समाचारं

एते रेखाचित्राः कतिपयैः आघातैः एव मम नेत्राणि जितवन्तः!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



एते रेखाचित्राः केवलं कतिपयैः आघातैः मम नेत्राणि स्वस्य अद्वितीयेन आकर्षणेन, गहनेन व्यञ्जकेन च जित्वा । ते न केवलं कागदपत्रेषु कृष्णशुक्लरेखाः, अपितु कलाकारानां आन्तरिकजगत्प्रतिबिम्बं, जीवनस्य, प्रकृतेः, मानवस्वभावस्य च गहनबोधस्य प्रदर्शनं च
चित्राणि शीघ्रं अभिलेखयितुम् एकः उपायः इति स्केचिंग् इत्यस्य दीर्घः इतिहासः अस्ति । प्राचीनभित्तिचित्रेभ्यः, पाषाणउत्कीर्णनेभ्यः आरभ्य आधुनिकस्केच-स्केचबुक-पर्यन्तं कलाकारानां कृते सर्वदा अनिवार्यं सृजनात्मकं साधनं वर्तते । अद्वितीयं आकर्षणं लचीलतां च कृत्वा स्केचिंग् इत्यनेन कलाकाराः जीवनस्य अत्यन्तं वास्तविकं चञ्चलं च क्षणं क्षणमात्रेण गृहीतुं शक्नुवन्ति ।



रेखाचित्रस्य जगति कतिपयानि आघातानि प्रायः सजीवप्रतिबिम्बस्य रूपरेखां दातुं शक्नुवन्ति । एताः रेखाः सरलाः शक्तिशालिनः च भवन्ति, ते स्थूलाः वा कृशाः वा, दीर्घाः वा ह्रस्वाः वा, ऋजुः वा वक्राः वा भवन्ति, परन्तु ते सर्वे जीवनशक्तिपूर्णाः सन्ति । एतासां पङ्क्तयः माध्यमेन कलाकाराः कुशलतया बिम्बस्य रूपरेखां, संरचनां, बनावटं, प्रकाशं, छाया च संयोजयित्वा सजीवं यथार्थं च चित्रं निर्मान्ति ।
स्केचस्य आकर्षणं तस्य प्रामाणिकतायां, सजीवतायां च निहितम् अस्ति । न च तैलचित्रवत् दीर्घकालं यावत् प्रयोगस्य, प्रतिपादनस्य च आवश्यकता भवति, न च जलरङ्गचित्रवत् जलस्य वर्णस्य च मिश्रणस्य आश्रयः भवति रेखाचित्रणं क्षणानाम् आकर्षणं, भावानाम् अभिव्यक्तिं च अधिकं ध्यानं ददाति । रेखाचित्रस्य माध्यमेन कलाकाराः जीवनस्य प्रत्येकं क्षणं कागदपत्रे जमन्ति, येन दर्शकाः वास्तविकतां, सजीवतां च अनुभवन्ति ।

































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।