समाचारं

नाजुक तथा कोमल शास्त्रीय चित्र तैल चित्रकला︱चार्ल्स अगस्ट एमिल·

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चार्ल्स अगस्ट् एमिल कैरोलस्-डुरान् स्वस्य उत्कृष्टैः चित्रचित्रैः एकं चिह्नं त्यक्तवान् । तस्य चित्राणि न केवलं सुकुमार-ब्रश-कार्यस्य, उत्तम-कौशलस्य च कृते प्रशंसितानि सन्ति, अपितु पात्राणां आन्तरिक-जगतः गहन-प्रकाशनस्य, अद्वितीय-कला-शैल्याः च उच्च-प्रतिष्ठां प्राप्तवन्तः डुराण्ड् इत्यस्य चित्रचित्रेषु तस्य तीक्ष्णदृष्टिः, मानवचित्रेषु गहनं ज्ञानं च दृश्यते । सः पात्रस्य व्यवहारं व्यञ्जनं च गृहीतुं, सूक्ष्मविवरणैः पात्रस्य व्यक्तित्वं भावनात्मकपरिवर्तनं च दर्शयितुं कुशलः अस्ति तस्य चित्रेषु, स्मितं वा दुःखं वा, जनाः पात्राणां भावात्मकं उतार-चढावं अनुभवितुं शक्नुवन्ति, यथा तेषां जीवनं व्यक्तिगतरूपेण अनुभवितम् भावानाम् एतत् संप्रेषणं डुराण्ड् इत्यस्य चित्रेषु सर्वाधिकं आकर्षकं पक्षम् अस्ति ।



डुराण्ड् इत्यस्य चित्रचित्रं न केवलं युक्त्या उत्तमम् अस्ति, अपितु गहनं दर्शनं अपि अस्ति । सः भिन्नयुगस्य, लिङ्गस्य, व्यवसायस्य, तादात्म्यस्य च पात्राणां चित्रणं कृत्वा मानवस्वभावस्य विषये स्वस्य गहनं अन्वेषणं, अवगमनं च प्रकटितवान् । तस्य चित्रेषु जनाः जीवनस्य विविधान् पक्षान् दृष्ट्वा जीवनस्य समृद्धिं अनुभवितुं शक्नुवन्ति । एतानि चित्राणि केवलं कलाकृतयः न सन्ति, अपितु मानवीयभावनानां गहनचिन्तनानि अन्वेषणं च सन्ति । डुराण्ड् इत्यस्य कलात्मकशैली अद्वितीया अस्ति, तस्य चित्राणि काव्यात्मकेन, रोमान्टिकेन च वातावरणेन परिपूर्णानि सन्ति । सः वर्णप्रकाशस्य उपयोगेन पात्राणि सुन्दरवातावरणेषु स्थापयित्वा स्वप्नसदृशं वातावरणं निर्मातुं कुशलः अस्ति । अस्याः शैल्याः निर्माणं तस्य दीर्घकालीन-अध्ययन-संशोधनयोः अविभाज्यम् अस्ति । सः पेरिस्-नगरस्य इकोल् डेस् ब्यूज-आर्ट्स्-इत्यत्र अध्ययनं कृतवान्, अग्रे अध्ययनार्थं इटली-स्पेन्-देशयोः गतः, विशेषतः वेलाज्केज्-सदृशानां स्वामीनां कृतीनां अध्ययनं कृतवान्, यस्मात् सः समृद्धानि कलात्मकानि पोषकाणि अवशोषितवान्



































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।

The texture of mountains |. स्विस चित्रकारस्य Conrad Jon Godly इत्यस्य चित्राणि