समाचारं

एप्पल् iOS 18/iPadOS 18/macOS 15/watchOS 11 इत्यस्य प्रथमं सार्वजनिकं बीटा संस्करणं विमोचयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन जुलैमासस्य १६ दिनाङ्के ज्ञातं यत् एप्पल् इत्यनेन कालमेव iPhone, iPad, Mac, Apple Watch उपयोक्तृणां कृते नूतनः कार्यक्रमः प्रारब्धः।iOS 18, iPadOS 18, macOS 15 Sequoia तथा watchOS 11 इत्येतयोः प्रथमं सार्वजनिकबीटासंस्करणं विमोचितवान्

iOS/iPadOS 18

एप्पल् इत्यस्य प्रथमे सार्वजनिकबीटासंस्करणे iOS 18 तथा iPadOS 18 मुख्यतया पूर्वविकासकपूर्वावलोकनसंस्करणेषु बहवः नवीनकार्यं विशेषताश्च समाविष्टाः सन्ति, परन्तु Apple Intelligence कार्यं अद्यापि सक्षमं न कृतम् अस्ति


एप्पल् इन्टेलिजेन्स् कार्यं M1 अथवा ततः उपरि चिप्स् इत्यनेन सुसज्जितं iPhone 15 Pro, iPhone 15 Pro Max, iPad तथा Mac उत्पादेषु सीमितम् अस्ति ।

एप्पल् अद्य विकासकप्रयोक्तृभ्यः iOS Beta 3 बीटा अपडेट् अपि पुनः धक्कायति स्म नवीनतमः आन्तरिकः संस्करणसङ्ख्या 22A5307i अस्ति, यदा तु गतसप्ताहे प्रकाशितः संस्करणसङ्ख्या 22A5307f आसीत् इति स्पष्टं नास्ति।


IT House इत्यनेन पूर्वं ज्ञातं यत् सः iOS/iPadOS 18 Beta 3 अपडेट् इत्यस्य मुख्यसामग्रीः साझां करोति, यत्र "डायनामिक" वॉलपेपर् योजयितुं, मुख्यपृष्ठस्य अनुप्रयोगेषु डार्क मोड् प्रवर्तयितुं, फोटो एप्लिकेशन्स् इत्यस्य अनुकूलनं इत्यादीनि सन्ति

dark mode चिह्न

एप्पल् इत्यनेन iOS/iPadOS 18 अपडेट् इत्यस्मिन् नूतनं प्रौद्योगिकी प्रवर्तते यत् होम स्क्रीन इत्यत्र App चिह्नानि सक्रियरूपेण dark mode इत्यत्र स्विच् कर्तुं शक्नोति अस्मिन् विशेषतायां किमपि प्रकारस्य मशीन लर्निंग इमेज सेपरेशन प्रौद्योगिक्याः उपयोगः करणीयः।


फेसबुक, Etsy, Telegram, Signal, Slack, Notion, YouTube इत्यादिषु बहवः तृतीयपक्षीय-अनुप्रयोगाः डार्क-मोड्-चिह्नानि सन्ति, एतत् विशेषतां सक्षमीकरणानन्तरं येषु एप्स्-मध्ये न्यून-चिह्न-वर्णाः सन्ति, ते स्वयमेव डार्क-चिह्नानि प्रति स्विच् कुर्वन्ति

केषुचित् चिह्नेषु गौणवर्णः प्राथमिकवर्णः भवति तथा च पृष्ठभूमिवर्णः कृष्णवर्णः भवति, अन्येषु च श्वेतचिह्नपृष्ठभूमिः कृष्णवर्णं प्रति संक्रमणं करोति ।

पूर्वनिर्धारित वॉलपेपर

iOS 18 Beta 3 इत्यस्मिन् पूर्वनिर्धारितं वॉलपेपरं नूतनं वर्णपरिवर्तनशीलं "गतिशीलं" विकल्पं समाविष्टुं अद्यतनं कृतम् अस्ति । यदि भवान् एतत् नूतनं गतिशीलं सेटिङ्ग् सक्षमं करोति तर्हि दिनस्य भिन्नसमये वॉलपेपरस्य वर्णः परिवर्तते ।


फोटो एप्लिकेशन

एप्पल् इत्यनेन मुख्ये Photos अन्तरफलके बहुचित्रं चयनार्थं "Select" इति बटनं योजितम्, अतः "Select" इति बटनं प्राप्तुं भवद्भिः अधः स्वाइप् कर्तुं न प्रयोजनम् ।


इमोजी

Messages app इत्यस्मिन् इमोजी, Memoji, स्टिकर् च एकस्मिन् अन्तरफलके संयोजिताः सन्ति यत् उपयोक्तारः प्रदर्शनस्य अधः लघुचिह्नानां उपयोगेन नेविगेट् कर्तुं शक्नुवन्ति ।


