तिः

5.0 नूतनखुदराप्रतिरूपस्य अन्तर्गतं वयं उत्पादनात् उपभोगपर्यन्तं उत्पादानाम् सम्पूर्णं लिङ्कपारिस्थितिकीं पूर्णतया नवीनतां कर्तुं नगरीयउपग्रहगोदामानां पादस्थानरूपेण उपयुञ्ज्महे। एतस्य अर्थः न केवलं अधिकदक्षः आपूर्तिशृङ्खलाप्रतिसादः, अपितु उत्पादक्रयणमूल्यस्य गहनपुनर्निर्माणम् अपि ।

5.0 नूतनखुदरायुगे प्रवेशं कृत्वा, देशे सर्वत्र अनुभवकेन्द्रेभ्यः जीवनशैलीभण्डारेभ्यः इत्यादिभ्यः अफलाइन-भण्डारेभ्यः आँकडा-संग्रहणस्य गहन-एकीकरणस्य माध्यमेन तथा च ऑनलाइन-मञ्चेभ्यः आँकडानां गहन-एकीकरणस्य माध्यमेन, वयं उपभोक्तृणां वास्तविक-आवश्यकतानां बहु-आयामीरूपेण अवगन्तुं शक्नुमः | तथा सर्वतोमार्गः । एतत् उपभोक्तृकेन्द्रितं उत्पादविकासप्रतिरूपं उत्पादान् विपण्यसमीपं करोति, उपभोक्तृप्रत्याशायाः अनुरूपं च अधिकं करोति । ५.० नूतनं खुदराप्रतिरूपं अस्मान् उपभोक्तृणां समीपं गन्तुं तेषां सह उत्तमं उत्पादं निर्मातुं च शक्नोति।

नूतनयुगे उपभोक्तृषु अतीतसञ्चयस्य परिवर्तनस्य च संयोजनं कृत्वा, Metersbonwe 2024 तमे वर्षे स्वस्य प्रचलनशीलं बहिः उत्पादरणनीतिं पुनः स्थापयिष्यति, यस्य उद्देश्यं उपभोक्तृणां उपयोगस्य परिदृश्यानि पूर्णतया कवरं कर्तुं शक्नोति येन प्रत्येकः अन्वेषकः सहजतया बहिः नियन्त्रयितुं शक्नोति। भविष्ये अमेरिकीविशेषदूतः बङ्ग्वेई "वैश्विकसिलाई" इत्यस्य लक्ष्यस्य पालनं निरन्तरं करिष्यति, एआइ-डिजिटल-प्रौद्योगिकीम् एकीकृत्य, सूचनासङ्ग्रहात्, रङ्गनियोजनात्, कपड़ाचयनात्, परिधानात् च सम्पूर्णस्य लिङ्कस्य उच्चगुणवत्तायुक्तं कुशलं च प्रबन्धनं प्राप्स्यति उत्पादनं क्रयणं च, निरन्तरं उपभोक्तृभ्यः उत्तमं उत्पादस्य अनुभवं प्रदातुं।

रोमाञ्चकारी सामग्रीं सह-निर्माणं तथा च बहिः फैशनपरामर्शदातृणां सह-निर्माणपारिस्थितिकीतन्त्रम्



सदस्याः मीटर्स्बोन्वे इत्यनेन सह कथाः साझां कुर्वन्ति

५.० नूतनखुदराविक्रयस्य मञ्चे प्रत्येकं उपयोक्ता अनिवार्यः फैशनपरामर्शदाता अस्ति । मेटरस्बोन्वे सदस्यक्लबानां शक्तिशालिनः मञ्चे निर्भरं भवति यत् नगरीयजीवनानुभवकेन्द्राणि, सामुदायिकस्थानकजीवनभवनानि अपि च बहिः दृश्यानि च संयोजयित्वा समृद्धसामग्रीसहितं बहुधा अन्तरक्रियाभिः सह सामग्रीसहनिर्माणपारिस्थितिकीतन्त्रं निर्माति। अत्र उपयोक्तारः न केवलं सामग्रीयाः उपभोक्तारः, अपितु सामग्रीनिर्मातारः अपि सन्ति ।

