समाचारं

Apple iOS 18 नूतनं विशेषता: “डाटाबेस् भ्रष्टतायाः” कारणेन नष्टानां फोटोनां पुनर्प्राप्तिम् समर्थयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

16 जुलै दिनाङ्के IT House समाचारानुसारं मित्राणि iPhone इत्यनेन सह शूटिंग् कुर्वन् "स्पष्टतया फोटो गृहीता, परन्तु एल्बमे प्रासंगिकानि छायाचित्राणि नास्ति" इति समस्यां प्राप्नुवन्ति। सम्बन्धितदोषाणां समाधानार्थं Photos app इत्यस्य कृते feature प्रवर्तते।


आईटी हाउस् इत्यनेन तत् ज्ञातम्एप्पल् इत्यस्य मतं यत् एषः दोषः यस्मिन् फोटोः स्पष्टतया गृहीताः परन्तु एल्बमे न संगृहीताः सन्ति, सः "दत्तांशकोश-भ्रष्टाचारः" इति कारणतः अस्ति ।, तथा च iOS 18 / macOS 15 इत्यस्मिन्, प्रणाली स्वयमेव पुनः प्राप्तुं शक्यन्ते इति छायाचित्रं विडियो च स्कैन करिष्यति ." यत् सामग्रीं सम्यक् छायाचित्रपुस्तकालये न रक्षिता आसीत्", उपयोक्तारः एतानि छायाचित्राणि पुनः एल्बम् प्रति प्रतिलिखितुं शक्नुवन्ति ।

  • Photos app उद्घाट्य Album इति ट्याप् कुर्वन्तु ।

  • Utilities इत्यत्र अधः स्क्रॉल कृत्वा "Recovered Photos" इति चिनोतु ।

  • एल्बमतः एकं फोटो वा विडियो वा चिनुत।

  • स्थायिरूपेण विलोपनार्थं वा पुस्तकालये पुनःस्थापयितुं वा क्लिक् कुर्वन्तु ।