समाचारं

"Resident Evil 7" iOS संस्करणं दुर्बलतया विक्रीयते तथा च २००० तः न्यूनाः भुगतानप्रयोक्तारः सन्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Mobilegamer.biz इत्यस्य विश्लेषणस्य अनुसारं iOS मञ्चे "Resident Evil 7" इत्यस्य विक्रयस्य आरम्भः आशावादी न प्रतीयते। एप्फिगर्स् इत्यस्य अनुमानं यत् जुलैमासे अस्य क्रीडायाः प्रदर्शनात् ८३,००० वारं किञ्चित् अधिकं डाउनलोड् कृतम् अस्ति । ध्यानं कुर्वन्तु यत् डाउनलोड् करणस्य अनन्तरं पूर्णक्रीडासामग्रीम् अनलॉक् कर्तुं खिलाडयः £20/$20 दातव्याः सन्ति ।

एप्फिगर्स् इत्यस्य अनुसारं कैप्कॉम् इत्यनेन अस्य क्रीडायाः २८,१४० डॉलरं प्राप्तम्, एतत् आकङ्कणं यस्मिन् एप्पल् इत्यस्य ३०% प्लेटफॉर्म कटः न समाविष्टः ।

Mobilegamer इत्यस्य मते : “उदारगोलीकरणेन अपि तत् २००० भुक्तग्राहकानाम् अपेक्षया न्यूनम् अस्ति ।”


अस्मिन् वर्षे जूनमासे रेजिडेण्ट् इविल् ४, रेसिडेण्ट् इविल् ८: विलेज्, डेथ् स्ट्रैण्डिंग्, अस्स्सिन्स् क्रीड्: विजन्स् इत्यादीनां क्रीडाणां चलबन्दरेषु अपि तथैव मन्दविक्रयः भवति इति सूचनाः प्राप्ताः तस्मिन् समये Appmagic इत्यस्य सामग्रीप्रमुखः Andrei Zubov Mobilegamer.biz इत्यस्मै अवदत् यत् Apple उपकरणेषु console games क्रयणं कुर्वतां खिलाडयः सम्भावनाः आशावादीः इति सः न मन्यते

सः अवदत् यत् – “उत्तमप्रदर्शनयुक्तानि उच्चस्तरीयमोबाईलक्रीडाः पश्यन् वयं पश्यामः यत् बहवः मौलिकाः इन्डीक्रीडाः सन्ति, एतेषु क्रीडासु प्रायः सरलनियन्त्रणानि सन्ति, उच्चस्तरीयचित्रणस्य अपेक्षया अद्वितीयकलाशैल्याः केन्द्रीभवन्ति, लघुतरस्य कृते च उपयुक्ताः सन्ति गेमिंग सत्रेषु ” इति ।

"एते प्रायः सफलानां मुक्त-क्रीडाणां लक्षणं भवन्ति" इति सः अपि अवदत्, एतेषां क्रीडाणां प्रेक्षकाणां कृते सम्भवतः पूर्वमेव आधुनिकं कन्सोल् अस्ति यत् तान् क्रीडितुं शक्नोति इति

सम्प्रति रेसिडेण्ट् इविल् ७ इत्यस्य मूल्यं मोबाईल् प्लेटफॉर्म् इत्यत्र $२०/£२० अस्ति । प्लेस्टेशन ४ इत्यत्र खिलाडयः सर्वेषां DLC इत्यनेन सह संस्करणं £१३.९९ मूल्येन क्रेतुं शक्नुवन्ति । तस्मिन् एव काले येषां खिलाडयः Sony PS5 इत्यस्य स्वामित्वं कुर्वन्ति ते अपि निःशुल्कं क्रीडायाः उन्नयनं कर्तुं शक्नुवन्ति ।