समाचारं

मॉर्निंग न्यूज|सूचीकृतानां कम्पनीनां सङ्ख्या २०२४ तमे वर्षे अन्तरिमलाभांशस्य कार्यान्वयनस्य प्रस्तावः कृत्वा घोषणाः जारीकृताः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

मैक्रो हॉट स्पॉट्स

राष्ट्रीयसांख्यिकीयब्यूरो : चीनस्य सकलराष्ट्रीयउत्पादस्य वृद्धिः वर्षस्य प्रथमार्धे ५% अभवत्

राष्ट्रीयसांख्यिकीयब्यूरो वर्षस्य प्रथमार्धे राष्ट्रिय अर्थव्यवस्थायाः प्रदर्शनं प्रकाशितवान् प्रारम्भिकगणनानुसारं वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादः ६१,६८३.६ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.०% वृद्धिः अभवत् नित्यमूल्यानि। उद्योगानां दृष्ट्या प्राथमिक-उद्योगस्य अतिरिक्तं मूल्यं ३.०६६ अरब युआन् आसीत्, यत् द्वितीयक-उद्योगस्य अतिरिक्त-मूल्यं २३.६५३ अरब युआन् आसीत्, यत् ५.८% वर्धितम् तृतीयक-उद्योगः ३४.९६४६ अरब युआन् आसीत्, यत् ४.६% वृद्धिः अभवत् ।

त्रैमासिकं दृष्ट्वा प्रथमत्रिमासे सकलराष्ट्रीयउत्पादः वर्षे वर्षे ५.३%, द्वितीयत्रिमासे ४.७% च वर्धितः । त्रैमासिकस्य दृष्ट्या द्वितीयत्रिमासे सकलराष्ट्रीयउत्पादस्य ०.७% वृद्धिः अभवत् ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यनेन उक्तं यत् समग्रतया वर्षस्य प्रथमार्धे मम देशस्य आर्थिकप्रदर्शनं सामान्यतया स्थिरं भवति स्म, परिवर्तनं उन्नयनं च निरन्तरं प्रचलति स्म तत्सह, अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् वर्तमानं बाह्यवातावरणं जटिलं वर्तते, घरेलुप्रभावी माङ्गल्यम् अद्यापि अपर्याप्तम् अस्ति, आर्थिकपुनरुत्थानस्य आधारः अद्यापि सुदृढीकरणस्य आवश्यकता वर्तते

केन्द्रीयबैङ्केन १२९ अरब युआन् रिवर्स पुनर्क्रयणकार्यक्रमः आरब्धः

चीनस्य जनबैङ्कस्य जालपुटे उक्तं यत्, शिखरकरकाल इत्यादीनां कारकानाम् प्रभावात् रक्षणार्थं तथा च बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम् चीनस्य जनबैङ्केन १२९ अरब युआनविपरीतपुनर्क्रयणकार्यक्रमः आरब्धः १५ जुलै दिनाङ्के व्याजदरस्य बोलीद्वारा, १.८% व्याजदरेण सह, यत् पूर्वकालस्य सपाटस्य समानम् अस्ति ।

तदतिरिक्तं वित्तीयसंस्थानां आवश्यकतानां पूर्णतया पूर्तये १०० अरब युआन् मध्यमकालीनऋणसुविधा (MLF) परिचालनं प्रारब्धम्, यत्र व्याजदरः २.५% अपरिवर्तितः अस्ति तस्मिन् दिने १०३ अरब युआन् एमएलएफ-रूप्यकाणां अवधिः समाप्तः, अस्मिन् मासे न्यूनीकृतमात्रायां समतायां च नवीकरणं कृतम् ।

शङ्घाई स्टॉक एक्सचेंज : 29 जुलाईतः शंघाई कम्पोजिट कुल रिटर्न सूचकाङ्कस्य कृते वास्तविकसमयस्य बाजारस्य स्थितिः आधिकारिकतया विमोचयति

निवेशकानां कृते शङ्घाई-प्रतिभूति-बाजारस्य समग्र-आयस्य अवलोकनस्य सुविधायै शङ्घाई-स्टॉक-एक्सचेंज-चाइना-प्रतिभूति-सूचकाङ्क-कम्पनी, लिमिटेड्-इत्यनेन शङ्घाई-कम्पोजिट्-कुल-रिटर्न-सूचकाङ्कस्य वास्तविक-समय-बाजार-स्थितीनां आधिकारिकरूपेण 29 जुलाईतः विमोचनस्य निर्णयः कृतः अस्ति , 2024, तथा च तत्सह सूचकाङ्कसङ्केतं संक्षिप्तं च "000888" तथा "SSE Income" इति समायोजयन्तु ।

