समाचारं

ओप्पो एरिक्सन च ५जी पेटन्ट् क्रॉस्-लाइसेन्सिंग् सम्झौते हस्ताक्षरं कृतवन्तौ

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओप्पो एरिक्सन च अद्य घोषितवन्तौ यत् 5G पेटन्ट् क्रॉस्-लाइसेंसिंग् इत्यस्य वैश्विकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ। बहुवर्षीयसौदान्तरे ओप्पो स्वस्य भाविषु उपकरणेषु 5G प्रौद्योगिक्याः उपयोगाय रॉयल्टीं दास्यति, यदा तु द्वयोः पक्षयोः उपकरणपरीक्षणविपणनअभियानयोः अपि सहकार्यं भविष्यति


ओप्पो मुख्य बौद्धिकसंपदा अधिकारी फेङ्ग यिंग इत्यनेन उक्तं यत् ओप्पो इत्यस्य कृते दीर्घकालीनं स्वस्थं च आईपी (बौद्धिकसंपत्ति) पोर्टफोलियो स्थापयितुं अन्यत् कदमम् अस्ति शेन्झेन्-आधारितः निर्माता "मैत्रीपूर्णपरामर्शस्य परस्परसम्मानस्य च माध्यमेन" समस्यायाः समाधानं कर्तुं उत्सुकः अस्ति patent value." बौद्धिकसम्पत्त्याः विवादाः।

एरिक्सन इत्यनेन उक्तं यत् रॉयल्टी-आधारित-अनुज्ञापत्र-सम्झौतेन उपकरणनिर्मातृणां "मौलिकसञ्चारप्रौद्योगिकीषु अधिकं निवेशः" भविष्यति ।


ओप्पो-नोकिया-योः 5G-पेटन्ट-विवादस्य निराकरणस्य मासानां अनन्तरं एषा वार्ता अभवत् । वयं सम्प्रति विद्यमानसाझेदारीसमझौतानां पुनः हस्ताक्षरस्य अवधिमध्ये स्मः, यतः नोकिया इत्यनेन अग्रिमपीढीयाः सेलुलरप्रौद्योगिक्याः उपयोगेन उपकरणानां कृते सैमसंग, ऑनर्, एप्पल् च सह साझेदारी विस्तारिता अस्ति