समाचारं

अस्य प्रकारस्य उत्पादस्य अग्रणी प्रदर्शनं भवति!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूजस्य संवाददाता ली शुचाओ, झाङ्ग लिङ्ग च

यद्यपि वित्तीयप्रबन्धन-उत्पादानाम् समग्र-प्रदर्शने अस्मिन् वर्षे आरम्भात् एव अधोगति-प्रवृत्तिः दर्शिता, तथापि भङ्गं दृष्ट्वा, स्थिर-आय-वित्तीय-उत्पादानाम् आय-प्रदर्शनं बकाया अभवत्, अन्येभ्यः उत्पाद-वर्गेभ्यः अपेक्षया उत्तमम् अस्ति

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् वर्षस्य प्रथमार्धे वृषभ-बाण्ड्-विपण्यस्य निरन्तरता स्थिर-आय-वित्तीय-उत्पादानाम् उत्कृष्ट-प्रदर्शनस्य महत्त्वपूर्णं कारणम् अस्ति वर्षस्य उत्तरार्धं प्रति पश्यन्, स्थिर-आय-वित्तीय-उत्पादानाम् अग्रणी-लाभः स्थायित्वं कर्तुं शक्यते वा इति मुख्यतया मौलिक-नीतिषु परिवर्तनेषु निर्भरं भवति, साधारण-निवेशकानां कृते अद्यापि सर्वेषां कारकानाम् व्यापकरूपेण विचारः, तर्कसंगत-निवेशः च कर्तुं आवश्यकता वर्तते |.

नियत-आय-वित्तीय-उत्पादाः अर्जने अग्रणीः भवन्ति

पुयी मानकदत्तांशैः ज्ञायते यत् १४ जुलैपर्यन्तं वर्षे वित्तीयउत्पादानाम् औसतवार्षिकप्रतिफलनदरः ३.३% आसीत् ।

विशेषतः, स्थिर-आय-वित्तीय-उत्पादानाम् आय-प्रदर्शनम् अद्यापि तुल्यकालिकरूपेण बकाया अस्ति, यत्र वर्षे औसत-वार्षिक-आयः ३.५४% यावत् भवति तेषु शुद्धनियत-आय-प्रकारः ३.६९%, "नियत-आय +" प्रकारः ३.४१% आसीत्, तस्मिन् एव काले मिश्रित-वित्तीय-उत्पादाः १.८८%, इक्विटी-प्रकारः च -४.६७% आसीत्


"नियत-आय-वित्तीय-प्रबन्धन-आयस्य बकाया-प्रदर्शनं मुख्यतया बाण्ड्-विपण्ये, शेयर-बजारे च प्रवृत्तीनां विचलनस्य कारणेन अस्ति।" मन्द आर्थिकपुनरुत्थानम्, विपण्यजोखिमस्य भूखस्य न्यूनता, तथा च शिथिला मौद्रिकनीतिः, विशेषबाण्ड् मन्दनिर्गमनं ऋणक्षयञ्च इत्यादिभिः बहुभिः कारकैः प्रभाविताः, बन्धकस्य उपजस्य न्यूनता, बन्धकविपण्यं च महत्त्वपूर्णतया सुदृढं जातम्।

चीनस्य डाकबचतबैङ्कस्य शोधकर्त्ता लू फेइपेङ्गः अपि अवदत् यत् बैंकवित्तीयउत्पादाः मुख्यतया बन्धकेषु निवेशं कुर्वन्ति अस्मिन् वर्षे प्रथमार्धे बन्धकविपणेन उत्कृष्टं प्रदर्शनं कृतम्, तथा च स्थिर-आय-वित्तीय-उत्पादानाम् अपि उत्तमं प्रतिफलं प्राप्तम्।

"अन्तर्निहितसम्पत्त्याः प्रदर्शनात् न्याय्यं चेत्, अस्मिन् वर्षे बन्धकसम्पत्त्याः उत्तमं प्रदर्शनं जातम्, तथा च स्थिर-आय-वित्तीय-प्रबन्धनस्य अस्य लाभः अभवत् तथा च वाइज-जिन्होङ्ग-वित्तीय-प्रबन्धन-अनुसन्धान-संस्थायाः अपि उत्तमं स्थिरं च प्रतिफलं प्राप्तम्।

निवेशः अद्यापि तर्कसंगतः एव भवितुं आवश्यकः

विपण्यदृष्टिकोणं प्रतीक्षमाणाः साक्षात्कारं कृतवन्तः संस्थाः उद्योगस्य अन्तःस्थजनाः च अवदन् यत् वर्षस्य उत्तरार्धे नियत-आय-वित्तीय-उत्पादानाम् आयः अग्रणीः भविष्यति वा इति मुख्यतया मौलिक-नीतिषु परिवर्तनेषु निर्भरं भवति |.

तेषु लू फेइपेङ्गस्य मतं यत् नियत-आय-वित्तीय-प्रबन्धनस्य कार्यप्रदर्शनं अधिकाराधारित-वित्तीय-प्रबन्धनस्य अपेक्षया अधिकं भवति, परन्तु द्वयोः मध्ये अन्तरं संकुचितं भवितुम् अर्हति अस्य पृष्ठतः कारणं अस्ति यत् केन्द्रीयबैङ्कः मध्यमदीर्घकालीनसरकारीबन्धनेषु उपजस्य मार्गदर्शनं करोति यत् यथा यथा अर्थव्यवस्था पुनः उत्थापिता भवति तथा तथा शेयरबजारे अनेकेषां क्षेत्राणां उद्योगानां वा मूल्याङ्कनं न्यूनं भवति स्तराः सन्ति, तथा च संरचनात्मकनिवेशस्य अवसराः सन्ति।

