समाचारं

हुआनेङ्ग इन्टरनेशनल् इत्यनेन वर्षस्य प्रथमार्धे २१०.६ अरब किलोवाट् घण्टा ग्रिड्-सम्बद्धं विद्युत् उत्पादनं कृतम्, येन तस्य परिवर्तनं त्वरितम् अभवत्, तस्य योजनाकृतस्य पूंजीव्ययस्य ८०% अधिकं नूतन-ऊर्जायां निवेशः कृतः

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यांगत्ज़े न्यूज रिपोर्टर जू यांग

वर्षस्य प्रथमार्धे अरब-डॉलर्-मूल्यकं तापविद्युत्-विशालकायस्य हुआनेङ्ग् इन्टरनेशनल् (600011.SH/00902.HK) इत्यस्य परिचालनपरिणामाः प्रकाशिताः सन्ति ।

१६ जुलै दिनाङ्के सायंकाले हुआनेङ्ग् इन्टरनेशनल् इत्यनेन घोषितं यत् कम्पनीयाः प्रारम्भिकसांख्यिकीयानाम् अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशे कम्पनीयाः परिचालनविद्युत्संस्थानेषु समेकितवक्तव्यानाम् आधारेण २१०.६७८ अरब किलोवाट्-घण्टानां ऑन-ग्रिड् विद्युत्-उपभोगः सम्पन्नः, क चीनदेशे कम्पनीयाः परिचालनविद्युत्संस्थानानां औसतं 498.70 युआन/मेगावाटघण्टा, वर्षे वर्षे 3.21% न्यूनता; % इति गतवर्षस्य समानकालस्य तुलने ०.७७ प्रतिशताङ्कस्य न्यूनता अस्ति ।

अस्मिन् विषये हुआनेङ्ग इन्टरनेशनल् इत्यनेन व्याख्यातं यत् ग्रीष्मकालस्य शिखरकाले विद्युत्प्रदायं सुनिश्चित्य कम्पनी पूर्वमेव यूनिट्-सञ्चालनविधिं अनुकूलितवती तथा च अनुरक्षणसमयस्य यथोचितरूपेण व्यवस्थां कृतवती, यस्य परिणामेण तापविद्युत्-उत्पादने वर्षे वर्षे न्यूनता अभवत् . कम्पनी हरित-निम्न-कार्बन-विकासस्य प्रबलतया प्रचारं करोति, यत्र पवन-शक्तिः प्रकाश-विद्युत्-स्थापिता क्षमता च निरन्तरं वर्धते, तथा च नूतन-ऊर्जा-विद्युत्-उत्पादनं वर्षे वर्षे तीव्रगत्या वर्धते, येन सञ्चित-विद्युत्-उत्पादनस्य न्यूनतायाः संकुचनं भवति वर्षस्य प्रथमार्धम् ।

तदतिरिक्तं २०२४ तमे वर्षे प्रथमार्धे सिङ्गापुरस्य तुआस् ऊर्जाकम्पनी लिमिटेड्, यस्य पूर्णस्वामित्वं हुआनेङ्ग् इन्टरनेशनल् इत्यस्य अस्ति, तस्य सञ्चितविद्युत्निर्माणविपण्यभागः २०.४% आसीत्, यत् वर्षे वर्षे १.२ प्रतिशताङ्कस्य न्यूनता अभवत्

सार्वजनिकसूचनाः दर्शयति यत् हुआनेङ्ग इन्टरनेशनल् चीनदेशस्य पञ्चसु बृहत्तमेषु विद्युत् उत्पादनसमूहेषु अन्यतमः चीनस्य हुआनेङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यस्य अन्तर्गतं सूचीकृतं कम्पनी अस्ति अस्य मुख्यव्यापारः कोयला-आधारित-गैस-आधारित-विद्युत्-विकासः, निर्माणं, संचालनं च अस्ति संयंत्राणि तथा नवीन ऊर्जाविद्युत् उत्पादनपरियोजनानि। २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः नियन्त्रणीयविद्युत्निर्माणस्थापनक्षमता १३८,५७० मेगावाट् आसीत्, यत् विद्युत् उत्पादनस्थापनक्षमतायाः दृष्ट्या घरेलु उद्योगे तुलनीयकम्पनीषु प्रथमस्थानं प्राप्नोति