विभागद्वयेन अङ्गारशक्तिस्य न्यूनकार्बनरूपान्तरणस्य निर्माणस्य च कार्ययोजना जारीकृता

राष्ट्रियविकाससुधारआयोगेन राष्ट्रियऊर्जाप्रशासनेन च कोयलाविद्युत्स्य न्यूनकार्बनरूपान्तरणस्य निर्माणस्य च कार्ययोजना (२०२४-२०२७) निर्मितवती अस्ति प्रस्तावितं यत् २०२५ तमे वर्षे कोयलाशक्तिः न्यूनकार्बनरूपान्तरणस्य निर्माणपरियोजनानां च प्रथमः समूहः सर्वे निर्माणं आरभन्ते, कोयलाशक्तिः न्यूनकार्बनविद्युत्जननप्रौद्योगिकीनां च समूहः परिवर्तनं कृत्वा प्रयुक्तः भविष्यति २०२७ तमे वर्षे कोयलाविद्युत्स्य न्यूनकार्बनविद्युत्निर्माणस्य तकनीकीमार्गस्य अधिकविस्तारः भविष्यति, तथा च प्रासंगिकपरियोजनानां प्रतिकिलोवाट्-घण्टां कार्बन उत्सर्जने महती न्यूनता भविष्यति; 2023 तमे वर्षे समानानां कोयलाशक्ति-एककानां औसत-कार्बन-उत्सर्जन-स्तरः, तथा च प्राकृतिक-गैस-विद्युत्-एककानां कार्बन-उत्सर्जन-स्तरस्य समीपे भविष्यति , येन कोयला-शक्ति-स्वच्छ-निम्न-कार्बन-रूपान्तरणस्य सशक्त-अग्रणी-भूमिका निर्मायते

समग्रतया गृहमूल्यानां मासे मासे न्यूनता संकुचिता अभवत्

१५ जुलै दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य ७० नगरानां आवासमूल्यानां आँकडानि प्रकाशितानि । तथ्याङ्कात् न्याय्यं यत् जूनमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु नगरेषु सर्वेषु स्तरेषु आवासमूल्यानां मास-मासस्य न्यूनता सामान्यतया संकुचिता, आवासमूल्यानां न्यूनतायुक्तानां नगरानां संख्या, तथा च नव-द्वितीय-हस्त-गृह-मूल्यानां मासे मासे न्यूनतां प्राप्यमाणेषु नगरेषु द्वयोः अपि ४ न्यूनता अभवत् ।

ज्ञातव्यं यत् शङ्घाई-नगरस्य मास-मासस्य नूतन-गृह-मूल्यानां वृद्धिः अस्मिन् वर्षे प्रथमवारं बीजिंग-शङ्घाई-नगरयोः सेकेण्ड-हैण्ड्-गृह-मूल्यानां वृद्धिः अभवत्, तथा च शङ्घाई-नगरस्य सेकेण्ड-हैण्ड्-मूल्यानि चत्वारि मासानि यावत् देशे प्रथमस्थानं प्राप्तवन्तः गृहमूल्यानां कारणेन अपि देशस्य वृद्धिः अभवत् ।

राज्य डाकब्यूरो : वर्षस्य प्रथमार्धे एक्स्प्रेस् वितरणव्यापारस्य मात्रा कुलम् ८०.१६ अरब टुकडयः अभवत्, यत् वर्षे वर्षे २३.१% वृद्धिः अभवत् ।

"राज्यडाकब्यूरो" इत्यस्य WeChat सार्वजनिकलेखानुसारं वर्षस्य प्रथमार्धे डाकउद्योगस्य वितरणव्यापारस्य परिमाणं कुलम् ८९.४२ अरबं खण्डं जातम्, यत् वर्षे वर्षे २०.५% वृद्धिः अभवत् तेषु द्रुतवितरणव्यापारस्य मात्रा ८०.१६ अरबं टुकडयः सम्पन्नवती अस्ति, यत् वर्षे वर्षे २३.१% वृद्धिः (तुलनीयआधारेण गणितं, अधः समानम्)

