समाचारं

शङ्घाई डिजिटल एक्सचेंज तथा मेङ्गटुओ डिजिटल शीघ्रमेव "उद्यम डिजिटलीकरण तथा आँकडा सम्पत्तिकरण नवीनता मञ्चः" आयोजयिष्यति।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे अस्माकं संवाददातुः शि जियानस्य प्रतिवेदनम्

२०२४ तमे वर्षात् यथा यथा सारणीयां दत्तांशसम्पत्त्याः योजितस्य प्रकरणाः क्रमेण उद्भूताः, विभिन्नेषु उद्योगेषु परिदृश्येषु च आँकडा-उत्पादाः प्रफुल्लिताः, आँकडा-व्यापार-विपण्यस्य निर्माणं च निरन्तरं प्रचलति, तथैव दत्तांश-तत्त्वानि अभवन् इति सामान्य-प्रवृत्तिः पञ्चमः प्रमुखः उत्पादनकारकः ।

१९ जुलै दिनाङ्के अस्य आतिथ्यं शङ्घाई डाटा एक्सचेंज (अतः परं "शंघाई डाटा एक्सचेंज" इति उच्यते), मेङ्गटुओ डिजिटल टेक्नोलॉजी (सुझौ) कम्पनी लिमिटेड (अतः "मेङ्गटुओ डिजिटल" इति उच्यते), शङ्घाई डाटा बिजनेस एसोसिएशन, and Daren Think Tank , चीनव्यापारसमाचारद्वारा सह-आयोजितः "उद्यम-डिजिटलीकरण-दत्तांश-पूञ्जीकरण-नवाचार-मञ्चः" शङ्घाई-डिजिटल-विनिमय-स्थले आयोजितः भविष्यति तेषु उद्यमस्य डिजिटलरूपान्तरणस्य तथा आँकडासंपत्तिकरणसेवाप्रदातृत्वेन मेङ्गटुओ डिजिटलः भविष्ये उद्योगस्य डिजिटलविकासस्य सशक्तीकरणाय अधिकसंसाधनलाभानां उपयोगं करिष्यति।

अवगम्यते यत् अस्य मञ्चस्य उद्देश्यं मुख्यतत्त्वरूपेण आँकडानां सह डिजिटल अर्थव्यवस्थायाः निर्माणं त्वरितुं नूतनानां उत्पादकशक्तीनां विकासं सशक्तं कर्तुं च अस्ति। अस्मिन् मञ्चे विशेषतया चिन्तनसमूहविशेषज्ञाः उत्कृष्टानां डिजिटलव्यापारउद्यमानां प्रतिनिधिनाञ्च आमन्त्रिताः येन ते आँकडामूल्यविमोचनस्य मार्गः, आँकडापूञ्जीकरणं, उद्यमडिजिटलरूपान्तरणं च इत्यादिषु उष्णविषयेषु साझां कर्तुं संवादं च कुर्वन्तु, येन विभिन्नानां उद्यमानाम् डिजिटलविकासस्य त्वरिततायै, आँकडासंपत्तिप्रबन्धनस्य अनुकूलनार्थं च सहायता कृता , तथा अवसरं गृह्णन्ति Data elements blue ocean market.

अनेकानाम् उद्योगस्य अन्तःस्थजनानाम् अनुसारं आँकडातत्त्वानां वित्तीयसेवानां च एकीकरणेन उद्यमानाम् आँकडासंपत्तिविषये उत्साहः अधिकं उत्तेजितः अस्ति । परन्तु उद्यमाः कथं स्वस्य आवश्यकतानुसारं समयं संसाधनं च निवेशयितुं योजनां कुर्वन्ति येन आँकडासम्पत्त्याः प्रभावी उपयोगं मूल्यं च साकारयितुं अद्यापि बहवः कष्टानि, अटङ्काः च सन्ति

