समाचारं

स्पीलबर्ग् इत्यनेन निर्मितस्य "ट्विस्टर्" इति चलच्चित्रस्य प्रीमियरं भवति, उत्तर अमेरिकादेशे १९ जुलै दिनाङ्के युगपत् प्रदर्शितं भविष्यति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुइक्सियाओवान्) १६ जुलै दिनाङ्के वार्नर् ब्रदर्स पिक्चर्स्, यूनिवर्सल पिक्चर्स्, एम्ब्लिन् इन्टरटेन्मेण्ट् इत्यनेन संयुक्तरूपेण निर्मितं आपदाचलच्चित्रं "टॉर्नाडो" बीजिंगनगरे स्वस्य प्रीमियर इवेण्ट् आयोजितवान्, मुख्यभूमिदर्शकानां प्रथमः समूहः पूर्वमेव चलच्चित्रं दृष्टवान् , प्रकृतेः आश्चर्यजनकशक्तिं च अनुभवति स्म। "ट्विस्टर" इत्यस्य निरीक्षणं चलच्चित्रमास्टर स्पीलबर्ग् इत्यनेन क्रियते, तस्य संचालनं च "जुरासिक् वर्ल्ड" इत्यस्य निर्माणदलेन भवति ।


"टॉर्नाडो" इत्यस्य चीनप्रीमियरेन चलच्चित्रे आपदापश्चात् भग्नावशेषदृश्यं पुनः स्थापितं ।

"टॉर्नेडो" इत्यस्य चीनप्रीमियरेन चलच्चित्रे आपदापश्चात् भग्नावशेषदृश्यं पुनः स्थापितं जातम् " वायुना। अथवा सर्वत्र विकीर्णः; नाट्यगृहे अन्तरक्रियाशीलः चेक-इनक्षेत्रः विशेषतया व्याघ्रस्य अनन्तरं गडबडस्य अनुकरणं करोति, प्रेक्षकान् प्रचण्डवायुना निगलितायाः लघुनगरस्य वीथिकायां इव अनुभूयते। वीथिदीपाः च दूरभाषस्य स्तम्भाः तिर्यक् भग्नाः च सन्ति, सर्वत्र तृणराशिः, वस्त्राणि, भवनस्य अवशेषाः च दृश्यन्ते . प्रबलवायुः निर्मातुं दृश्ये विशालाः प्रशंसकाः अपि सन्ति ।

"टॉर्नेडो" एकदा आत्मविश्वासयुक्तायाः साहसिकायाः ​​च नायिकायाः ​​केट् कार्टर् इत्यस्याः कथां कथयति, सा स्वेन परिकल्पितेन रासायनिकेन आविष्कारेण बवंडरं दमनं कर्तुं प्रयत्नं कृतवती, परन्तु असफलतायां समाप्तवती एतेन दुःखदेन अनुभवेन तस्याः हृदयस्य महती हानिः अभवत् । बहुवर्षेभ्यः अनन्तरं स्वस्य पुरातनमित्रस्य हार्वे इत्यस्य नियुक्त्या केट् बहिः प्रत्यागत्य सुपर इन्टरनेट्-सेलिब्रिटी टेलर ओवेन्स् इत्यनेन सह मिलितवती पीडितानां उद्धाराय प्रयतन्ते।

"अद्भुत तूफान" फीचर फिल्म क्लिप।

अस्मिन् चलच्चित्रे "स्टॉर्म स्पेक्टेकल्" इत्यस्य फीचर-चलच्चित्रस्य क्लिप् अपि प्रकाशितम् : द्वौ बवंडरौ, एकः बृहत् एकः लघुः, क्रमेण परिभ्रमन्तः, प्रकृतेः भव्यनृत्यवत्, आकाशं पृथिवीं च निकटतया संयोजयन् द्विगुणबवंडरस्य दुर्लभस्य तमाशायाः सम्मुखीभूय टेलरः तस्य दलेन सह स्वस्य उत्साहं गोपयितुं न शक्तवान्, एतस्याः आदिमप्राकृतिकशक्तिं प्रशंसितुं अभिलेखयितुं च तूफानस्य केन्द्रं यावत् वेगं गतवन्तौ टेलरस्य प्रभावेण केट् क्रमेण व्याघ्रस्य वशीकरणस्य मूलं अभिप्रायं पुनः प्राप्तवती, आघातजनितभयस्य सामना कर्तुं आरब्धा, तूफानस्य अनुसरणं कर्तुं रोमाञ्चकारीं साहसिकं च आनन्दितवती

सम्पादक वू Longzhen

प्रूफरीडर चेन दियाँ