समाचारं

विदेशीयमाध्यमाः : एआइ तर्कस्य उन्नयनार्थं ओपनएआइ "स्ट्रॉबेरी" परियोजना उजागरिता

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता ली मेङ्गः] रायटर्-पत्रिकायाः ​​अद्यैव अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् आर्टिफिशियल इन्टेलिजेन्स (AI) कम्पनी OpenAI इति नूतनं AI मॉडलं स्ट्रॉबेरी इति कोडनामकं विकसितं कुर्वती अस्ति। "स्ट्रॉबेरी" इत्यस्य विषये विवरणं पूर्वं कदापि न प्रकाशितम् । परन्तु OpenAI "AI मॉडल् मनुष्याणां इव विश्वं द्रष्टुं अवगन्तुं च सक्षमं कर्तुं" प्रयतते स्म, उन्नततर्कक्षमता च अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं "स्ट्रॉबेरी" परियोजना प्रचलति । OpenAI इत्यस्य अन्तः अपि परियोजना कठोररूपेण गोपनीयं भवति । अनेके विदेशीयमाध्यमाः अवदन् यत् "स्ट्रॉबेरी" परियोजनायाः पूर्वं "Q*" इति उच्यते, यस्मात् कारणात् ओपनएआइ इत्यस्य "महलयुद्धं" आरब्धम्, ततः सीईओ आल्ट्मैन् इत्यस्य आकस्मिकं निष्कासनं जातम् अमेरिकनप्रौद्योगिकीजालस्थले Techreport इति उक्तं यत् “Q*” परियोजना विवादास्पदः अस्ति । जूनमासस्य आरम्भे प्रायः १३ कर्मचारिणः ओपनएआइ-संस्थायाः राजीनामा दत्तवन्तः, येषु सहसंस्थापकः इत्यादयः मूलसदस्याः अपि आसन् । प्रासंगिकाः कर्मचारिणः अवदन् यत् ओपनएआइ स्वस्य मूलसिद्धान्तात् व्यभिचरति, अधुना सुरक्षां प्राथमिकताम् अददात् । तदतिरिक्तं उद्योगविशेषज्ञाः, OpenAI इत्यस्य आन्तरिकवैज्ञानिकाः च एआइ “अनियंत्रितः” भविष्यति, मनुष्याणाम् अपेक्षया अधिकं शक्तिशालिनः भविष्यति वा इति प्रश्नान् अपि उत्थापितवन्तः

दस्तावेजाः दर्शयन्ति यत् "स्ट्रॉबेरी" परियोजनायाः लक्ष्यं न केवलं बृहत् एआइ-प्रतिरूपं उपयोक्तृभ्यः पृच्छितुं आवश्यकानि उत्तराणि जनयितुं अनुमतिं दातुं, अपितु पूर्वमेव योजनां कृत्वा स्वायत्ततया विश्वसनीयतया च अन्तर्जालं ब्राउज् कर्तुं च यत् OpenAI "in- गभीरता अनुसन्धान।" साक्षात्कारेषु एकदर्जनाधिकाः एआइ-संशोधकाः मन्यन्ते यत् एषा समस्या एआइ-माडलेन अद्यापि न समाधाता ।

रायटर्-पत्रिकायाः ​​शोधकर्तृणां उद्धृत्य उक्तं यत् एआइ-इत्यनेन मानवीय-अथवा अलौकिक-स्तरस्य बुद्धिः प्राप्तुं तर्कः एव कुञ्जी अस्ति । ओपनएआइ-संस्थायाः मुख्यकार्यकारी अल्टमैन् इत्यनेन पूर्वं उक्तं यत् “एआइ-क्षेत्रे महत्त्वपूर्णा प्रगतिः तर्कक्षमतानां परितः परिभ्रमति” इति । गूगल, मेटा, माइक्रोसॉफ्ट इत्यादीनां कम्पनयः, एआइ-संशोधनं कुर्वन्तः अधिकांशः शैक्षणिकप्रयोगशालाः अपि एआइ-प्रतिमानानाम् अनुमानं सुधारयितुम् भिन्नाः तकनीकाः प्रयतन्ते

यदा "स्ट्रॉबेरी" प्रौद्योगिक्याः विषये पृष्टः तदा ओपनएआइ-प्रवक्ता प्रत्यक्षतया प्रासंगिकप्रश्नानां उत्तरं न दत्तवान्, परन्तु एकस्मिन् वक्तव्ये अवदत् यत् "नवीन-एआइ-क्षमतानां विषये निरन्तर-संशोधनम् उद्योगे सामान्य-प्रथा अस्ति, तथा च प्रणाल्याः तर्क-क्षमतायां कालान्तरे सुधारः भविष्यति " परियोजनायाः विषये ज्ञात्वा टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः सामाजिकमाध्यमेषु उपहासं कृतवान् यत् "अस्माभिः मूलतः एआइ-प्रलयदिवसः 'पेपरक्लिप्-मक्सिमाइजर्' (एआइ-धमकीविषये काल्पनिकः सिद्धान्तः) इति चिन्तितम्, परन्तु अस्माभिः अपेक्षितं नासीत् यत् एतत् वस्तुतः एवम् अस्ति ' स्ट्रॉबेरी फील्ड्स् फॉरएवर' (एकं रॉक् गीतम्)।"