समाचारं

एनविडिया आरटीएक्स ४०७० १०जीबी ग्राफिक्स् कार्ड् प्रोटोटाइप् एक्सपोज्ड्, १६०बिट् विडियो मेमोरी तथा एडी१०४ जीपीयू इत्यस्य उपयोगेन

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् यद्यपि वर्तमानकाले विक्रीतस्य RTX ४०७० इत्यस्य १२GB GDDR6X विडियो मेमोरी तथा १९२बिट् इन्टरफेस् अस्ति तथापि एनविडिया इत्यनेन पूर्वं केवलं १०GB विडियो मेमोरी इत्यनेन सह दुर्बलं प्रदर्शनं च युक्तं मॉडल् विकसितम् आसीत्

Xianyu उपयोक्ता @GOUYII इदानीं GPU-Z स्क्रीनशॉट् इत्यस्य समुच्चयं RTX 4070 10GB प्रोटोटाइप् कार्डस्य वास्तविकचित्रं च साझां कृतवान्, येन अस्मान् अस्य परित्यक्तस्य समाधानस्य प्रारम्भिकरूपं द्रष्टुं अवसरः प्राप्यते।


GPU-Z दर्शयति यत् एतत् ग्राफिक्स् कार्ड् AD104-275 GPU इत्यस्य उपयोगं करोति, यत् AD104 चिप् इत्यस्मिन् षट् 32bit मेमोरी नियन्त्रकान् निष्क्रियं करोति, अतः केवलं 160bit बिट् विस्तारः एव अवशिष्टः अस्ति, अपि च पञ्च 2GB GDDR6X मेमोरी चिप्स् कुलम् 10GB क्षमतायाः कृते ( 18 Gbps).

फलतः अस्य ग्राफिक्स् कार्डस्य बैण्डविड्थः क्षमता च भृशं सीमितं भवति, यस्य बैण्डविड्थः केवलं ४२० जीबी/सेकण्ड् अस्ति, यत् विद्यमानस्य RTX 4070 (IT Home Note: April 2023 तमे वर्षे प्रारब्धम्) इत्यस्मात् 16.7% न्यूनम् अस्ति


तस्य विपरीतम्, एतत् 10GB प्रोटोटाइप् कार्ड् VRAM तथा बैण्डविड्थ् इत्यस्य अभावं पूरयितुं अधिकानि CUDA कोर्स् प्रदाति GPU-Z दर्शयति यत् अस्मिन् 7168 CUDA कोर्स् सन्ति, यत् साधारण RTX 4070 इत्यस्मात् 1280 अधिकानि सन्ति, यत् परवर्ती इत्यस्य समाना संख्या अस्ति आरटीएक्स 4070 सुपर समान।

तदतिरिक्तं अस्य आद्यरूपकार्डस्य PCB इत्यत्र अष्टस्मृतिसोल्डरिंग्-स्थानानि सन्ति, येन सूचितं भवति यत् एनवीडिया-इत्यनेन तस्मिन् समये तस्य कृते AD103 (RTX 4080) बोर्डस्य सन्दर्भ-विन्यासः प्रवर्तितः स्यात्