उपयोक्तारः स्टिकर् अथवा मेमोजी प्रविष्टुं चिह्नेषु क्लिक् कर्तुं शक्नुवन्ति, तथा च विशिष्टानि पात्राणि इशाराणि च शीघ्रं अन्वेष्टुं मेमोजी मध्ये स्क्रॉल कर्तुं शक्नुवन्ति ।


टॉर्च अन्तरफलक

यदा उपयोक्ता टॉर्चं सक्रियं करोति अथवा स्मार्टद्वीपनियन्त्रणबटनं क्लिक् करोति तदा टॉर्चकार्यद्वारा प्रयुक्तस्य LED-प्रकाशस्य परिधिं परिवर्तयितुं बृहत्तरं, अधिकं सहजं अन्तरफलकं दृश्यते


मानचित्र

एप्पल् इत्यनेन पुनः एकवारं डार्क मोड् इत्यत्र नक्शाचिह्नानां वर्णः समायोजितः ।


सन्देशेषु आरसीएस

Messages सेटिंग्स् मध्ये RCS अन्तरफलकं केवलं on/off बटनं न प्रदर्शयति, उपयोक्तारः तत् क्लिक् कृत्वा अतिरिक्तं प्रासंगिकं सूचनां प्राप्तुं शक्नुवन्ति ।


कनाडादेशे अन्येषु च देशेषु केचन iPhone उपयोक्तारः अपि अधुना RCS स्विच् पश्यन्ति, परन्तु RCS संयुक्तराज्यसंस्थायाः बहिः कार्यं करोति वा इति अस्पष्टम्।

एप्पल् इन्टेलिजेन्स

एप्पल्-स्मार्ट्-विशेषताः केचन कोड्-मध्ये उल्लिखिताः सन्ति, येन अधिकं सूचितं यत् iOS 18 बीटा-संस्करणे कृत्रिम-बुद्धिः योजितः भविष्यति । Genmoji, Image Playground, Writing Tools, Image Wand इत्यादीनि कार्याणि कोडमध्ये उल्लिखितानि सन्ति ।

फोकस मोड

फोकस मोड् मध्ये, Messages एप् म्यूट् सूचनानां कृते सम्पर्कानाम् नामानि न प्रदर्शयति तस्य स्थाने केवलं "Messages" इति प्रदर्शयति ।


macOS १५ सिकोइया

macOS 15 Sequoia इत्यस्य मुख्यसुधाराः निम्नलिखितरूपेण सन्ति ।

iPhone mirroring इति

iPhone mirroring इत्यनेन Mac उपयोक्तारः स्वस्य iPhone इत्यस्य स्क्रीनं स्वस्य Mac उपकरणे mirror कर्तुं शक्नुवन्ति, येन ते iPhone इत्यनेन सह अन्तरक्रियां कर्तुं, Mac इत्यत्र iPhone सूचनाः प्राप्तुं, Mac तथा iPhone इत्येतयोः मध्ये निर्विघ्नतया drag and drop इत्यादीनि भवन्ति


उपयोक्तारः Mac उपकरणे नूतनं iPhone mirroring चिह्नं क्लिक् कृत्वा iPhone mirroring function इत्येतत् सक्षमं कर्तुं निर्देशान् अनुसृत्य उपयोक्तारः iPhone लॉक् कृत्वा एप्स् उद्घाटयितुं उपयोक्तुं च शक्नुवन्ति, सूचनाः प्रबन्धयितुं शक्नुवन्ति।

खिडकी टाइलिंग

विण्डो टाइलिंग् इत्यस्य नूतनाः विकल्पाः सन्ति ।


अन्ये सुधाराः

एप्पल् इत्यनेन गुप्तशब्दानां प्रबन्धनार्थं नूतनं Passwords एप् अपि योजितम्, सफारी वेबसाइट् सामग्रीं सारांशं दत्त्वा मुख्यसूचनाः प्रदर्शयितुं शक्नोति, नोट्स् च वास्तविकसमयस्य श्रव्यप्रतिलेखनस्य गणितीयसूत्राणां च समर्थनं करोति




watchOS 11 गतिविधि रिंग

एक्टिविटी रिंग्स् इत्यनेन अधिकलचीलानां सेटिंग्स् इत्यस्य आरम्भः कृतः, अन्ते च "विश्रामदिनानि" सेट् कर्तुं समर्थयति, येन उपयोक्तारः पदकप्राप्तेः प्रगतिम् प्रभावितं विना यथोचितरूपेण आरामं कुर्वन्तः फिटनेस-प्रेरणां निर्वाहयितुं शक्नुवन्ति तदतिरिक्तं, उपयोक्तारः सप्ताहस्य विभिन्नदिनानां कृते व्यक्तिगतक्रियाकलाप-रङ्ग-लक्ष्याणि निर्धारयितुं शक्नुवन्ति, यथा सप्ताहे उच्चतर-लक्ष्याणि, सप्ताहान्ते किञ्चित् अधिकं शिथिल-लक्ष्याणि च