पूर्वं कोयलामूल्यानां वर्धनेन प्रभावितः हुआनेङ्ग-अन्तर्राष्ट्रीयस्य शुद्धलाभस्य मूलकम्पन्योः कारणं २०२१ तथा २०२२ तमे वर्षे क्रमशः १०.०१ अरब युआन् तथा ७.३८७ अरब युआन् हानिः अभवत्, तथा च हानिः कटौतीं कृत्वा अशुद्धलाभः क्रमशः १२.३० अरब युआन् तथा ९.४२२ अरब युआन् आसीत् २०२३ तमे वर्षे हुआनेङ्ग इन्टरनेशनल् इत्यनेन क्रमशः वर्षद्वयस्य हानिः समाप्तः, मूलकम्पन्योः कारणं ८.४४६ अरब युआन् शुद्धलाभः, ५.६११ अरब युआन् च अशुद्धलाभः च प्राप्तः

२०२४ तमे वर्षे प्रथमत्रिमासे हुआनेङ्ग् इन्टरनेशनल् इत्यस्य परिचालनप्रदर्शने उत्तमवृद्धिप्रवृत्तिः निरन्तरं भवति स्म । रिपोर्टिंग् अवधिमध्ये कम्पनीयाः परिचालन आयः, मूलकम्पनीयाः कारणीयः शुद्धलाभः, कटौतीपश्चात् अशुद्धलाभः च क्रमशः ६५.३७ अरब युआन्, ४.५९६ अरब युआन्, ४.३७७ अरब युआन् च आसीत्, यत् वर्षे वर्षे ०.१५% वृद्धिं प्रतिनिधियति , क्रमशः १०४.२५%, ११७.९८% च ।

कार्यप्रदर्शनपरिवर्तनं हुआनेङ्ग इन्टरनेशनल् इत्यस्य परिवर्तनपरिणामानां सर्वोत्तमप्रतिबिम्बम् अस्ति । चाङ्गजियाङ्ग बिजनेस डेली पेन्टियम न्यूज इत्यस्य एकः संवाददाता अवदत् यत् हुआनेङ्ग इन्टरनेशनल् स्वच्छ ऊर्जा परियोजनानां विकासं निर्माणं च निरन्तरं प्रवर्तयति। २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं हुआनेङ्ग् इन्टरनेशनल् इत्यनेन ३,०४४.१९ मेगावाट् पवन-सौर-स्थापिता क्षमता योजितवती, यस्मिन् नवस्थापिता पवनशक्तिः, प्रकाशविद्युत्क्षमता च क्रमशः १,०५४.४५ मेगावाट्, १,९८९.७४ मेगावाट् च आसीत् नवस्थापिता तापविद्युत्क्षमता केवलं ५८ मेगावाट् अस्ति ।

सूचना अस्ति यत् हुआनेङ्ग् अन्तर्राष्ट्रीयः स्वस्य हरित-कम्-कार्बन-रूपान्तरणं विकासं च त्वरितवान् अस्ति तथा च नूतन-ऊर्जा-क्षेत्रे निवेशं वर्धयति इति कम्पनी २०२४ तमे वर्षे ८०.२ अरब-युआन्-पूञ्जीव्ययस्य योजनां कृतवती अस्ति, यस्मात् नूतनानां ऊर्जा-परियोजनानां कृते ६४.९ अरब-युआन्-रूप्यकाणां व्ययः भविष्यति , ८०.९% भागः अस्ति । विगतदशवर्षेषु कम्पनीयाः नियन्त्रणीयः स्थापिता क्षमता न्यूनकार्बनस्वच्छ ऊर्जायाः ६.२५ मिलियन किलोवाट् तः ४३.९८ मिलियन किलोवाट् यावत् वर्धिता अस्ति न्यूनकार्बनस्वच्छ ऊर्जा स्थापितायाः क्षमतायाः अनुपातः ३२% अतिक्रान्तवान्, स्थापितानां क्षमतायाः अनुपातः च महती वृद्धिः अभवत् ।