प्रत्येकं आयोजनं सदस्यैः सह गहनपरस्परक्रियायाः सामग्रीसहनिर्माणस्य च मञ्चः भवति । ऑनलाइन तथा अफलाइन निर्बाध-सर्व-चैनल-कवरेज-माध्यमेन, ब्राण्ड्-केन्द्रत्वेन, देशे २९० तः अधिकेषु कोर-नगरेषु, ११७,००० तः अधिकेषु नगरीय-समुदायेषु च लक्षशः निष्ठावान् उपभोक्तृणां कृते प्राप्तः, सञ्चितः च अस्ति १० सदस्यक्लबक्रियाकलापाः ये आयोजिताः सन्ति, तेषु एकलक्षाधिकाः सदस्याः पञ्जीकरणं कृतवन्तः, तथा च २०० तः अधिकाः उच्चगुणवत्तायुक्ताः व्यावसायिकबाह्यविशेषज्ञाः स्थलगतक्रियाकलापयोः भागं गृहीतवन्तः सदस्याः सामाजिकमाध्यमेषु सहस्राणि सामग्रीखण्डानि प्रकाशितवन्तः। दशकोटिप्रकाशैः सह। एकं जीवितं केन्द्रं 18,000+ सामग्रीं उत्पादयितुं शक्नोति, 50 अनुभवकेन्द्राणि च 900,000+ सामग्रीं उत्पादयितुं शक्नुवन्ति, ते एकत्र विशालं सामग्रीनिर्माणजालं बुनन्ति, येन सामुदायिकस्थानकस्य निवासकेन्द्रे ताजाः जीवनशक्तिः, जीवनशक्तिः च स्थिराः धाराः आनयन्ति।

Metersbonwe इत्यस्य "दशसहस्रहॉलयोजना" तथा "1+N+8" वैश्विकं उपभोगदृश्यजालं निर्मान्ति, पारम्परिकचैनलस्य बाधां भङ्गयन्ति, ऑनलाइन-अफलाइन-योः निर्बाध-डॉकिंग्-पूरकं च प्राप्नुवन्ति, तथा च Covering तथा समर्थनाय वैश्विक-O2O-माडल-व्यवहार-परिदृश्यानां उपयोगं कुर्वन्ति वाउचरसत्यापनं पूर्णं कर्तुं १०,००० सामुदायिकस्थानकानि, जीवनकेन्द्राणि च। अनुभवभवनस्य माध्यमेन, परम-अनुभव-दृश्यानि सामग्रीं च निर्मायताम्, भण्डारं गन्तुं अधिक-विशेषज्ञानाम् परिचयं कुर्वन्तु, उच्च-गुणवत्तायुक्तानि लघु-वीडियानि, लाइव-प्रसारण-प्रकाशनं च निर्मायन्तु, उच्च-गुणवत्ता-युक्तानि कूपन-विक्रयणं च निर्मायन्तु न्जियायी स्टेशन जीवनशैली केन्द्रं ग्राहकानाम् आवश्यकतां पूरयति यत् 5-10 मिनिट् यावत् चलनेन सहजतया कूपनं सत्यापितं भवति; offline, allowing एकः भण्डारः ८ व्यवसायैः युक्तः अस्ति ।



मीटर्स्बोन्वे भागीदारहस्ताक्षरसमारोहः

पत्रकारसम्मेलने मीटर्स्बोन्वे इत्यनेन देशस्य सर्वेभ्यः भागेभ्यः ६० भागिनेभ्यः सह अनुबन्धाः कृताः, येन सर्वैः भागिनैः सह निकटसहकारेण मेटर्स्बोन्वे मार्केट्-प्रभावस्य अधिकं विस्तारं कर्तुं, ब्राण्ड्-मूल्यं वर्धयितुं, अधिकं स्थिरं द्रुतं च विकासं प्राप्तुं च समर्थः भविष्यति

स्थापनातः आरभ्य मेटर्स्बोन्वे इत्यनेन स्वस्य अद्वितीयब्राण्ड् संस्कृतिः उच्चगुणवत्तायुक्तानि उत्पादानि च उपभोक्तृणां प्रेम्णः विश्वासः च प्राप्तः । भौतिकभण्डारस्य आरम्भिकविन्यासात् आरभ्य, ई-वाणिज्यचैनलस्य तदनन्तरं विस्तारं यावत्, अधुना पूर्णतया विकसितं ५.० नूतनं खुदराप्रतिरूपं यावत्, मीटर्स्बोन्वे सर्वदा समयेन सह तालमेलं स्थापयति, निरन्तरं नूतनानां खुदरारूपानाम् अन्वेषणं अभ्यासं च करोति अस्मिन् क्रमे मेटर्स्बोन्वे न केवलं समृद्धः उद्योगस्य अनुभवं सञ्चितवान्, अपितु एकं दलं अपि संवर्धितवान् यत् नवीनतां कर्तुं चुनौतीं च दातुं साहसं करोति, उद्योगस्य विकासे प्रबलं गतिं प्रविशति