समाचारं

टीसीएल झोंगहुआन् मध्यपूर्वस्य २.०८ अरब डॉलरस्य प्रकाशविद्युत् परियोजना सम्झौते हस्ताक्षरं करोति प्रारम्भिकहानिः २.९ अरब अमेरिकीडॉलर् अधिकं भवति धनसङ्ग्रहः।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गत्से नदी व्यापार दैनिकस्य पेंटियम न्यूजस्य संवाददाता जियांग चुया

टीसीएल सेण्ट्रल् विदेशेषु बृहत्तमं क्रिस्टल् वेफर कारखानम् निर्मास्यति।

१६ जुलै दिनाङ्के सायं टीसीएल सेण्ट्रल् (002129.SZ) इत्यनेन सऊदीदेशस्य सहायकसंस्थायाः विजन इण्डस्ट्रीज कम्पनी तथा नवीकरणीय ऊर्जा स्थानीयकरणकम्पनी (अतः परं "RELC" इति उच्यते) इत्यनेन सह "शेयरधारकसम्झौते" हस्ताक्षरस्य अभिप्रायस्य घोषणा कृता अरबस्य सार्वजनिकनिवेशकोषः पीआईएफ, सऊदी अरबस्य संयुक्तरूपेण विकासाय संयुक्तोद्यमकम्पनीं स्थापयितुं 20GW वार्षिकनिर्गमेन सह फोटोवोल्टिकक्रिस्टलवेफरकारखानापरियोजनां निर्माति कुलनिवेशः प्रायः 2.08 अरब अमेरिकीडॉलर् भविष्यति।

घोषणायाः अनुसारं टीसीएल सेण्ट्रल् इत्यस्य पूर्णस्वामित्वयुक्तायाः सिङ्गापुरसहायकसंस्थायाः LumeTech S.A.PTE.LTD इत्यस्य माध्यमेन ४०% भागाः, RELC इत्यस्य ४०% भागाः, Vision Industries इत्यस्य २०% भागाः च सन्ति संयुक्तोद्यमस्य व्यवसाये सौरप्रकाशविद्युत्स्फटिकस्य वेफरस्य च निर्माणं, संयोजनं, विक्रयणं च अन्तर्भवति ।

टीसीएल झोन्घुआन् इत्यनेन घोषितं यत् मध्यपूर्वपरियोजना पीआईएफस्य राष्ट्रियरणनीतिककार्यं तथा च सरकारीसंसाधनानाम् उपरि निर्भरं भवति, तथैव नूतनऊर्जाप्रकाशविद्युत्क्षेत्रे प्रौद्योगिक्यां, बुद्धिमान् निर्माणं, परिचालनप्रबन्धनं च इति विषये कम्पनीयाः दीर्घकालीनसञ्चितलाभानां पूर्णं क्रीडां दास्यति विजन इण्डस्ट्रीज तथा तस्य भागधारकाणां क्षेत्रीयसंसाधनानाम् उद्योगानां च निवेशस्य अनुभवेन स्थानीयकरणस्य च अनुभवेन वयं सऊदी अरबदेशे प्रौद्योगिकीरूपेण उन्नतं प्रकाशविद्युत् उद्योगशृङ्खलां स्थापयिष्यामः, मध्यपूर्वे वैश्विकरूपेण प्रतिस्पर्धात्मकं हरित ऊर्जा उद्योगस्य मानदण्डं निर्मास्यामः, ऊर्जापरिवर्तनं च संयुक्तरूपेण प्रवर्धयिष्यामः मध्यपूर्वे ।

टीसीएल झोन्घुआन् इत्यस्य मुख्येषु उत्पादेषु नवीन ऊर्जा प्रकाशविद्युत् सिलिकॉन् वेफराः, प्रकाशविद्युत्कोशिकाः, घटकाः च सन्ति तेषु २०२३ तमे वर्षे प्रकाशविद्युत् सिलिकॉन् वेफराः राजस्वस्य ७४.०४% भागं गृह्णन्ति तथा च कम्पनीयाः मुख्यराजस्वं जनयन्तः उत्पादाः सन्ति

२०२३ तमे वर्षे वार्षिकप्रतिवेदने टीसीएल झोङ्गहुआन् इत्यनेन प्रकटितं यत् तस्य पूर्णवर्षस्य सिलिकॉन् वेफरस्य प्रेषणं वर्षे वर्षे ६८% वर्धमानं ११४जीडब्ल्यू यावत् अभवत्, तथा च तस्य समग्रः सिलिकॉन् वेफरस्य विपण्यभागः २३.४% अस्ति कार्यप्रदर्शनपूर्वसूचने कम्पनी अग्रे प्रकटितवती यत् २०२४ तमस्य वर्षस्य जूनमासे कम्पनीयाः प्रकाशविद्युत्सिलिकॉन्वेफरस्य प्रेषणस्य मासिकं विपण्यभागः प्रायः ३०% यावत् वर्धितः