ली वेन्यान् इत्यनेन इदमपि उक्तं यत् स्थिर-आय-वित्तीय-प्रबन्धन-उत्पादानाम् रिटर्न-दरः इक्विटी-वित्तीय-प्रबन्धन-उत्पादानाम् अपेक्षया उत्तमः भविष्यति वा इति मुख्यतया आर्थिक-पुनर्प्राप्तेः प्रगतेः उपरि निर्भरं भवति यदि मौलिकाः तथा च ओवर-द-काउण्टर-पूञ्जी-जोखिम-प्राथमिकताः पश्यन्ति वर्षस्य उत्तरार्धे सकारात्मकपरिवर्तनानि, इक्विटी वित्तीयप्रबन्धनउत्पादानाम् प्रतिफलनदरेण प्रचारः प्राप्तुं शक्यते।

ली वेन्यान् इत्यनेन अग्रे विश्लेषितं यत् बन्धकविपण्यस्य दृष्ट्या वर्तमानस्य आर्थिकपुनरुत्थानस्य स्थितिं विचार्य वर्षस्य उत्तरार्धे प्रणालीगतविपर्ययस्य सम्भावना न्यूना अस्ति तथापि बन्धकस्य उपजः सम्प्रति न्यूनस्तरस्य अस्ति, तुल्यकालिकरूपेण च अस्ति निरन्तरं अधः गमनस्य अल्पं स्थानं अल्पकालीनरूपेण मुख्यतया आघातः भवितुम् अर्हति। शेयर-बजारस्य दृष्ट्या ए-शेयरस्य समग्रमूल्यांकनं सम्प्रति ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति, यत्र सः स्थिरतां प्राप्तुं च शक्नोति वा इति मुख्यतया नीतिनिर्वाहस्य आर्थिकपुनरुत्थानस्य च उपरि निर्भरं भवति

अपरपक्षे अस्मिन् वर्षे आरभ्य नियत-आय-वित्तीय-उत्पादानाम् उत्कृष्ट-प्रदर्शनस्य कारणेन निवेशकानां अनुकूलता निरन्तरं वर्तते, वर्षस्य प्रथमार्धे च तेषां परिमाणं महतीं वर्धितम् प्रतिवादीनां संस्थानां उद्योगस्य अन्तःस्थानां च मतं यत् साधारणनिवेशकानां कृते भविष्ये विपण्यां वित्तीयउत्पादानाम् आवंटने अद्यापि बहुकारकाणां व्यापकरूपेण विचारः करणीयः, तर्कसंगतनिवेशः च करणीयः।

"वित्तीयप्रबन्धननिवेशकानां कृते एतत् स्पष्टं कर्तुं आवश्यकं यत् वित्तीयप्रबन्धनउत्पादाः तुल्यकालिकरूपेण स्थिराः सम्पत्तिप्रबन्धनउत्पादाः सन्ति। वित्तीयप्रबन्धननिवेशस्य प्रक्रियायां जोखिमानां प्रतिफलानाञ्च संतुलनं स्पष्टीकर्तुं, वित्तीयप्रबन्धनस्य तर्कसंगतरूपेण आवंटनं च आवश्यकम् अस्य आधारेण उत्पादाः।" लू फेइपेङ्ग् अवदत्।

स्मार्ट न्यू रेनबो फाइनेंशियल मैनेजमेंट रिसर्च इन्स्टिट्यूट् इत्यस्य मतं यत् वर्षस्य उत्तरार्धं पश्यन् एकः महत्त्वपूर्णः विचारः अस्ति यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते अतः अधुना भवान् अमेरिकीऋणस्य विन्यासस्य विषये विचारं कर्तुं शक्नोति कि वर्षस्य उत्तरार्धे वित्तीयविन्यासः अधिकं वैश्वीकरणं भवेत्, तथा च भवान् U.S.

तदतिरिक्तं निवेशात् पूर्वं स्मार्ट न्यू इन्द्रधनुषी प्रबन्धनसंशोधनसंस्था निवेशकाः निम्नलिखितकारकाणां अध्ययनं कर्तुं अनुशंसन्ति: प्रथमं, अवधिः, यथा उत्पादस्य प्रत्येकस्य परिपक्वतायाः अमेरिकीकोषबन्धनस्य अनुपातस्य अध्ययनं द्वितीयं, विदेशीयविनिमयस्य तालाबन्दी करणीयम् वा इति , तथा लॉकिंग अनुपातः;तृतीयः देशवितरणं भवति, यत्र अमेरिकीकोषागारस्य बन्धनस्य अनुपातः अपि अस्ति, किं चीनीयवित्तपोषिताः अमेरिकीडॉलरबन्धनानि सन्ति वा तत्सम्बद्धाः प्रकाराः च सन्ति वा।

ली वेन्यान् इत्यनेन इदमपि उल्लेखितम् यत् नकदप्रबन्धनस्य तथा स्थिर-आय-उत्पादानाम् अपेक्षाकृतं न्यूनं जोखिमं भवति तथा च वर्तमान-बाजार-वातावरणे ते अद्यापि उत्तम-विकल्पाः सन्ति तथा च न्यून-जोखिम-भूख-युक्तानां निवेशकानां कृते उपयुक्ताः सन्ति |. एकं निश्चितं जोखिम-क्षुधां विद्यमानानाम् निवेशकानां कृते विविधविनियोगस्य विचारः, बाजारस्य मौलिकता, नीतयः, भावनाः च परिवर्तनं प्रति निकटतया ध्यानं दत्तुं, संकर-इक्विटी-वित्तीय-उत्पादानाम् समुचितरूपेण आवंटनं च अनुशंसितम् अस्ति

सम्पादकः - जोई

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)