समाचारं

एलपीएल-परिदृश्ये अत्यन्तं परिवर्तनं जातम्! एस स्पर्धायाः टिकटस्य विषये सहसा सस्पेन्सः उत्पद्यते शिखरसमूहे प्रवेशं कुर्वन्तौ दिग्गजौ सम्पूर्णतया द्वन्द्वः भवति।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-ग्रीष्मकालीननियमित-सीजनस्य प्रथम-परिक्रमस्य समूह-क्रीडायाः अनन्तरं समूह-चरणस्य "पीक-समूहस्य" "निर्वाण-समूहस्य" च दलानाम् अपि घोषणा कृता अस्ति यथा यथा नियमितसीजनस्य द्वितीयपरिक्रमे कार्यक्रमः प्रविष्टः तथा तथा एलपीएल-लीग-प्रतिमानं पुनः एकवारं बहुधा परिवर्तयति स्म यत् प्रथम-परिक्रमे ये दलाः मूलतः समृद्धाः आसन्, ते समूहस्पर्धायाः विषये किञ्चित् अभ्यस्ताः अभवन् तद्विपरीतम्, केचन दलाः ये पूर्वं निराशाजनकाः आसन्, ते क्रमेण द्वितीयपरिक्रमे स्वस्य रूपं पुनः प्राप्तवन्तः, एलएनजी, डब्ल्यूबीजी च उत्तमाः उदाहरणानि सन्ति



प्रथमे दौरस्य मध्ये डब्ल्यूबीजी-एलएनजी-योः मध्ये स्पर्धायाः विषयवस्तु ठोकरं खादति इव आसीत् प्रथमपरिक्रमायाः अन्ते उभयदलं प्रायः निर्वाणसमूहे पतितम्, परन्तु सौभाग्येन अन्ते एलएनजी-डब्ल्यूबीजी-योः मध्ये गन्तुं समर्थौ अभवताम् शीर्षस्थाने तेषां अंकभेदलाभस्य कारणेन। परन्तु समूहपदे प्रवेशानन्तरं द्वितीयपरिक्रमायाः आरम्भानन्तरं एतौ दलौ शिखरसमूहे शीर्षस्थानं प्रत्यागत्य स्वशक्त्या सह यथार्थतया सङ्गतं प्रदर्शनं कृतवन्तौ इति मया न अपेक्षितम्



एतावता एलएनजी त्रयः क्रीडासु त्रीणि विजयानि कृत्वा शिखरसमूहे शीर्षस्थाने अस्ति, डब्ल्यूबीजी इत्यनेन अपि सशक्तदलैः सह शिखरसमूहे २-१ इति उत्तमः आरम्भः कृतः, यत् प्रथमपरिक्रमे तस्य प्रदर्शनस्य तुलने महत्त्वपूर्णः सुधारः अस्ति। यथा यथा विलासपूर्णपङ्क्तियुक्तौ दलौ एलएनजी, डब्ल्यूबीजी च सशक्तदलपङ्क्तौ पुनः आगच्छन्ति तथा अस्मिन् वर्षे एलपीएलविभागे एस-क्रीडा-टिकटस्य स्पर्धा सहसा स्पष्टा भवति



किन्तु BLG, TES इति दलद्वयं विहाय अन्यदलेषु अन्यदलानां अपेक्षया अधिकं बलं न दर्शितम्। परन्तु द्वितीयपरिक्रमे एलएनजी-डब्ल्यूबीजी-योः प्रबल-उत्थानेन एतयोः दलयोः अस्मिन् वर्षे पुनः बबल-स्पर्धायां प्रवेशः, एस१४-विश्वचैम्पियनशिप-क्रीडायाः टिकटं च प्राप्तुं शक्यते अवश्यं, तेषां कृते इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् तेषां वर्तमानरूपं निर्वाहयितुं नियमितसीजनस्य द्वितीयपरिक्रमे उत्तमं क्रमाङ्कनं प्राप्तुं प्रयत्नः करणीयः येन पूर्वमेव प्लेअफ्-क्रीडायां स्थानं ताडयितुं शक्यते।



अस्य विषये नेटिजनाः किं चिन्तयन्ति ? अधोलिखिते टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा स्वविचारं साझां कर्तुं स्वागतम्।