परन्तु सम्पूर्णे उद्योगशृङ्खले आपूर्तिमाङ्गस्य विषयेषु प्रमुखवैश्विकबाजारेषु प्रकाशविद्युत्उत्पादस्य मूल्येषु नाटकीयरूपेण उतार-चढावः भवति । उद्योगस्य अतिक्षमतायाः, प्रोत्साहितप्रतिस्पर्धायाः च पृष्ठभूमिः टीसीएल सेण्ट्रल् इत्यस्य प्रदर्शनं दबावेन वर्तते ।

अधुना एव टीसीएल सेण्ट्रल् इत्यनेन वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितम्, यस्मिन् दर्शितं यत् वर्षस्य प्रथमार्धे कम्पनी २.९ अरब युआन् तः ३.२ बिलियन युआन् यावत् हानिम् अनुभवति इति २०२३ तमे वर्षे सम्पूर्णवर्षस्य कृते टीसीएल सेण्ट्रल् इत्यस्य शुद्धलाभः ३.४१६ अरब युआन् भविष्यति, अस्मिन् वर्षे प्रथमत्रिमासे कम्पनीयाः शुद्धलाभहानिः ८८ कोटि युआन् आसीत् अस्य अपि अर्थः अस्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः एकत्रिमासिकहानिः पूर्वत्रिमासिकात् अधिकं विस्तारिता अस्ति, वर्षस्य प्रथमार्धे अधिकतमा अपेक्षिता हानिः सम्पूर्णस्य कम्पनीयाः शुद्धलाभस्य परिमाणस्य समीपं गता अस्ति गतवर्षे।

टीसीएल सेण्ट्रल् इत्यनेन उक्तं यत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणं नकारात्मकं शुद्धलाभं प्राप्तुं शक्नोति, परन्तु तदपि सा सकारात्मकं परिचालनशुद्धनगदप्रवाहं निर्वाहयिष्यति, स्वस्य तलरेखायां च अटति। कम्पनी सम्पत्तिकारोबारदक्षतां त्वरयिष्यति, पूंजीसंरचनायाः अनुकूलनं करिष्यति, तथा च सुनिश्चितं करिष्यति यत् कम्पनी औद्योगिकचक्रस्य तलभागं निरन्तरं पारं करोति।

प्रदर्शनं सन्तोषजनकं नास्ति, सिलिकॉन् वेफर्स् इत्यस्मिन् चतुर्णां दिग्गजानां मध्ये एकः टीसीएल झोङ्गहुआन् इत्यनेन विस्तारस्य गतिः मन्दः अभवत् । मे २३ दिनाङ्के सायं टीसीएल सेण्ट्रल् इत्यनेन परिवर्तनीयबाण्ड्-निर्गमनस्य संशोधिता योजना प्रकटिता, यत्र निर्गमनस्य कुलराशिः १३.८ बिलियन युआन् इत्यस्मात् अधिका नासीत्, तस्मात् ४.९ बिलियन युआन् इत्यस्मात् अधिकं न भवति, कुलम् ८.९ बिलियन युआन् इत्यस्य न्यूनता अभवत्

परिवर्तनीयबन्धनयोजनायां संकलितधनराशिषु संकोचनस्य मुख्यकारणं अस्ति यत् कम्पनीयाः एन-प्रकारस्य TOPCon उच्च-दक्षतायुक्ता सौरकोशिकाविस्तारयोजना आधा कृता अस्ति।

तदतिरिक्तं पूंजी- प्रौद्योगिकी-प्रधानं क्षेत्रं इति नाम्ना टीसीएल झोङ्गहुआन् इत्यस्य ऋणं दबावेन वर्तते । २०२३ तमस्य वर्षस्य अन्ते यद्यपि कम्पनीयाः पुस्तकमौद्रिकनिधिः १०.०२० अरब युआन् आसीत् तथापि तदनुरूपव्याजधारकदेयताः प्रायः ४०.४ अरब युआन् आसीत्, यत्र २५ कोटि युआन् इत्यस्य अल्पकालिकऋणानि च, ४.४६१ इत्यस्य एकवर्षस्य अन्तः देयानि गैर-चालूदेयताः च आसन् अरब युआन्, दीर्घकालीन ऋणं च ३५.४८२ अरब युआन् प्रतीक्षते। तस्मिन् वर्षे कम्पनीयाः वित्तीयव्ययः ९०४ मिलियन युआन् यावत् अभवत् । अस्मिन् वर्षे मार्चमासस्य अन्ते टीसीएल सेण्ट्रल् इत्यस्य मौद्रिकनिधिः ७.८५५ अरब युआन्, कुलदेयता ६५.६६८ अरब युआन्, सम्पत्ति-देयता-अनुपातः ५२.५६% च आसीत्