वर्षस्य प्रथमार्धे नगरान्तर्गत-एक्सप्रेस्-वितरण-व्यापार-मात्रायां कुलम् ७.४२ अरब-वस्तूनि सम्पन्नानि, यत् वर्षे वर्षे २०.६% वृद्धिः अभवत्; , अन्तर्राष्ट्रीय/हाङ्गकाङ्ग, मकाओ तथा ताइवान एक्स्प्रेस् वितरणव्यापारस्य मात्रायां कुलम् १.६५ अरबं द्रव्यं सम्पन्नम्, यत् वर्षे वर्षे २१% वृद्धिः अभवत्

कम्पनी वार्ता

सीआईसीसी विकिरणम् : मूलकम्पन्योः कारणं शुद्धलाभः वर्षस्य प्रथमार्धे वर्षे वर्षे १.०८% वर्धितः

सीआईसीसी रेडिएशन इत्यनेन प्रथमं ए-शेयर अर्द्धवार्षिकं प्रतिवेदनं प्रकाशितम्, कम्पनी 179 मिलियन युआन् परिचालन आयः प्राप्तवती, यत् वर्षे वर्षे 5.44% वृद्धिः अभवत्, तथा च मूलकम्पनीयाः कारणं 65 मिलियन युआन् शुद्धलाभः प्राप्ता, एकवर्षे। वर्षे १.०८% वृद्धिः । २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः ४९ नवीनप्रौद्योगिकीसंशोधनविकासपरियोजनानि स्थापितानि, यथा एलानिन-डोसिमीटर्-उत्पादनप्रक्रियायाः विषये अनुसन्धानं, प्रयोगात्मकरेखा-उत्पादानाम् बैच-विकिरण-विधिषु अनुसन्धानं, इलेक्ट्रॉन-त्वरक-ऊर्जा-परीक्षण-विधिषु च अनुसन्धानं, तथा च १६ नवीन अधिकृत पेटन्ट।

फेइरोङ्गडा : वर्षस्य प्रथमार्धे शुद्धलाभः वर्षे वर्षे प्रायः १२४३.६५% वर्धमानः १४९२.४८% यावत् भविष्यति इति अपेक्षा अस्ति ।

फेइरोङ्गडा इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे प्रायः २.१७ अरब युआन् परिचालन-आयः प्राप्तुं अपेक्षा अस्ति, यत् वर्षे वर्षे प्रायः २२.०५% वृद्धिः अस्ति मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः ५४ मिलियन युआन् तः ६४ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे प्रायः १२४३.६५% तः १४९२.४८% यावत् वृद्धिः भविष्यति मुख्यतया उपभोक्तृविद्युत्सामग्रीव्यापारस्य पुनरुत्थानस्य, आदेशमात्रायाः वृद्धिः, विपण्यभागस्य वृद्धिः च इति कारणेन कार्यप्रदर्शनवृद्धिः अभवत् । कम्पनीयाः नूतन ऊर्जावाहनव्यापारादेशस्य परिमाणं निरन्तरं वर्धते, परन्तु सकललाभमार्जिनं न्यूनीकृतम् अस्ति । संचारक्षेत्रे विपण्यभागः वर्धितः, सकललाभमार्जिनः च वर्धितः ।

एयरोस्पेस् इंटेलिजेण्ट् मैन्युफैक्चरिंग् : वर्षस्य प्रथमार्धे गैर-शुद्धलाभः वर्षे वर्षे ६५१३%-७५४६% वर्धितः

एयरोस्पेस् इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यनेन घोषितं यत् वर्षस्य प्रथमार्धे ३५ कोटि युआन् तः ४० कोटि युआन् यावत् शुद्धलाभः प्राप्तुं शक्यते, यत् वर्षे वर्षे १०८.१% तः १३७.८३% यावत् वृद्धिः (पुनर्गठनस्य अनन्तरं) 4544% - 5207.43% (पुनर्गठनात् पूर्वं 320 मिलियन युआनस्य गैर-शुद्धलाभस्य कटौती —370 मिलियन युआन, 6512.66%-7545.89% इत्यस्य वर्षे वर्षे वृद्धिः कम्पनीयाः प्रमुखसम्पत्त्याः पुनर्गठनस्य समाप्तेः अनन्तरं "एरोस्पेस् +" तथा "बुद्धिमान् निर्माणम्" इत्येतयोः मुख्यौद्योगिकरेखाः स्पष्टीकृताः, तथा च एतत् एयरोस्पेस् विशेषतायुक्तं उत्पादं जातम् यत् वाहनभागानाम्, तैल-गैस-उपकरणानाम् अभियांत्रिकी-निर्माणं च एकीकृत्य स्थापयति , तथा उच्च-प्रदर्शन-कार्यात्मकसामग्रीणां अनुसन्धानं विकासं च सेवाप्रदातृत्वेन परिचालनप्रदर्शनेन तीव्रवृद्धिः निर्वाहिता अस्ति ।

