2024-07-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोगस्य उन्नयनस्य नूतनयुगे तथा च "१४ तमे पञ्चवर्षीययोजना" रूपरेखायां प्रस्ताविते नूतने विकासस्य प्रतिमाने मम देशस्य होटेल-उद्योगः हरित-होटेल-ब्राण्ड्-निर्माणे केन्द्रितः उपभोग-उन्नयनस्य नूतनान् अवसरान् प्रारभ्यते | उपभोग अवधारणा" भविष्यस्य उपभोक्तृप्रवृत्तिः अपि भविष्यति ।
शेन्झेन्-नगरस्य फ्यूटियान्-मण्डले स्थितः नोवोटेल् वंडर-होटेल्-सङ्घस्य संसाधन-बचने-पर्यावरण-अनुकूल-निर्माणस्य विकासं व्यापकरूपेण प्रवर्धयितुं "हरित-सुधारस्य श्रृङ्खलां कर्तुं Accor-समूहेन चीन-होटेल-सङ्घस्य च सह सक्रियरूपेण सहकार्यं करोति, अतः कि प्रत्येकं होटेल-कर्मचारिणः हरित-प्रबन्धन-अवधारणां स्थापयन्तु तथा च प्रत्येकं अतिथिं ऊर्जा-बचनां, उपभोग-कमीकरणं, पर्यावरण-संरक्षण-क्रियाकलापं च प्रवर्तयन्तु।
नोवोटेल् होटेल् वण्डर् इत्यस्य बाह्यदृश्यम् ।
रिपोर्ट्-अनुसारं कर्मचारिणां अतिथिनां च पर्यावरण-जागरूकतायाः उन्नयनार्थं होटेले ऊर्जा-बचत-पर्यावरण-अनुकूल-प्रचार-प्रदर्शन-फलकानि, इलेक्ट्रॉनिक-पर्देषु च अग्रे लॉबी-क्षेत्रे हरित-प्रचार-पोस्टर-प्रदर्शनानि प्रदर्श्यन्ते येन पर्यावरण-संरक्षण-नीतयः, होटेलस्य ऊर्जा- बचतस्य उत्सर्जनस्य च न्यूनीकरणस्य परिणामः अतिथिभ्यः भवति, तथा च अतिथिभ्यः ऊर्जा-बचने पर्यावरण-अनुकूल-जीवन-अभ्यासानां विकासाय मार्गदर्शनं करोति ।
अतिथिकक्षेषु Novotel Wonder Hotel सक्रियरूपेण कचराणां क्रमणं करोति, डिस्पोजेबलवस्तूनाम् उपभोगं न्यूनीकरोति, अतिथिभ्यः स्वकीयं प्रसाधनसामग्रीम् आनेतुं प्रोत्साहयति; सफाईकारकाणां प्रयोगं कुर्वन्ति तथा च अत्यधिकसफाईजनितपर्यावरणप्रदूषणं परिहरितुं प्रयुक्तानां सफाईकारकाणां मात्रां यथोचितरूपेण नियन्त्रयन्ति। अतिथिकक्षेषु ताजावायुप्रणाल्याः ताजावायुः च सामान्यसञ्चालनं सुनिश्चित्य नियमितरूपेण वातानुकूलनसुविधाः, परिपालनं च कुर्वन्तु, येन अनावश्यक ऊर्जायाः उपभोगः न भवति
हरितभोजनस्य दृष्ट्या होटेलस्य द्वितीयतलस्य "द स्क्वेर्" बुफे-भोजनागारः भोजनक्षेत्रेषु, पिकअप-क्षेत्रेषु च खाद्य-अपशिष्ट-निवृत्ति-प्रचारं प्रदर्शयति, "सीडी-रोम्-क्रिया"-प्रचारं करोति, तथा च सीडी-रोम्-अतिथिभ्यः पुरस्कारं निर्धारयति अतिथयः समुचितमात्रायां आदेशं दातुं प्रोत्साहयन्तु भोजनं ग्रहीतुं प्रेरणा। भोजनस्य क्रयणकाले वयं ऊर्जायाः उपभोगस्य, परिवहनजन्यस्य कार्बन-उत्सर्जनस्य च रक्षणार्थं स्थानीयतया उत्पादितानां सामग्रीनां प्राथमिकताम् अदामः । क्रयणविभागः अपघटनीयं पुनःप्रयोगयोग्यं वा मेजपात्रं चयनं करोति, अतिथिभ्यः डिस्पोजेबलमेजसामग्रीणां उपयोगं न कर्तुं प्रोत्साहयति, मेजसामग्रीणां कीटाणुनाशीकरणे अपि होटलं उत्तमं कार्यं करोति विभागेभ्यः सम्पूर्णहोटेलपर्यन्तं न्यूनकार्बनपर्यावरणसंरक्षणसंकल्पनानां कार्यान्वयनस्य प्रचारं कुर्वन्तु, तथा च कार्यस्य प्रत्येकस्मिन् पक्षे "ऊर्जाबचना, पर्यावरणसंरक्षणं, सुरक्षा, स्वास्थ्यं च" इति हरितहोटेलानां मूलसंकल्पनाः कार्यान्वितुं प्रयतन्ते।
Reported by: नन्दू संवाददाता जू कुन्