समाचारं

मिंगचा|अन्तरिक्षे अटन्तः अन्तरिक्षयात्रिकान् पुनः आनेतुं मस्कः नासा-सङ्घस्य ३५ कोटि-रूप्यकाणि प्रस्तावति?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

The Paper global fact-checking platform इत्यत्र प्रवेशार्थं क्लिक् कुर्वन्तु

त्वरित अवलोकन

- ऑनलाइन अफवाहानाम् आधारेण कोऽपि प्रमाणः नास्ति यत् मस्कस्य कम्पनी स्पेसएक्स् अटन्तानाम् अन्तरिक्षयात्रिकाणां पुनः प्राप्तेः विकल्पः भवितुम् अर्हति तथापि एतावता नासा वा स्पेसएक्स् इत्यनेन प्रासंगिकसूचनाः न प्रकाशिताः। मस्कस्य ३५० मिलियन डॉलरं याचितवान् इति दावस्य अपि प्रमाणं नास्ति ।

- जुलै-मासस्य १० दिनाङ्के नासा-संस्थायाः नवीनतम-पत्रकार-सम्मेलने उक्तं यत् प्रथमः विकल्पः अद्यापि द्वयोः अन्तरिक्षयात्रिकयोः बोइङ्ग्-इत्यस्य स्टारलाइनर्-अन्तरिक्षयानेन पुनरागमनस्य अनुमतिः अस्ति, तथा च उक्तं यत्, अद्यापि स्पेसएक्स्-संस्थायाः ड्रैगन-श्रृङ्खला-अन्तरिक्षयानस्य उपयोगेन उद्धाराय गन्तुं चर्चा न कृता सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके द्वौ अन्तरिक्षयात्रिकौ अद्यापि तिष्ठतः, नासा-संस्थायाः अपेक्षा अस्ति यत् यदि परीक्षणं सम्यक् भवति तर्हि जुलै-मासस्य अन्ते यावत् अटन्तानाम् अन्तरिक्षयात्रिकाणां पुनरागमनं सम्भवं भवेत्

घटना पृष्ठभूमि

अमेरिकनबोइङ्ग् कम्पनीयाः स्टारलाइनर-अन्तरिक्षयानं अस्मिन् वर्षे जूनमासस्य ५ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकद्वयेन बुच्-विल्मोर्-सनी-विलियम्स-इत्यनेन सह उड्डीयत, प्रथमं मानवयुक्तं परीक्षण-उड्डयन-मिशनं कृत्वा एतत् अभियानं नियमित-व्यापारिक-अन्तरिक्ष-अन्तरिक्ष-मिशनार्थं अमेरिका-देशे नासा-संस्थायाः प्राप्तम् उड्डयन प्रमाणीकरणस्य चरणम्। अन्तरिक्षयानं जूनमासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति आगतं, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं योजनां कृतवान् परन्तु पश्चात् प्रोपेलर-विफलता, हीलियम-रिसावः इत्यादीनां समस्यानां सामनां कृतवान्, प्रत्यागमनसमये च अनेकवारं विलम्बः जातः अद्यापि अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके एव अस्ति, अन्तरिक्षयात्रीद्वयम् अपि अधिककालं यावत् अन्तरिक्षे तिष्ठतः, बोइङ्ग्-स्टारलाइनर्-इत्यस्य समस्यानिवारणं च निरन्तरं करिष्यति

अधुना एव देशे विदेशे च सामाजिकमञ्चेषु एतत् व्यापकरूपेण प्रसारितम् अस्ति यत् नासा मस्क इत्यनेन सह वार्तालापं कृतवान् यत् तस्य कम्पनी स्पेसएक्स् इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रिकौ उद्धर्तुं साहाय्यं कर्तुं शक्यते इति आशास्ति ३.५ एकलक्षं अमेरिकी-डॉलर् ।




net legend method इत्यस्य स्क्रीनशॉट्

स्पष्टतया पश्यन्तु

ब्राउजर् तथा नासा तथा स्पेसएक्स आधिकारिक वेबसाइट् कीवर्ड आधारित अन्वेषणं कृत्वा ऑनलाइन आख्यायिकानां विश्वसनीयः आधारः न प्राप्तः । अस्मिन् वर्षे एप्रिल-मासस्य २४ दिनाङ्के रायटर्-संस्थायाः प्रकाशितेन प्रतिवेदनात् ३५० मिलियन-अमेरिकी-डॉलर्-रूप्यकाणां संख्या आगन्तुं शक्नोति, यस्मिन् उक्तं यत् टेस्ला-संस्थायाः घोषणा अभवत् यत् सः वैश्विकरूपेण स्वस्य प्रायः १०% कर्मचारिणः परिच्छेदं करिष्यति, येन सः व्ययस्य न्यूनीकरणेन "वृद्धेः अग्रिम-चरणस्य" सज्जतां कर्तुं शक्नोति तथा च कार्यक्षमतां वर्धयन्, परन्तु अस्य उपायस्य कृते टेस्ला-संस्थायाः ३५० मिलियन-डॉलर्-अधिकं व्ययः अपि भविष्यति इति अपेक्षा अस्ति ।