प्रशिक्षणभार

भवतः प्रशिक्षणं अग्रिमस्तरं प्रति नेतुम् इच्छति वा? watchOS 11 इत्यस्मिन् नूतनं “Training Load” इति विशेषता भवतः व्यायामभारस्य अनुमानं करिष्यति तथा च भवतः व्यायामस्य अनन्तरं समायोजनं कर्तुं शक्नोति। हृदयस्पन्दनम्, ऊर्ध्वता, व्यायामस्य अवधिः, आयुः, वजनं च इत्यादीनां आँकडानां एकीकरणेन उपयोक्तुः व्यायामस्य तीव्रता प्रशिक्षणभारस्य च गणना भवति येन उपयोक्तृभ्यः व्यायामयोजनानां वैज्ञानिकरूपेण व्यवस्थापनं कर्तुं सहायता भवति

जीवनशक्तिः

watchOS 11 एकं नूतनं स्वास्थ्यदत्तांश-अनुप्रयोगं "Vitals" प्रारभते, यत् भवतः स्वास्थ्य-दत्तांशं दृग्गतरूपेण प्रस्तुतं कर्तुं शक्नोति, येन भवान् स्वस्य स्वास्थ्यस्य स्थितिं अधिकसुलभतया अवगन्तुं शक्नोति तथा च स्वस्थजीवनशैल्याः अनुकूलनिर्णयान् कर्तुं शक्नोति। एप् उपयोक्तारः दैनिकस्वास्थ्यदत्तांशं दृग्गतरूपेण द्रष्टुं ऐतिहासिकदत्तांशैः सह तुलनां कर्तुं च शक्नोति।

प्रणाली उपयोक्तुः सामान्यस्वास्थ्यस्थितिं अतिक्रम्य आँकडानां प्रकाशनं करिष्यति तथा च एतेषां आँकडापरिवर्तनानां सम्भाव्यप्रभावं उपयोक्तृभ्यः अवगन्तुं सहायकं भवितुं व्यापकविश्लेषणसूचनाः प्रदास्यति। यथा, यदा उपयोक्तुः बहुविधाः स्वास्थ्यसूचकाः सन्ति ये एकस्मिन् समये असामान्याः सन्ति तदा प्रणाली लक्षितप्रोम्प्ट् दास्यति ।

मासिकधर्मस्य अनुसरणम्

महिलानां स्वास्थ्याय विशेषतया डिजाइनं कृतं "मासिकधर्मनिरीक्षणम्" इति सुविधा इदानीं गर्भधारणकालस्य अनुमानं कर्तुं शक्नोति तथा च गर्भधारणसम्बद्धानि सूचनानि चार्टेषु दृग्गतरूपेण प्रस्तुतुं शक्नोति, यथा उच्चहृदयस्पन्दनसूचनादहलीजस्य परिवर्तनम्।

स्मार्ट ओवरले विजेट

स्मार्ट स्टैक् अपि अधिकं बुद्धिमान् भविष्यति, तथा च प्रणाली स्वयमेव भिन्नपरिदृश्याधारितं व्यावहारिकविजेट् योजयिष्यति । यथा, यदा कश्चन उपयोक्ता विदेशं गच्छति तदा अनुवाद-अनुप्रयोगः स्वयमेव स्मार्ट-ओवरले-घटके दृश्यते यदा वर्षा भवितुं प्रवृत्तः भवति तदा मौसम-अनुप्रयोगः अपि समीचीनसमये दृश्यते तदतिरिक्तं watchOS 11 इत्यनेन "Live Activities" इति कार्यम् अपि प्रवर्तते यत् उपयोक्तृभ्यः वास्तविकसमये विविधानि सूचनानि प्राप्तुं सुविधा भवति ।

workout link

उल्लेखनीयं यत् watchOS 11 इत्यनेन नूतनं व्यायामलिङ्क् कार्यं अपि योजितं भवति यथा विलम्बितरात्रौ धावनं इत्यादीनां बहिः क्रीडाणां समाप्तेः अनन्तरं उपयोक्तारः भवतः सुरक्षास्थितिं ज्ञापयितुं मित्रैः सह व्यायामप्रक्रियाम् साझां कर्तुं शक्नुवन्ति। एतत् अद्यतनं Apple Watch इत्यत्र अनुवाद-एप् अपि आनयति, येन उपयोक्तारः प्रत्यक्षतया घडिकायां भाषानां अनुवादं कर्तुं शक्नुवन्ति ।

एप्पल् इदानीं iOS 18, iPadOS 18, macOS Sequoia तथा watchOS 11 इत्येतयोः सम्पूर्णानि फीचर परिचयपृष्ठानि प्रारब्धान् इच्छुकाः उपयोक्तारः गभीरतया पठितुं शक्नुवन्ति।