समाचारं

स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां विमोचनं विलम्बितम् इति मस्कः अवदत् यत् कारस्य अग्रे डिजाइनस्य परिवर्तनस्य कारणतः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

16 जुलै, 2019 दिनाङ्के समाचारः।टेस्लासीईओ एलोनकस्तूरी(एलोन मस्क) सोमवासरे अवदत् यत् कम्पनीयाः प्रक्षेपणार्थं अधिकसमयस्य आवश्यकता भविष्यति यतः तस्याः कृते वाहनस्य अग्रे प्रमुखं डिजाइनपरिवर्तनं आवश्यकं भवति तथा च अन्ये अपि अनेकाः विषयाः प्रकाशिताः।स्वचालकटैक्सी

यद्यपि मस्क् इत्यनेन विशिष्टा प्रक्षेपणदिनाङ्कः न प्रकाशितः । गतसप्ताहे ज्ञातं यत् मूलतः अगस्तमासस्य ८ दिनाङ्के निर्धारितः कार्यक्रमः अक्टोबर् मासपर्यन्तं स्थगितः अस्ति।

स्वस्य सामाजिकमाध्यममञ्चे प्रक्षेपणकार्यक्रमस्य चर्चां कुर्वन्तं उपयोक्तारं प्रति प्रतिक्रियां दत्त्वा ”

विषये परिचितः एकः व्यक्तिः शुक्रवासरे अवदत् यत् स्वयमेव चालयितुं टैक्सी-प्रक्षेपणं स्थगितम् अस्ति, अधिकविवरणं न दत्तम्।

स्वयमेव चालयितुं शक्नुवन्ति टैक्सी, स्वयमेव चालयितुं प्रणाली च विकसितुं मार्गे अभियांत्रिकी-नियामक-चुनौत्यस्य प्रचुरता वर्तते । अतः वालस्ट्रीट्-विश्लेषकाः टेस्ला-निवेशकाः च मन्यन्ते यत् स्वयमेव चालितस्य टैक्सी-प्रक्षेपणस्य विलम्बः अप्रत्याशितः नास्ति ।

एप्रिल-मासस्य ५ दिनाङ्के टेस्ला-संस्थायाः दीर्घकालं प्रतिज्ञातं न्यूनलाभयुक्तं मॉडलं रद्दं कृतम् इति समाचारानां अनन्तरं मस्कः अगस्तमासे स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानि विमोचयिष्यति इति घोषितवान्, कम्पनी एतानि वाहनानि तस्मिन् एव लघुकार-मञ्चे निरन्तरं विकसितं करिष्यति इति च अवदत्

एतावता मस्कः स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां विषये अल्पानि विवरणानि प्रकाशितवान् । सः केवलं प्रकटितवान् यत् केचन वाहनानि टेस्ला-संस्थायाः स्वामित्वं, संचालनं च भविष्यति, अन्ये तु वाहनानि व्यक्तिभिः स्वामित्वं भविष्यन्ति, ते च टेस्ला-संस्थायाः ऑनलाइन-मञ्चे भाडेन दातुं शक्यन्ते अमेरिकीराष्ट्रपतिपदस्य डोनाल्ड ट्रम्पस्य दावे मस्केन सार्वजनिकरूपेण समर्थनं कृत्वा सोमवासरे टेस्ला-शेयरेषु वृद्धिः अभवत् । निवेशकाः आशां कुर्वन्ति यत् ट्रम्पः टेस्ला इत्यस्य स्वयमेव चालितस्य टैक्सी-प्रणालीनां कृते नियामक-अनुमोदनं अधिकसुलभतया प्राप्तुं साहाय्यं करिष्यति।

मस्कः २०२२ तमे वर्षे अवदत् यत् टेस्ला २०२४ तमे वर्षे यावत् सुगतिचक्रं वा पेडलं वा विना स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां सामूहिक-उत्पादनं कर्तुं शक्नोति इति अपेक्षा अस्ति, यद्यपि सः स्वयमेव चालयितुं शक्नुवन्तः काराः इति लक्ष्यं बहुवारं त्यक्तवान्

सोमवासरे टेस्ला-समूहस्य शेयर् १.७८% वर्धमानं प्रतिशेयरं २५२.६४ डॉलरं यावत् समाप्तम् । (चेन्चेन्) ९.