रायटर् इत्यनेन प्रकाशितस्य प्रतिवेदनस्य स्क्रीनशॉट्

तदतिरिक्तं खलु बोइङ्ग्-इत्येतत् अन्तरिक्षयानानां कृते स्पेसएक्स्-इत्यत्र गन्तुं शक्नोति इति सूचनाः सन्ति । न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​जून-मासस्य २५ दिनाङ्के उक्तं यत् “यदि बोइङ्ग्-कम्पनीयाः स्टारलाइनर-विमानस्य मरम्मतं कर्तुं न शक्यते तर्हि अन्ततः बोइङ्ग्-कम्पनीयाः प्रतियोगी स्पेसएक्स्-इत्यस्य चयनं भवितुं शक्नोति यत् सः स्वस्य क्रू ड्रैगन-इत्यस्य (अन्तरिक्षयानस्य ड्रैगन-श्रृङ्खला) मानवयुक्त-अन्तरिक्ष-उड्डयनार्थं उपयोक्तुं शक्नोति the current problems of the Starliner do not require SpaceX to help , परन्तु Crew Dragon अन्तरिक्षयानं कार्यस्य अपेक्षया अधिकं भवति । परन्तु मस्कः नासा-संस्थायाः सह वार्तालापं कृत्वा अन्तरिक्षयात्रीद्वयं पुनः ग्रहीतुं कृतवान् इति सूचनाः प्रतिवेदने न समाविष्टा, तदर्थं मस्कः ३५ कोटिरूप्यकाणां आग्रहं कृतवान् इति


न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​प्रतिवेदनस्य स्क्रीनशॉट्

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके स्टारलाइनर-विमानस्य प्रथमस्य मानवयुक्तस्य उड्डयन-परीक्षणस्य विषये चर्चां कर्तुं नासा-संस्थायाः बोइङ्ग्-इत्येतयोः संयुक्तं पत्रकारसम्मेलनं जुलै-मासस्य १० दिनाङ्के अपराह्णे अभवत् । अमेरिकीसमाचारचैनलेन सीएनबीसी इत्यनेन "नासा अद्यापि अपेक्षां करोति यत् बोइङ्ग्-संस्थायाः स्टारलाइनरः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् अन्तरिक्षयात्रिकान् पुनः आनयिष्यति, परन्तु स्पेसएक्स्-इत्यस्य बैकअप-योजना अस्ति" इति नासा-संस्थायाः वाणिज्यिक-मानव-युक्त-अन्तरिक्ष-उड्डयन-कार्यक्रमस्य परियोजना-प्रबन्धकः स्टीव स्टिच् इत्यनेन क press conference सः प्रथमः विकल्पः अन्तरिक्षयात्रिकद्वयं स्टारलाइनर-यानेन प्रत्यागन्तुं इति बोधयति स्म, सः अपि च अवदत् यत् सम्प्रति "वयं किमपि कारणं न पश्यामः" यत् अन्तरिक्षयात्रिकान् पुनः आनेतुं स्पेसएक्स्-संस्थायाः ड्रैगन-श्रृङ्खला-अन्तरिक्षयानं प्रति स्विच् कर्तुं शक्नुमः स्टीच् इत्यनेन स्वीकृतं यत् यदि स्टारलाइनर-अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् रिक्तं प्रत्यागच्छति तर्हि स्पेसएक्स् आकस्मिक-योजनायाः भागः भवितुम् अर्हति, "किन्तु वयं वास्तवतः स्टारलाइनर्-कर्मचारिणां उद्धाराय अन्यं ड्रैगन-श्रृङ्खला-अन्तरिक्षयानं प्रेषयितुं चर्चां न कृतवन्तः


