समाचारं

ZTE मुख्यविकासपदाधिकारी Cui Li AI तथा 5G-A इत्येतयोः विषये चर्चां करोति: एकीकरणं सह-निर्माणं च, डिजिटल-गुप्तचरस्य नूतनः युगः आगतः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी व्यापक रिपोर्ट] जुलाई १६ समाचारः : अद्यैव २०२४ तमे वर्षे विश्वकृत्रिमबुद्धिसम्मेलने विश्वस्य शीर्षस्थवैज्ञानिकाः, उद्यमिनः, निवेशकाः च एकत्र एकत्रिताः भूत्वा कृत्रिमबुद्धेः क्षेत्रे नवीनतमप्रौद्योगिकीप्रवृत्तयः, उद्योगविकासप्रवृत्तयः, प्रवृत्तयः च चर्चां कृतवन्तः। सुशासनं प्रति नवीनमार्गाः। जेडटीई मुख्यविकासपदाधिकारी कुई ली सीसीटीवी इत्यस्य "प्रौद्योगिकी नवीन अवलोकनम्" इति स्तम्भे अतिथिरूपेण आमन्त्रितः अभवत् तथा च कृत्रिमबुद्धेः युगे डिजिटलरूपान्तरणस्य विषये गहनं अन्वेषणं प्रकटितवान्।


कुई ली इत्यनेन उक्तं यत् एआइ-विकासः भविष्ये अस्माकं जीवनं गहनतया प्रभावितं करिष्यति, तस्य प्रगतेः च स्वस्थं, सौम्यं, उत्तमविकासं च सुनिश्चित्य बहुविधप्रौद्योगिकीनां एकीकरणस्य आवश्यकता वर्तते। सा एतत् बोधितवती यत् यद्यपि एआइ शुद्धतः नवीनता नास्ति तथापि बृहत् मॉडल् तथा जनरेटिव एआइ इत्यस्य उद्भवेन एआइ कृते नूतनं प्रतिमानं आनयत्, यत् एआइ ऊर्ध्वाधरक्षेत्रेभ्यः बिन्दु-आधारित-अनुप्रयोगेभ्यः मूलभूत-क्षैतिज-प्रौद्योगिकीभ्यः परिवर्तयति, येन व्यापकसशक्तिकरणं सक्षमं भवति भौतिकस्य अङ्कीयस्य च जगतः एकीकरणम्।

बृहत्-माडलस्य प्रौद्योगिकी-सफलतायाः, अनुप्रयोग-विकासस्य च विषये वदन् कुई ली इत्यनेन सूचितं यत् मूलभूत-बृहत्-माडल-इत्येतत् सामान्यविदः इति गणयितुं शक्यते, यस्य उद्देश्यं मनुष्यैः साझां विश्वज्ञानं समाहितं कर्तुं भवति डोमेन बृहत् प्रतिरूपं मूलभूतस्य बृहत् प्रतिरूपस्य उपरि व्यावसायिकज्ञानं प्रविशति, येन आदर्शस्य विशिष्टक्षेत्रेषु गहनतया अवगमनं प्रतिक्रियाक्षमता च भवति सा उल्लेखितवती यत् ZTE "1+N+X" रणनीतिं स्वीकुर्वति, मूलभूत-माडल-पुस्तकालयस्य, डोमेन-बृहत्-माडलस्य, विशिष्ट-परिदृश्य-अनुप्रयोगस्य च संयोजनस्य माध्यमेन, सामान्य-विशेषज्ञाभ्यः डोमेन-विशेषज्ञेभ्यः विशिष्ट-परिदृश्येभ्यः बृहत्-माडल-उन्नयनं प्राप्तुं, सुधारं च कर्तुं बृहत् मॉडलस्य कार्यक्षमता विशिष्टक्षेत्रे मॉडलस्य कार्यक्षमता अनुप्रयोगमूल्यं च।