चाङ्गचुआन् प्रौद्योगिकी : वर्षस्य प्रथमार्धे शुद्धलाभस्य वर्षे वर्षे ८७६.६२%-१०२३.१२% वृद्धिः भविष्यति

चाङ्गचुआन् प्रौद्योगिक्याः घोषितं यत् वर्षस्य प्रथमार्धे तस्य शुद्धलाभः २० कोटितः २३ कोटि युआन् यावत् भविष्यति, यत् वर्षे वर्षे ८७६.६२% तः १०२३.१२% यावत् वृद्धिः अभवत् रिपोर्टिंग् अवधिमध्ये एकीकृतसर्किट उद्योगः सामान्यतया मध्यमरूपेण पुनः स्वस्थः अभवत्, तथा च उपविभक्तक्षेत्रेषु ग्राहकानाम् आग्रहः महतीं वृद्धिं प्राप्नोत्, एकीकृतसर्किटपरीक्षणक्षेत्रे कम्पनीयाः उत्पादकवरेजस्य विस्तारः निरन्तरं जातः, बाजारभागः निरन्तरं वर्धितः, तथा च परिचालनस्य आयस्य तुलने महती वृद्धिः अभवत् गतवर्षस्य एव अवधिः .

आर्कसॉफ्ट प्रौद्योगिकी : वास्तविकः नियन्त्रकः २०२४ तमस्य वर्षस्य मध्यावधिनगदलाभांशयोजनां कार्यान्वितुं प्रस्तावति

आर्कसॉफ्ट टेक्नोलॉजी इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकः नियन्त्रकः, अध्यक्षः, महाप्रबन्धकः च हुई डेङ्ग (डेङ्ग हुई) २०२४ तमस्य वर्षस्य मध्यावधिनगदलाभांशयोजनां निर्मातुं कार्यान्वितुं च प्रस्तावम् अयच्छत् ।अनुशंसितं यत् नकदलाभांशस्य राशिः तः न्यूना न भवेत् 2024 तमस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः लाभस्य 50%, तथा च तत्सम्बद्धावधिमध्ये सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभस्य 100% अधिकं न भविष्यति।

यिफेङ्ग फार्मेसी : वास्तविकनियंत्रकः गाओ यी २०२४ तमस्य वर्षस्य मध्यावधिलाभांशयोजनां कार्यान्वितुं प्रस्तावम् अयच्छत्

यिफेङ्ग फार्मेसी इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकः अध्यक्षश्च गाओ यी इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमलाभांशयोजनां निर्मातुं कार्यान्वितुं च प्रस्तावः कृतः, तथा च प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः २.५ युआन् (करसहितः) नकदलाभांशं वितरितुं प्रस्तावः कृतः

विमानन सामग्री कम्पनी लिमिटेड : अध्यक्षः उपाध्यक्षश्च २०२४ तमस्य वर्षस्य मध्यावधिलाभांशयोजनायाः कार्यान्वयनस्य प्रस्तावम् अयच्छत्

विमानन आपूर्तिकम्पनी लिमिटेड् इत्यनेन घोषितं यत् कम्पनीयाः अध्यक्षः याङ्ग हुई तथा उपाध्यक्षः कियान ज़िचाङ्गः कम्पनीयाः निदेशकमण्डलाय प्रस्तावम् अयच्छत् : प्रासंगिकशर्तानाम् पूर्तये अधीनं, अनुशंसितं यत् कम्पनी २०२४ तमे वर्षे अन्तरिमं नकदलाभांशं कार्यान्वितुं शक्नोति, यस्य आधारेण company's total share capital, and distribute it to all shareholders for every 10 shares नकदलाभांशः १.८ युआन् (करसहितः), वितरितः कुलः नकदलाभांशः ८१ मिलियन युआन् अस्ति

यूनिलाइड् : नियन्त्रकः भागधारकः २०२४ तमस्य वर्षस्य अन्तरिमलाभांशयोजनां कार्यान्वितुं प्रस्तावति