सीएनबीसी रिपोर्ट् इत्यस्य स्क्रीनशॉट्

ब्रिटिश "गार्जियन" इत्यनेन ज्ञापितं यत् उपर्युक्ते पत्रकारसम्मेलने उक्तं यत् अन्तरिक्षयात्रीद्वयस्य अतिरिक्तं वर्तमानकाले अन्तरिक्षस्थानके सप्त नियमितचालकदलस्य सदस्याः सन्ति, पर्याप्तसामग्रीः संसाधनाः च सन्ति, अन्तरिक्षस्थानके कस्यचित् कृते कोऽपि जोखिमः नास्ति


गार्जियनस्य प्रतिवेदनस्य स्क्रीनशॉट्

तस्मिन् एव दिने नासा-संस्थायाः आयोजक-अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके (ISS) लाइव्-प्रसारणे द्वौ अन्तरिक्षयात्रिकौ बुच् विल्मोर्, सनी विलियम्स च उपस्थितौ भूत्वा स्वस्य वर्तमानस्थितिं प्रकटितवन्तौ एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् "अन्तरिक्षयात्रीद्वयं अवदन् यत् तेषां विश्वासः अस्ति यत् बोइङ्ग्-संस्थायाः अन्तरिक्षयानं विकारस्य अभावेऽपि तान् सुरक्षिततया पृथिव्यां प्रत्यागन्तुं शक्नोति" इति ।

विलियम्सः लाइव् प्रसारणस्य समये अवदत् यत्, "अस्माभिः विविधपुनरावृत्तीनां विफलतानां च निवारणाय अन्तरिक्षयानस्य बहु अनुकरणं कृतम्, अहं मन्ये यत् वयम् अधुना कुत्र स्मः, किं जानीमः इति दृष्ट्या... अहं अनुभवामि "अहम्" इति अतीव आत्मविश्वासः।" "मम हृदये अतीव उत्तमः भावः अस्ति। मम विश्वासः अस्ति यत् अन्तरिक्षयानं अस्मान् किमपि समस्यां विना गृहं नेष्यति।" अन्तरिक्षस्थानके अन्तरिक्षयात्रिकद्वयस्य प्रथमं पत्रकारसम्मेलनम् अस्ति। तौ अवदताम् यत् थ्रस्टरः परीक्षणं सम्पन्नं भविष्यति इति अपेक्षा अस्ति, परन्तु ते विशिष्टं समयसूचीं वा तिथिं वा न प्रकटितवन्तः ।


अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके लाइव-प्रसारणस्य द्वयोः अन्तरिक्षयात्रिकयोः स्क्रीनशॉट्

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​जुलै-मासस्य १० दिनाङ्के नासा-संस्थायाः कथनम् अस्ति यत् यदि सर्वेषु परीक्षणेषु ज्ञायते यत् थ्रस्टर्-इत्यस्य प्रमुखाः समस्याः नास्ति तर्हि अन्तरिक्षयात्रिकाः जुलै-मासस्य अन्ते एव पुनरागन्तुं शक्नुवन्ति, “किन्तु वयं पदे पदे आँकडानां निरीक्षणं करिष्यामः ततः प्रतीक्षामहे समीचीनतिथिपर्यन्तं विच्छेदनस्य योग्यं क्षणं ज्ञातुं समयः ।


वाशिङ्गटनपोस्ट्-पत्रिकायाः ​​प्रतिवेदनस्य स्क्रीनशॉट्

सारांशेन वक्तुं शक्यते यत्, ऑनलाइन-अफवाः आधारितं प्रमाणं नास्ति मस्कस्य ३५० मिलियन डॉलरं याचितवान् इति दावस्य अपि प्रमाणं नास्ति । १० जुलै दिनाङ्के नासा-संस्थायाः नवीनतम-पत्रकार-सम्मेलने उक्तं यत् प्रथमः विकल्पः अद्यापि द्वयोः अन्तरिक्षयात्रिकयोः बोइङ्ग्-इत्यस्य स्टारलाइनर्-अन्तरिक्षयानेन पुनरागमनं कर्तुं शक्यते, तथा च उक्तं यत्, अद्यापि स्पेसएक्स्-संस्थायाः ड्रैगन-श्रृङ्खला-अन्तरिक्षयानस्य उपयोगेन उद्धाराय गन्तुं चर्चा न कृता सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके द्वौ अन्तरिक्षयात्रिकौ अद्यापि तिष्ठतः, नासा-संस्थायाः अपेक्षा अस्ति यत् यदि परीक्षणं सम्यक् भवति तर्हि जुलै-मासस्य अन्ते यावत् अटन्तानाम् अन्तरिक्षयात्रिकाणां पुनरागमनं सम्भवं भवेत्