मोबाईलसञ्चारप्रौद्योगिक्याः विकासस्य विषये वदन् कुई ली इत्यनेन उक्तं यत् 5G-A, 5G प्रौद्योगिक्याः विकासः वर्धनं च इति रूपेण, सशक्ततरजालक्षमतायुक्तैः बहुआयामीनवीनीकरणक्षमताभिः सह सहस्राणां उद्योगानां कृते सशक्तं डिजिटलगतिम् प्रदास्यति। सा 5G-A इत्यस्य षट् प्रमुखक्षमतानां विस्तरेण परिचयं कृतवती: निर्बाधः 10G, 100 अरब IoT, नियतात्मकक्षमता, वैश्विकसिनेस्थेसिया, वायु, अन्तरिक्षं, भूमौ च एकीकरणं, तथा च सर्वव्यापी बुद्धिः, तथा च डिजिटलस्मार्टजीवने एतासां क्षमतानां अनुप्रयोगस्य विषये विस्तरेण उक्तवती तथा च... डिजिटल स्मार्ट जीवनम् उद्योगेषु तथा डिजिटल खुफिया समाजेषु अनुप्रयोगमूल्यम्।

कुई ली इत्यनेन एतदपि बोधितं यत् बृहत् मॉडलैः जननविधिभिः च प्रतिनिधिता वर्तमान एआइ तरङ्गः बुद्धिमान् परिवर्तनस्य अस्य चक्रस्य चालकशक्तिः अस्ति तथापि अस्माकं स्पष्टतया एतत् अपि अवगन्तुं आवश्यकं यत् GenAI अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति, प्रौद्योगिकी द्रुतगत्या पुनरावृत्तिः भवति, विपण्य-अनुमानाः च परिपूर्णाः सन्ति |. अस्य कृते ZTE शीघ्रं युद्धं कर्तुं तिष्ठति तथा च न्यूनतमं व्यवहार्यं उत्पादं (MVPs) प्रारम्भं कृत्वा, अनुप्रयोगानाम् कार्यान्वयनेन, द्रुतगत्या पुनरावृत्तिं कृत्वा निरन्तरं अनुकूलनं कृत्वा भविष्यस्य अनिश्चिततानां प्रतिक्रियां करिष्यति।

अस्मिन् विश्वकृत्रिमबुद्धिसम्मेलने ZTE इत्यनेन कम्प्यूटिंगशक्तिः, नेटवर्क्, क्षमता, बुद्धिः, अनुप्रयोगपर्यन्तं पूर्ण-स्टैक्, पूर्ण-परिदृश्यं बुद्धिमान् कम्प्यूटिंग-समाधानं व्यापकरूपेण प्रस्तुतम्, तथा च सम्बद्धता, कम्प्यूटिंग-शक्ति, औद्योगिक-डिजिटाइजेशन, टर्मिनल् इत्यादिषु स्वस्य क्षमताः प्रदर्शिताः नवीनसमाधानं व्यावहारिकपरिणामानि च। तदतिरिक्तं, "AI for All" उत्पादरणनीत्याः आधारेण, ZTE इत्यनेन बहुरूपेषु AI टर्मिनल् इत्यस्य पूर्णपङ्क्तिः अनावरणं कृतम् यत् बहुपरिदृश्येषु AI अनुप्रयोगनवाचारं विमर्शपूर्वकं प्रस्तुतं भवति

जेडटीई एतासां अत्याधुनिकप्रौद्योगिकीनां मूर्त-उत्पाद-सेवासु परिवर्तनं कर्तुं प्रतिबद्धः अस्ति, येन अत्याधुनिक-प्रौद्योगिकीनां लाभांशः जनसामान्यं लाभं दातुं शक्नोति |. सामान्यबृहत्माडलात् डोमेनबृहत्माडलपर्यन्तं, विशिष्टपरिदृश्यानां कार्यान्वयनपर्यन्तं, विविधयन्त्रपक्षीय एआइ-नवीनीकरणपर्यन्तं, ZTE निरन्तरं डिजिटलबुद्धेः नूतनयुगस्य आगमनं प्रवर्धयति