समाचारं

एआइ चिप्स् विस्फोटं कुर्वन्ति, एनवीडिया एंटीट्रस्ट् इत्यनेन लक्षितम् अस्ति!फ्रांस्देशः अन्वेषणं प्रचलति इति पुष्टिं करोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिक्याः १६ जुलै दिनाङ्के ज्ञापितं यत् १५ जुलै दिनाङ्के फ्रांसदेशस्य प्रतिस्पर्धा प्राधिकरणेन पुष्टिः कृता यत् ते एनवीडिया इत्यस्य सम्भाव्यप्रतिस्पर्धाविरोधिव्यवहारस्य गहनं अन्वेषणं कुर्वन्ति।

फ्रांसदेशस्य प्रतियोगिताप्राधिकरणस्य अध्यक्षः बेनोइट् कोउरे इत्यनेन पत्रकारसम्मेलने उक्तं यत् यदि अन्वेषणस्य परिणामेषु एनवीडिया इत्यस्य समस्याः सन्ति इति ज्ञायते तर्हि कम्पनीयाः औपचारिकरूपेण आरोपः भविष्यति।

पूर्वं मीडिया-रिपोर्ट्-पत्राणि अभवन् यत् फ्रांस-देशस्य नियामक-संस्थाः एनवीडिया-विरुद्धं औपचारिक-आरोपं दातुं सज्जाः सन्ति ।

नियामकाः विशेषतया NVIDIA इत्यस्य CUDA चिप् प्रोग्रामिंग सॉफ्टवेयर इत्यस्य विषये चिन्तिताः सन्ति यथा यथा प्रोग्रामर् इत्यस्य CUDA सॉफ्टवेयर इत्यस्य उपरि निर्भरता गभीरा भवति तथा तथा नियामकाः चिन्तयन्ति यत् एतेन किञ्चित्पर्यन्तं निष्पक्षप्रतिस्पर्धायाः सिद्धान्तस्य उल्लङ्घनं भवितुम् अर्हति

तदतिरिक्तं फ्रांसदेशस्य नियामकाः जेनरेटिव एआइ इत्यस्मिन् प्रतिस्पर्धायाः विषये २८ जून दिनाङ्के चिप् आपूर्तिकर्ताभिः दुरुपयोगस्य जोखिमस्य उल्लेखं कृतवन्तः तथा च एनवीडिया इत्यस्य विपण्यप्रभुत्वस्य विषये चिन्ताम् प्रकटितवन्तः।

जननात्मक एआइ-उत्साहस्य बृहत्तमेषु लाभार्थिषु अन्यतमः इति नाम्ना एआइ-चिप्-विपण्ये एनवीडिया-संस्थायाः उच्चभागः नियामकानाम् ध्यानं आकर्षितवान् अस्ति

एकदा फ्रांसस्य वित्तमन्त्री दर्शितवान् यत् जीपीयू-विपण्यस्य ९२% भागः एनवीडिया-संस्थायाः कब्जा अस्ति ।

ये कम्पनयः फ्रांसदेशस्य न्यासविरोधी नियमानाम् उल्लङ्घनं कुर्वन्ति तेषां वैश्विकवार्षिककारोबारस्य १०% पर्यन्तं दण्डस्य सामना कर्तुं शक्यते, परन्तु कम्पनयः दण्डं परिहरितुं रियायताम् अपि दातुं शक्नुवन्ति