समाचारं

अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, एप्पल्-कम्पन्योः स्टॉक-मूल्यं च नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण १५ जुलै दिनाङ्के अधिकं बन्दाः अभवन्, यत्र डाउ जोन्स औद्योगिकसरासरी ४०,००० अंकानाम् उपरि दृढतया स्थिता, यत् अभिलेख-उच्चम् अस्ति डाउ २१०.८२ अंकाः अथवा ०.५३% वर्धमानः ४०२११.७२ अंकाः अभवत्;

अधिकांशः बृहत् प्रौद्योगिक्याः भण्डारः १% अधिकं वर्धितः, एनवीडिया, अमेजन, मेटा च किञ्चित् न्यूनाः अभवन् । तेषु एप्पल्-कम्पन्योः शेयर-मूल्यं नूतनं ऐतिहासिकं समापन-उच्चतां प्राप्तवान्, यस्य कुल-विपण्यमूल्यं ३.५९ खरब-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत् ।

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया न्यूनाः अभवन्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः ३.६४% न्यूनः अभवत् । बैडु इत्यस्य क्षयः प्रायः ६%, iQiyi, JD.com, Bilibili इत्येतयोः ५% अधिकं, Xpeng Motors, Weibo, NIO च ४% अधिकं, Li Auto तथा Pinduoduo इत्येतयोः ३% अधिकं न्यूनता, विपशॉप्, अलीबाबा बाबा इत्येतयोः अधिकं पतनं जातम् २% तः अधिकं, तथा च टेन्सेण्ट् म्यूजिक्, फ्यूटु होल्डिङ्ग्स् च १% अधिकं पतितम् । नेटईजः किञ्चित् उन्नतः अभवत् ।

प्रतिवेदन/प्रतिक्रिया