समाचारं

एप्पल् iOS 18 इत्यस्य प्रथमं सार्वजनिकं बीटा इत्येतत् अन्येषां च ऑपरेटिंग् सिस्टम् इत्यस्य प्रारम्भं करोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकासक-बीटा-क्रीडायाः अनेक-परिक्रमणानन्तरं एप्पल्-कम्पनी iOS 18, iPadOS 18, tvOS 18, watchOS 11, macOS Sequoia इत्यादीनां प्रथमानि सार्वजनिक-बीटा-इत्येतत् प्रारब्धवान् । सार्वजनिकबीटा विकासकबीटा अपेक्षया सुरक्षितं बीटा संस्करणं मन्यते । सार्वजनिकबीटासु विशेषताः सामान्यतया विकासकबीटासु किञ्चित्कालं यावत् प्रयतिताः सन्ति तथा च सम्यक् कार्यं कर्तुं पुष्टिः कृता अस्ति ।


प्रथमेषु सार्वजनिकबीटाषु iOS 18, iPadOS 18, watchOS 11, tvOS 18, macOS Sequoia च सन्ति ।

यद्यपि प्रथमे सार्वजनिकबीटा-मध्ये के के विशेषताः समाविष्टाः भविष्यन्ति इति अस्पष्टं तथापि पूर्वविकासक-बीटा-सदृशं भवितुं शक्यते ।

विकासक-बीटा-सदृशं, उपयोक्तारः "मिशन-क्रिटिकल्" अथवा प्राथमिक-यन्त्रेषु परीक्षण-प्रचालन-प्रणालीं वा अन्यं बीटा-अथवा आरसी-सॉफ्टवेयरं वा संस्थापयितुं दृढतया प्रोत्साहिताः भवन्ति यतो हि दत्तांशहानिः अल्पा भवति, परीक्षकाः गौण-अथवा अनिवार्य-हार्डवेयर-उपयोगं कुर्वन्तु तथा च महत्त्वपूर्णदत्तांशस्य पर्याप्तं बैकअपं सर्वदा उपलब्धं भवति इति सुनिश्चितं कुर्वन्तु

एप्पल्-संस्थायाः आगामि-सॉफ्टवेयर-उन्नयनस्य प्रयोगं कर्तुं इच्छुकः कोऽपि एप्पल्-संस्थायाः बीटा-सॉफ्टवेयर-कार्यक्रमे तस्य जालपुटे पञ्जीकरणं कर्तुं शक्नोति । iOS 18 इत्यस्मिन् अनेकाः नूतनाः गृहपर्दे अनुकूलनविकल्पाः सन्ति । यथा, इदानीं भवान् स्वस्य iOS गृहपर्दे कुत्रापि एप् चिह्नानि विजेट् च स्थापयित्वा तेषु वर्णं योजयितुं शक्नोति ।

अन्येषु विशेषतासु भवन्तः iOS 18 beta इत्यस्मिन् पश्यितुं शक्नुवन्ति यत्र iPhone Photos app इत्यस्य नूतनं लेआउट् अस्ति । Messages एप् नूतनानि विशेषतानि अपि प्राप्स्यति, यत्र कस्यापि इमोजी अथवा स्टिकरस्य उपरि Tap to Reply इत्यस्य उपयोगस्य क्षमता अपि अस्ति, iOS 18 beta इत्यनेन उपयोक्तृभ्यः Tap to Cash इति सुविधायाः शीघ्रं प्रवेशः भविष्यति, यत् Apple उपयोक्तारः एकत्र उपकरणानि Touch कर्तुं शक्नुवन्ति व्यक्तिगतरूपेण दातुं ।

एकदा भवान् iOS 18 beta इत्यस्य परीक्षणं सम्पन्नवान् तदा भवान् अत्र Apple इत्यस्य निर्देशान् अनुसृत्य पूर्वं विमोचितस्य ऑपरेटिंग् सिस्टम् इत्यस्य संस्करणं प्रति प्रत्यागन्तुं शक्नोति । कम्पनी टिप्पणी करोति यत् भवान् केवलं iPhone, iPad, Mac इत्यत्र सॉफ्टवेयरस्य प्राचीनसंस्करणं प्रति पुनः स्थापयितुं शक्नोति। यावत् iOS 18 आधिकारिकतया पतने प्रारम्भं न भवति तावत् भवन्तः केवलं स्वस्य Apple Watch इत्यत्र बीटा संस्करणस्य उपयोगं कर्तुं शक्नुवन्ति।

WWDC इत्यत्र सर्वेषां ध्यानं आकर्षितवान् अन्यत् विशेषता आसीत् Apple Intelligence इति, कृत्रिमबुद्धेः वर्तमान उन्मादस्य प्रति iPhone निर्मातुः प्रतिक्रिया अद्यतनस्य सार्वजनिकबीटा मध्ये न भविष्यति। एकदा विमोचनं जातं चेत् इदं iPhone 15 Pro तथा Pro Max उपकरणेषु एव सीमितं भविष्यति ।