समाचारं

निद्रायाः कृते महान् सहायकः! शयनागमनात् पूर्वं भवता के के रोचकाः क्रीडाः क्रीडिताः?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा भवन्तः एकदिनस्य अध्ययनं वा कार्यं वा समाप्तं कुर्वन्ति तदा भवन्तः अतीव श्रान्ताः अनुभवन्ति, परन्तु भवन्तः प्रत्यक्षतया शयनं कर्तुं योजनां न कुर्वन्ति, परन्तु शयनागमनात् पूर्वं स्वस्य केचन प्रियाः क्रीडाः क्रीडन्ति अधिकं निद्रां कर्तुं, भवन्तः शान्तिपूर्वकं निद्रां कर्तुं शक्नुवन्ति।


अधुना एव एकः खिलाडी Reddit मञ्चे पृष्टवान् यत् "भवता शयनागमनात् पूर्वं के रोचकाः क्रीडाः क्रीडिताः?" क्रीडासु व्ययः भवति । अहं पूर्वं मृतकठिनः क्रीडकः आसम्, क्रीडां क्रीडन् मम ऊर्जां उपभोगयिष्यति इति न चिन्तितवान्, परन्तु पश्चात् अहं अवगच्छामि यत् अहं भ्रष्टः अस्मि, अतः अहं पृच्छितुं पोस्ट् कृतवान् यत् किमपि क्रीडाः सन्ति वा यत् अहं बहु न चिन्तयित्वा लापरवाहीपूर्वकं क्रीडितुं शक्नोमि वा इति।


सर्वाधिकं पसन्दं कृत्वा टिप्पणं सेगा इत्यनेन निर्मितं "Two Dot Campus" इति । अयं क्रीडकः अवदत् यत् "Two Point Campus" इति चायसमयक्रीडारूपेण उपयोक्तुं शक्यते । क्रीडकाः एकेन हस्तेन चायस्य चषकं धारयितुं अन्येन हस्तेन मूषकस्य उपयोगं कृत्वा चायं पिबन्तः निद्रां कर्तुं शक्नुवन्ति ।

अन्ये क्रीडकाः अपि भिन्न-भिन्न-क्रीडाणां उद्धरणं दत्तवन्तः, यथा "Stardew Valley" यत् "शयनागमनात् पूर्वं शीतलं कर्तुं" अतीव उपयुक्तम् अस्ति, तथा च "Red Dead Redemption 2" इत्यादीनि मन्द-दहनानि क्रीडाः ये कथानकं न उन्नतयन्ति तथा च अश्वेन अन्वेषणं कुर्वन्ति, यत् शयनाद् पूर्वं आरामं कर्तुं अपि साहाय्यं कर्तुं शक्नोति। परन्तु केचन क्रीडकाः भिन्नं दृष्टिकोणं स्वीकृतवन्तः यत् "Dead Space" इत्यादीनां क्रीडाणां क्रीडनेन तेषां निद्रा सुष्ठु साहाय्यं कर्तुं शक्यते इति ।


परन्तु केचन क्रीडकाः अपि निश्छलसूचनाः दत्तवन्तः यत् तेषां शरीरं सहितुं न शक्नोति इति कारणतः शयनागमनात् पूर्वं क्रीडां न कर्तव्यम् इति अस्मिन् सन्दर्भे सप्ताहान्ते क्रीडां कृत्वा शयनागमनात् पूर्वं पठितुं प्रयत्नः करणीयः, "भवतः शरीरं धन्यवादं दास्यति" इति च ।

अतः, शयनागमनात् पूर्वं भवता के के रोचकाः क्रीडाः क्रीडिताः? ते भवतः निद्रायां के के उपायाः सन्ति? टिप्पणीक्षेत्रे एकत्र चर्चां कर्तुं स्वागतम्।