समाचारं

एकदा Xiaohu इत्यस्य उत्तराधिकारी इति गण्यते स्म, अधुना दलस्य नेतृत्वं कुर्वन् आगामि-सीजनस्य प्रतीक्षां कुर्वन् आरएनजी दुष्टं दलं जातम्!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-ग्रीष्मकालीन-विभाजनस्य द्वितीय-परिक्रमस्य आरम्भात् प्रायः सप्ताहद्वयं व्यतीतम्, पीक-समूहस्य निर्वाण-समूहस्य च वर्तमान-क्रमाङ्कन-स्थितिः क्रमेण स्पष्टा अभवत् शिखरसमूहे सम्प्रति एलएनजी त्रयः क्रीडासु त्रीणि विजयानि कृत्वा क्रमाङ्कस्य अग्रणी अस्ति, तदनन्तरं एएल, जेडीजी, बीएलजी च सन्ति । निर्वाणसमूहस्य स्थितिः तुल्यकालिकरूपेण जटिला अस्ति, समूहे क्रमशः प्रथमस्थानं द्वितीयं च स्थानं प्राप्तवन्तः ओएमजी, डब्ल्यूई च विहाय शेषदलानां मध्ये अंकान्तरं बहु महत् नास्ति।



परन्तु आश्चर्यं यत् एलपीएलस्य पूर्वविशालकायत्वेन आरएनजी-संस्थायाः अभिलेखः निर्वाणसमूहे पतित्वा पुनः न प्राप्तः अपितु तस्य क्षयः दर्शितः । तार्किकरूपेण यदा निर्वाणसमूहे आगत्य बलस्य तुल्यकालिकरूपेण समीपस्थानां प्रतिद्वन्द्वीनां सामना कर्तुं आगच्छति तदा अधिकांशदलानां प्रथमपरिक्रमस्य अभिलेखस्य तुलने किञ्चित् सुधारः अभवत्, परन्तु आरएनजी एतावता त्रयोऽपि क्रीडासु पराजया समाप्तवती अस्ति



अस्मिन् ग्रीष्मकालीनविभाजने आरएनजी इत्यनेन अनेके प्रतिस्थापनं समायोजनं च कृतम्, जेड्ज्, वेइ च एकस्य पश्चात् अन्यस्य दलं त्यक्तवन्तः । अद्यतनस्य आरएनजी-पङ्क्तिः अतीव अपरिचितः इति अनुभूयते, मुख्यतया नवीनजनैः निर्मितस्य आरएनजी-सङ्घस्य कृते, अधुना एव क्रीडायां प्रत्यागतस्य हुआन्फेङ्गस्य च कृते उत्तमं परिणामं प्राप्तुं स्वाभाविकतया कठिनम् अस्ति परन्तु प्रशंसकान् यत् अधिकं असन्तुष्टं करोति तत् अस्ति यत् आरएनजी-क्लबस्य मध्य-लेनर्-ताङ्गयुआन्-इत्यनेन आरम्भिक-पङ्क्ति-व्यवस्थापनं कर्तुं स्थिरः अभवत्, सः अस्मिन् ऋतौ दुर्बलं प्रदर्शनं कृतवान् यद्यपि सः क्रीडायाः कृते बहु संसाधनं ददाति स्म, तथापि सः कदापि स्वस्य यथायोग्यं भूमिकां न निर्वहति .



यद्यपि अस्य "ट्रेनिंग युआन्" इति उपाधिः अस्ति तथा च मजाकेन एलपीएलस्य अवधारणादेवः इति उच्यते तथापि टङ्गयुआन् इत्यस्य प्रदर्शनं सर्वदा असन्तोषजनकं भवति । अधुना आरएनजी प्रायः टङ्गयुआन् परितः दलस्य पुनर्निर्माणं करोति इति वक्तुं शक्यते तेषां परितः सङ्गणकस्य सहचराः एकैकं परिवर्तनं कृतवन्तः, परन्तु परिणामः अस्ति यत् आरएनजी निर्वाणः क्रमशः त्रीणि क्रीडाः हारितवान्। आरएनजी इत्यस्य एतादृशी अन्तिमक्रमाङ्कनं तलचतुष्टयं त्यक्त्वा गन्तुं न शक्नोति, अतः सः ग्रीष्मकालीनविभाजनस्य पूर्वमेव विदां कृत्वा मासान् यावत् अवकाशं आरभेत। क्लबस्य आर्थिकस्थितिः दुर्बलः अस्ति तथा च दलस्य प्रदर्शने सुधारः न अभवत्, येन जनाः आरएनजी-सङ्घस्य भविष्यस्य विषये चिन्तिताः सन्ति ।



अस्य विषये नेटिजनाः किं चिन्तयन्ति ? अधोलिखिते टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा स्वविचारं साझां कर्तुं स्वागतम्।