समाचारं

बिटकॉइन-उत्थानम्, अमेरिकी-बन्धकानां किञ्चित् पतनं, कारागारस्य स्टॉक्-वृद्धिः, "ट्रम्प-व्यापारः" च रात्रौ विपण्यां वर्चस्वं प्राप्नोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्ताहान्ते ट्रम्पस्य आक्रमणस्य अनन्तरं "ट्रम्पसौदाः" अधिकं स्पष्टः अभवत् ।

सोमवासरे ट्रम्पस्य स्वकीया मीडियाकम्पनी, अमेरिकीकारागारस्य स्टॉक्स् इत्यादीनां ट्रम्पस्य अवधारणासम्पत्त्याः श्रृङ्खलायां तीव्ररूपेण वृद्धिः अभवत् एतत् सर्वं तस्य हत्यायाः अनन्तरं तस्य अस्तित्वस्य कारणेन अभवत्, ट्रम्पस्य कृते मार्केट्-समर्थनं च उच्छ्रितम्।


बिटकॉइनमूल्यं २ दिवसान् यावत् क्रमशः तीव्ररूपेण वर्धितम् अस्ति तथा च सम्प्रति $६४,७९५ इति मूल्ये व्यापारः अस्ति, यत् जुलैमासात् परं सर्वोच्चस्तरः अस्ति ।


मुख्यतःट्रम्पः क्रिप्टोमुद्राणां समर्थकः अस्ति , यः मार-ए-लागो इत्यत्र क्रिप्टोमुद्रा-उद्योगस्य कार्यकारीणां आतिथ्यं कृतवान् अस्ति तथा च अमेरिकी-बिटकॉइन-खनन-उद्योगस्य प्रशंसाम् अकरोत् । अतः अपि महत्त्वपूर्णं यत् ट्रम्पस्य अभियानेन क्रिप्टोमुद्रायाः भुक्तिः अपि स्वीकृता, प्रमुखेषु अमेरिकीराजनैतिकदलेषु प्रथमवारं, अपि च जनान् आशां दत्तवान् यत् क्रिप्टोमुद्रा कठोरविनियमात् पलायितुं शक्नोति इति।

क्रिप्टोमुद्राकम्पनी Conotoxia इत्यस्य मार्केटविश्लेषकः Grzegorz Dróżdż इत्यनेन दर्शितं यत् ट्रम्पस्य विजयस्य सम्भावना महती वर्धिता अस्ति, यदि सः निर्वाचने विजयं प्राप्नोति तर्हि क्रिप्टोमुद्रायां "सकारात्मकः प्रभावः" भविष्यति PredictIt इत्यस्य आँकडानुसारं नवम्बरमासे ट्रम्पस्य विजयस्य निहितसंभावना गोलीकाण्डस्य किञ्चित्कालानन्तरं वर्धिता।

ट्रम्पः स्वयमेव तस्य निर्माणं कृतवान्ट्रम्प मीडिया प्रौद्योगिकी समूह (DJT)सोमवासरे व्यापारस्य समाप्तेः समये अपि अस्य शेयरस्य मूल्यं ३१.८% वर्धितम्।


अमेरिकी-शेयर-बजारे कारागार-सञ्चालकानां शेयर-मूल्यानि अपि सामूहिकरूपेण वर्धितानि, जियो-समूहस्य शेयर-मूल्यं प्रायः १०%, कोरसिविक्-इत्यस्य शेयर-मूल्यं च ८% वर्धितम् ।


जोन्सट्रेडिंग् इत्यस्य मुख्यविपण्यरणनीतिज्ञः माइकल ओ'रूर्कः अवदत् यत् "कारागारस्य स्टॉकस्य कृते वालस्ट्रीट् इत्यस्य अपेक्षा अस्ति यत् यदि ट्रम्पः विजयी भवति तर्हि सः सीमाविषयेषु कठोरतरः भविष्यति, कारागारसञ्चालकाः अपि एतस्मात् लाभं प्राप्नुयुः। बन्दुकनिर्मातृभण्डारस्य वृद्धिः मूल्यानि अधिकतया विपण्यकोलाहलवत् भवन्ति।"

सोमवासरे प्रकटितस्य "ट्रम्पव्यापारस्य" प्रवृत्तेः विषये ओ'रूर्के व्याख्यातवान् यत् राष्ट्रपतिपदस्य उम्मीदवारस्य हत्या न कृता इति तथ्यं स्वयमेव शुभसमाचारः अस्ति, अतः सोमवासरे निवेशकानां प्रतिक्रिया उचिता आसीत्।

परन्तु अहं न मन्ये यत् केवलं ट्रम्पस्य विजयस्य सम्भावना इदानीं अधिका अस्ति इति कारणेन वर्तमानस्तरस्य अमेरिकी-समूहाः तीव्ररूपेण वर्धयितुं शक्नुवन्ति |

अपि च, सोमवासरे अमेरिकी-बाण्ड्-उत्पादनानि अपि सामूहिकरूपेण पुनः उत्थापितानि, ट्रम्पस्य राष्ट्रपतित्वेन पुनः निर्वाचितस्य सम्भावनायाः वर्धनेन बहवः निवेशकाः अपेक्षां कृतवन्तः यत् ट्रम्पस्य कर-कटाह-नीतिः घातान् महङ्गानि च वर्धयिष्यति, अमेरिकी-बाण्ड्-उत्पादनं च वर्धयिष्यति इति to that २०१६ तमे वर्षे ट्रम्पः निर्वाचनं जित्वा । राबोबैङ्कस्य विश्लेषकाः अवदन् यत् सोमवासरे "ट्रम्पव्यापारः" उद्भूतः यतः सः व्यापकतया व्यापारसमर्थकः इति दृश्यते तथा च क्रिप्टोमुद्राणां समर्थनं करोति।