यूनिलाइड् इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकः भागधारकः यूनिलाइड् समूहः प्रस्तावितवान् यत् कम्पनीयाः निदेशकमण्डलं २०२४ तमस्य वर्षस्य अन्तरिमलाभांशयोजनां निर्मातुं कार्यान्वितुं च निदेशकमण्डलं अधिकृत्य भागधारकसभायां प्रस्तुतं करोतु, तथा च अनुशंसितवान् यत् ३ युआन् (करः) नकदलाभांशः समाविष्टम्) प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः वितरितं भवेत्।

आइसेन् शेयर्स् : वास्तविकनियंत्रकः झाङ्ग बिङ्गः २०२४ तमस्य वर्षस्य मध्यावधिलाभांशयोजनां कार्यान्वितुं प्रस्तावम् अयच्छत्

आइसेन् शेयर्स् इत्यनेन घोषितं यत् कम्पनीयाः अध्यक्षः, वास्तविकः नियन्त्रकः, नियन्त्रकः च शेयरधारकः झाङ्ग बिङ्गः २०२४ तमे वर्षे अन्तरिमलाभांशं कार्यान्वितुं प्रस्तावितवान् तथा च प्रत्येकं १० शेयर्स् कृते सर्वेभ्यः शेयरधारकेभ्यः ०.४५ युआन् (करसहितः) नकदलाभांशं वितरितुं प्रस्तावितवान्

होंगहुआ अंकाः : वास्तविकः नियन्त्रकः जिन् जिओतुआन् २०२४ तमस्य वर्षस्य मध्यावधिलाभांशयोजनां कार्यान्वितुं प्रस्तावम् अयच्छत्

होङ्गहुआ डिजिट्स् इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकः, अध्यक्षः, महाप्रबन्धकः च जिन् जिओतुआन् इत्यनेन २०२४ तमस्य वर्षस्य कृते अन्तरिमलाभांशयोजनां निर्मातुं कार्यान्वितुं च प्रस्तावः कृतः, तथा च प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः २.९८ युआन् (करसहितं) नकदलाभांशं वितरितुं प्रस्तावः कृतः .

ऑप्टिमा : वास्तविकनियंत्रकः जिओ ज़िहुआ २०२४ तमे वर्षे मध्यावधिलाभांशभुगतानं कार्यान्वितुं प्रस्तावति

ऑप्टिमा इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकः भागधारकः, वास्तविकः नियन्त्रकः अध्यक्षः च जिओ ज़िहुआ कम्पनीयाः २०२४ तमस्य वर्षस्य मध्यावधिलाभांशप्रकरणस्य यथाशीघ्रं सूत्रीकरणं कार्यान्वयनञ्च प्रस्तावितवान्, तथा च विषयस्य समीक्षां कुर्वन् “सहमतम्” इति मतदानं कर्तुं प्रतिज्ञातवान्

उपग्रहरसायनशास्त्रम् : उपग्रह ऊर्जापरियोजनायाः तृतीयचरणस्य प्रथमचरणं सफलतया कार्यान्वितम्

सैटेलाइट केमिकल इत्यनेन घोषितं यत् तस्य सहायककम्पनी झेजिआङ्ग सैटेलाइट ऊर्जा कम्पनी लिमिटेड् इत्यस्मात् सूचना प्राप्ता यत् कम्पनीयाः नवीनसामग्रीः नवीन ऊर्जा एकीकरणपरियोजना ("उपग्रह ऊर्जा तृतीयचरणपरियोजना" इति उच्यते), प्रथमचरणस्य उपकरणं ८००,००० टन वार्षिकं उत्पादनं कृत्वा बहु-कार्बन-मद्य-परियोजना, उत्पादनानन्तरं योग्य-उत्पादानाम् उत्पादनं सफलतया कृतम् अस्ति, येन उपग्रह-ऊर्जा-परियोजनायाः तृतीय-चरणस्य प्रथमचरणस्य सफल-प्रारम्भः अभवत् अधुना यावत् तृतीयचरणस्य उपग्रहऊर्जापरियोजनायाः प्रथमचरणस्य उपकरणानि स्थिररूपेण कार्यं कुर्वन्ति । उपग्रह ऊर्जा तृतीयचरणपरियोजनायाः प्रथमचरणस्य सफलप्रारम्भेन उपग्रहरासायनिक C3 एकीकृत औद्योगिकशृङ्खलायां अपस्ट्रीम तथा डाउनस्ट्रीम कच्चामालमेलनस्य समस्यायाः प्रभावी समाधानं कृतम् अस्ति तथा च C3 औद्योगिकशृङ्खलायाः बन्द-पाशयुग्मनस्य साक्षात्कारः कृतः।

