समाचारं

चीनदेशः निलम्बनस्य निर्णयं कृतवान्!उत्तरदायित्वं सम्पूर्णतया अमेरिकादेशस्य अस्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः चीन न्यूज नेटवर्क

चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् १७ जुलै दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्।

चीनदेशेन शस्त्रनियन्त्रणवार्तालापस्य नूतनचक्रस्य विषये अमेरिकादेशेन सह वार्तायां स्थगितुं निर्णयः कृतः!

एकः संवाददाता पृष्टवान् यत् - २०२३ तमस्य वर्षस्य नवम्बर्-मासे चीन-अमेरिका-देशयोः वाशिङ्गटन-नगरे शस्त्रनियन्त्रण-अप्रसार-परामर्शः अभवत् । किञ्चित्कालं यावत् व्यक्तिगतवरिष्ठाः अमेरिकी-अधिकारिणः चीन-देशेन विभिन्नेषु अवसरेषु आरोपं कुर्वन्ति यत् सः अमेरिका-देशेन सह नूतन-परामर्श-चक्रं कर्तुं नकारयति, प्रासंगिक-अमेरिका-प्रस्तावेषु सारभूत-प्रतिक्रियां न ददाति च चीनस्य टिप्पणी का अस्ति ?

लिन् जियान : १. किञ्चित्कालं यावत् अमेरिकादेशेन चीनस्य दृढविरोधस्य पुनः पुनः प्रतिनिधित्वस्य च अवहेलना कृता, ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं कृतम्, चीनस्य मूलहितस्य गम्भीररूपेण हानिः, पक्षद्वयस्य परस्परविश्वासस्य क्षतिः, राजनैतिकवातावरणं च गम्भीररूपेण क्षतिग्रस्तं कृत्वा नकारात्मककार्याणां श्रृङ्खला कृता पक्षद्वयस्य कृते शस्त्रनियन्त्रणवार्तालापं निरन्तरं कर्तुं। अस्य कारणात् चीनदेशेन अमेरिकादेशेन सह वार्तायां स्थगितत्वं कृत्वा शस्त्रनियन्त्रणस्य अप्रसारपरामर्शस्य च नूतनं दौरं कर्तुं निर्णयः कृतः अस्ति अस्याः स्थितिः पूर्णतया अमेरिकादेशस्य एव अस्ति

चीनदेशः परस्परसम्मानस्य, शान्तिपूर्णसहजीवनस्य, विजय-विजय-सहकार्यस्य च आधारेण अन्तर्राष्ट्रीय-शस्त्र-नियन्त्रण-विषयेषु अमेरिका-देशेन सह संचारं स्थापयितुं इच्छति तथापि अमेरिका-देशेन चीनस्य मूलहितानाम् आदरः करणीयः, तेषां मध्ये संवादस्य, आदान-प्रदानस्य च आवश्यकाः परिस्थितयः निर्मातव्याः | पक्षद्वयम् ।

चीनः - मानवअधिकारविषयेषु चीनविरुद्धं प्रतिबन्धं प्रवर्धयन्तः अमेरिकी-अधिकारिषु पारस्परिक-वीजाप्रतिबन्धाः स्थापिताः भविष्यन्ति

एकः संवाददाता पृष्टवान् यत् - कतिपयदिनानि पूर्वं अमेरिकीविदेशविभागस्य प्रवक्ता एकं वक्तव्यं प्रकाशितवान् यत् चीनदेशे मानवअधिकारस्य रक्षणार्थं अमेरिकादेशः उत्तरदायित्वं प्रवर्धयति एव अमेरिकीविदेशविभागः चीनदेशे उत्पीडने सम्बद्धानां चीनीयानाम् अधिकारिणां उपरि वीजाप्रतिबन्धं स्थापयितुं उपायान् कुर्वन् अस्ति हाशियाकृताः धार्मिकजातीयसमुदायाः। चीनस्य टिप्पणी का अस्ति ?