अस्मिन् विषये मेङ्गतुओ डिजिटलस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् डिजिटल अर्थव्यवस्थायाः प्रमुखः उत्पादनकारकत्वेन आँकडा अत्यन्तं महत्त्वपूर्णासु नवीनसम्पत्तौ अन्यतमः अभवत् सारणीयां आँकडासम्पत्त्याः समावेशः सकारात्मकं संकेतं प्रेषयति विपण्यं उद्यमं च। एकतः, अन्तिमेषु वर्षेषु नीतयः रणनीतिकदृष्ट्या दत्तांशतत्त्वविपणस्य स्थापनां सुधारं च त्वरितुं स्वप्रयत्नाः निरन्तरं वर्धयन्ति अपरपक्षे उद्योगस्य विशालपरिमाणेन व्यापारसंस्थानां स्थापना च क्रमेण आँकडापूञ्जीकरणस्य शर्ताः परिपक्वाः अभवन् वक्तुं शक्यते यत् आँकडा-तत्त्व-बाजारस्य संवर्धनं क्रमेण शीर्ष-स्तरीय-डिजाइन-चरणात् कार्यान्वयन-पदे प्रविष्टा अस्ति, येन आँकडा-अधिकार-पुष्टिः, अनुपालनं, लेनदेन-सञ्चारः, वितरण-व्यवस्था इत्यादीनां सुधारणं निरन्तरं प्रवर्धितम् अस्ति "उद्यमानां कृते अस्मिन् स्तरे आँकडासम्पत्त्याः 'अभिलेखनं' महत्त्वपूर्णा प्रवृत्तिः अभवत्। आँकडासम्पत्त्याः 'अभिलेखनम्' उद्यमाय चत्वारि प्रमुखाणि सारभूतमूल्यानि आनयिष्यति। प्रथमं, एतेन परिचालनस्य वित्तीयस्थितौ सुधारः भवति। पुष्टिकरणानन्तरं of rights, valuation अमूर्तसम्पत्त्याः अथवा इन्वेण्ट्री इत्यस्य रूपेण आँकडासंपत्तौ प्रविष्टुं शक्यते, यत् कम्पनीभ्यः स्वस्य यथार्थं परिचालनं वित्तीयं च स्थितिं अधिकसटीकरूपेण प्रतिबिम्बयितुं साहाय्यं कर्तुं शक्नोति एकतः, एतत् कम्पनीभ्यः कार्यप्रदर्शनस्तरं सुधारयितुम् तेषां वर्तमानव्ययस्य किञ्चित् न्यूनीकरणे सहायकं भवितुम् अर्हति, अपरपक्षे, नवीनविनियमाः सम्पत्तिषु एकं भागं वर्धयिष्यन्ति, येन सम्पत्तिषु देयतासु च संरचनायाः अनुकूलनं भविष्यति तथा च तस्य परिचालनं अधिकलाभकारीरूपेण च प्रतिबिम्बितं भविष्यति; वित्तीयस्थितिः, एतत् कम्पनीयाः मूल्याङ्कनं वित्तपोषणक्षमतां च वर्धयिष्यति, तथा च एषः परिवर्तनः कम्पनीयाः समग्रमूल्यांकनक्षमतां वित्तपोषणक्षमतां च अनुकूलितं करिष्यति, प्रत्यक्षं साक्षात्कारं लाभं आनयिष्यति, तथा च कम्पनयः आँकडा-उत्पादाः, आँकडा-सेवाः निर्मातुं शक्नुवन्ति , आँकडाक्षमता, डिजिटलसम्पत्तयः अन्ये च सम्पत्तिः येषां व्यापारः मार्केट-आधारितव्यवहारस्य माध्यमेन कर्तुं शक्यते, तेषां प्रत्यक्षतया साक्षात्कारः कर्तुं शक्यते, उद्यमाय लाभः च आनेतुं शक्यते।”.


(सम्पादकः हे शशा प्रूफरीडरः झाई जुन)