समाचारं

कामरेड तियान जियुन् इत्यस्य सुलेखं सरलतया कच्चतया च "दिग्गजकवर्गस्य निकायस्य" आरोपणं कर्तुं न शक्यते।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



तियान जियुन् जनान् एतादृशं धारणाम् अयच्छति यत् सः सरलः दयालुः च नेता अस्ति यः सर्वात्मना जनानां सेवां करोति। सः आद्यतः आरब्धवान्, पृथिव्याः अधः आसीत्, वित्तीयक्षेत्रे उत्कृष्टप्रदर्शनेन राज्यपरिषदः उपप्रधानमन्त्री अभवत् अनेकेषां प्रमुखकार्यकर्तृणां इव तस्य लेखनीमसियोः प्रति प्रबलः स्नेहः अस्ति ।





सहचरः तियान जियुन् १९२९ तमे वर्षे जूनमासे जन्म प्राप्य शाण्डोङ्ग-नगरस्य फेइचेङ्ग-नगरस्य निवासी अस्ति । व्यस्तदिनेषु अपि सः कदापि ब्रशं उद्धृत्य लेखनं, सुलेखस्य वृत्तिं च न विस्मरति । तस्य केचन शिलालेखाः ब्राउज् कृत्वा अपि पश्यामः यत् तस्य लेखनकौशलं अधिकं प्रवीणम् अस्ति, तस्य लेखनशक्तिः स्थिरः च अस्ति । तस्य शिलालेखाः सरलाः, अनाडम्बरपूर्णाः च सन्ति, येन प्रथमदृष्ट्या जनाः अतीव मैत्रीपूर्णाः भवन्ति इति वक्तुं शक्यते ।





अन्तिमेषु वर्षेषु यदा जनाः प्रमुखकार्यकर्तृणां सुलेखस्य उल्लेखं कुर्वन्ति तदा ते तत् "दिग्गजकार्यकर्ताशैली" इति कथयन्ति । वस्तुतः एतत् वचनं सम्यक् नास्ति। यथा, शिलालेखरूपेण तियान वेन्किङ्ग् इत्यनेन सह लिखितं सुलेखं सरलतया कच्चतया च "दिग्गजसंवर्गशैली" इति वर्गीकरणं कर्तुं न शक्यते । यतो हि तस्य लेखनं "पुस्तकं हृदयं गृहीत्वा" इति सुलेखकलानां सारः अस्ति, न तु केषाञ्चन साहित्यकारानाम् लेखनम्।





लेखकस्य इदमपि मतं यत् तियान जियुनस्य ब्रशकार्यं परिष्कृतं, तस्य लेखनी मसि च प्रबलं, तस्य शैली सरलं, प्रत्येकं क्षैतिजरेखा अतीव सुव्यवस्थिता, तथा च प्रत्येकस्य शब्दस्य स्वकीया शैली अस्ति, या प्रबलं मृदु च, आध्यात्मिकं च, जनान् निर्माति look like क्षेत्रे गोधूमं पश्यन् इव अनुभूयते, तथा च वृद्धानां उदारता, दयालुता च इव अनुभूयते, येन जनाः आरामं सुखं च अनुभवन्ति। यदि मसिः भावपूर्णः अस्ति तर्हि कामरेड तियान जियुनस्य वचनं भावस्य परिणामः अस्ति।





संक्षेपेण वक्तुं शक्यते यत्, कामरेड तियान जियुनस्य सुलेखः अतीव विस्तृतः, अतीव स्थिरः, अतीव प्रबलः च अस्ति, यस्य तस्य सरलमानसिकस्थित्या मानसिकस्थित्या च बहु सम्बन्धः अस्ति यथा नेटिजन्स् अवदन्, तियान जियुनस्य ब्रशवर्क् हल इव अस्ति, मृत्तिकां खनन् स्वस्य लेशान् त्यजति च एतत् भव्यं नास्ति, परन्तु अतीव वास्तविकम् अपि अस्ति, भव्यं न, अपितु सुगन्धितं। एतादृशस्य सुलेखस्य कलात्मकसंकल्पना प्रशंसनीया इति न संशयः ।