लिन् जियान : १.अमेरिकादेशः जानी-बुझकर मिथ्यासूचनाः प्रसारयति, चीनस्य मानवअधिकारस्य स्थितिं बदनाम करोति, चीनीयाधिकारिणां उपरि मनमाना वीजाप्रतिबन्धं करोति, चीनस्य आन्तरिककार्येषु गम्भीररूपेण हस्तक्षेपं करोति, अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां च गम्भीररूपेण उल्लङ्घनं करोति च चीनदेशः दृढतया असन्तुष्टः अस्ति, तस्य दृढतया विरोधं च करोति एतत्, अमेरिकादेशे च कठोरप्रतिनिधित्वं स्थापितवान् ।

प्रतिकाररूपेण चीनदेशः चीनसम्बद्धानां मानवअधिकारविषयेषु असत्यं कल्पयन्तः, चीनविरुद्धं प्रतिबन्धं प्रवर्धयन्तः, चीनस्य हितस्य हानिं च कानूनानुसारं कुर्वन्तः अमेरिकी-अधिकारिणः उपरि वीजाप्रतिबन्धान् परस्परं आरोपयिष्यति।

बहुकालपूर्वं संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषद् सर्वसम्मत्या राष्ट्रियमानवाधिकारसमीक्षाप्रतिवेदनानां चतुर्थे दौरस्य चीनस्य सहभागितायाः अनुमोदनं कृतवती, यत् पूर्णतया दर्शयति यत् अन्तर्राष्ट्रीयसमुदायः मानवअधिकारक्षेत्रे चीनस्य उपलब्धीनां अत्यन्तं स्वीकारं करोति। अन्यदेशेषु मानवअधिकारस्य स्थितिविषये टिप्पणीं कर्तुं वा गैरजिम्मेदारिकटिप्पणीं कर्तुं वा अमेरिकादेशस्य अधिकारः योग्यता वा नास्ति ।

अन्तर्राष्ट्रीयसमुदायः चिरकालात् अमेरिकादेशस्य मानवअधिकारविषयेषु आडम्बरपूर्णं हेरफेरं स्पष्टतया दृष्टवान् अस्ति तथा च सः अतीव घृणितः अस्ति। यदि अमेरिकादेशः मानवअधिकारस्य विषये यथार्थतया चिन्तयति तर्हि "द्विगुणमानकानि" परित्यज्य, दर्पणं पश्यतु, प्रथमं मानवअधिकारविषये स्वस्य दुष्कृतानि अवलोकितव्या, तथा च, मानवअधिकारस्य बहुधा उपयोगं न कृत्वा, घरेलुमानवाधिकारसमस्यानां पर्वतस्य प्रभावीरूपेण समाधानं कर्तव्यम् अधिकारान् अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं कर्तुं प्रतिबन्धान् च प्रयोक्तुं बहानारूपेण।

विदेशमन्त्रालयः : चीनदेशः फिलिपिन्स् च कूटनीतिस्य तटरक्षकस्य च मध्ये समुद्रीयसम्बद्धसञ्चारं संवादं च अधिकं सुदृढं कर्तुं सहमतौ

दक्षिणचीनसागरविषये चीनदेशस्य फिलिपिन्सदेशस्य च मध्ये अद्यतनसञ्चारस्य विषये एकः संवाददाता पृष्टवान्।

लिन् जियान : १. चीनदेशः सर्वदा फिलिपिन्स्-देशेन सह समुद्रीयविषयाणां सम्यक् निवारणार्थं संवादस्य परामर्शस्य च माध्यमेन प्रतिबद्धः अस्ति । अस्मिन् मासे प्रारम्भे दक्षिणचीनसागरविषये चीन-फिलिपीन्स-द्विपक्षीयपरामर्शतन्त्रस्य नवमसमागमे द्वयोः देशयोः समुद्रीयसम्बद्धसञ्चारतन्त्रस्य उन्नयनविषये विचाराणां आदानप्रदानं कृतम् समुद्रीयस्थिरतां चीन-फिलिपीन्स-सम्बन्धानां समग्रस्थितिं च संयुक्तरूपेण निर्वाहयितुम् कूटनीति-तट-रक्षकयोः मध्ये संचारः संवादः च।