प्राच्यसमूहः : न्यायालयेन कम्पनीयाः पूर्वपुनर्गठनं आरभ्यत इति निर्णयः कृतः

प्राच्यसमूहेन घोषितं यत् १५ जुलै दिनाङ्के कम्पनीं हार्बिन् मध्यवर्ती जनन्यायालयात् "निर्णयपत्रं" प्राप्तवती पुनर्गठनस्य मूल्यं न्यूनीकर्तुं, पुनर्गठनस्य सफलतायाः दरं सुधारयितुम्, पुनर्गठनस्य मूल्यं व्यवहार्यतां च प्रभावीरूपेण चिन्तयितुं हार्बिन् मध्यवर्ती जनन्यायालयेन कम्पनीयाः पूर्वपुनर्गठनं आरभ्यत इति निर्णयः कृतः । अस्याः घोषणायाः प्रकटीकरणदिनाङ्कपर्यन्तं पुनर्गठन-अनुरोधं स्वीकुर्वितुं कम्पनी हार्बिन्-मध्यम-जनन्यायालयात् दस्तावेजान् न प्राप्तवती, अद्यापि च अनिश्चितता अस्ति यत् कम्पनी पुनर्गठन-प्रक्रियायां प्रवेशं करिष्यति वा इति

मेइजिन् ऊर्जा : हाइड्रोजन ऊर्जाव्यापारमञ्चस्य विकासः कृतः अस्ति

मेइजिन् ऊर्जा इत्यनेन घोषितं यत् हाइड्रोजन ऊर्जाव्यापारमञ्चस्य विकासः कृतः अस्ति तथा च आन्तरिकपरीक्षणस्य अनुपालनयोग्यताप्रयोगस्य चरणेषु प्रवेशः कृतः अस्ति यस्य प्रारम्भः २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके भविष्यति। तदतिरिक्तं, कम्पनी "मेइजिन् हाइड्रोजन ऊर्जा मुख्यालयस्य आधारचरणस्य प्रथमचरणस्य" कृते जून २०२४ तः जून २०२५ पर्यन्तं निर्धारितप्रयोज्यराज्यं प्राप्तुं समयं विस्तारयितुं योजनां करोति

क्षिङ्गवाङ्ग युडा - स्वायत्तवाहनक्षेत्रसम्बद्धानां उत्पादानाम् बृहत्परिमाणस्य प्रचारस्य विषये अद्यापि अनिश्चितताः सन्ति

स्टारनेट् युडा इत्यनेन घोषितं यत् कम्पनीयाः उपग्रहसञ्चारः, जडतामार्गः, प्रकाशविद्युत् फली, रडारः इत्यादयः सर्वाणि स्वायत्तवाहनानां दृष्ट्या प्रमुखप्रौद्योगिकीः सन्ति, कम्पनी नेविगेशनस्य, मापनस्य च दिशि स्वायत्तवाहनस्य कृते तकनीकीसमर्थनं दातुं शक्नोति control, and also इदं मार्गनियोजनं, स्वचालितनिरीक्षणं, नक्शास्वनिर्माणं इत्यादीनि कार्याणि साक्षात्कर्तुं शक्नोति, तथा च संरचितमार्गाणां असंरचितमार्गाणां च कृते उपयुक्तम् अस्ति। स्वायत्तवाहनचालनस्य क्षेत्रे जडनेविगेशनस्य अन्येषां उत्पादानाञ्च वर्धमानमागधायाः कम्पनीयाः भविष्यस्य कार्यप्रदर्शने सकारात्मकः प्रभावः भविष्यति। परन्तु सम्बन्धित-उत्पादानाम् बृहत्-प्रमाणेन अनुप्रयोगे, प्रचारे च अद्यापि बहवः अनिश्चितताः सन्ति ।

स्रोतः - केन्द्रीयबैङ्कस्य वेबसाइट्, सीसीटीवी न्यूज, शङ्घाई स्टॉक एक्सचेंज, ब्रोकरेज चीन, इत्यादयः।

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : यांग शुक्सिन

दत्तांशनिधिः