समाचारं

कृत्रिमबुद्धिः, छूट-रणनीतयः च स्मार्टफोन-विपण्यस्य महतीं वृद्धिं कर्तुं साहाय्यं कुर्वन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क फाइनेन्शियल कम्प्रीहेंसिव रिपोर्ट] १५ जुलै दिनाङ्के ब्लूमबर्ग् इत्यादिमाध्यमानां अनुसारं वैश्विकस्मार्टफोनबाजारे महती पुनर्प्राप्तिः अभवत् बहुभिः शोधसंस्थाभिः प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् स्मार्टफोनस्य प्रेषणं विक्रयणं च निरन्तरं वृद्धिं प्राप्तवती अस्ति। आईडीसी तथा काउण्टरपॉइण्ट् रिसर्च इत्येतयोः नवीनतमप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोन्-शिपमेण्ट् क्रमशः ६.५%, ६% च वर्धिता, येन मार्केट्-पुनर्प्राप्त्यर्थं प्रबलं गतिः दृश्यते


IDC-दत्तांशैः ज्ञायते यत् एप्पल्-संस्थायाः अस्मिन् त्रैमासिके ४५.२ मिलियनं मोबाईल-फोनाः निर्यातिताः, यत् गतवर्षस्य समानकालस्य अपेक्षया १.५% वृद्धिः अस्ति यद्यपि Counterpoint Research इत्यस्य अन्त्य-उपयोक्तृ-विक्रयणस्य आँकडासु प्रेषणेषु किञ्चित् न्यूनता दृश्यते, तथापि द्वयोः संस्थायोः दर्शितं यत् iPhone-विपण्यम् भागः क्रमेण स्थिरः भवति। एषः सकारात्मकः परिवर्तनः विश्वे एप्पल्-संस्थायाः महतीं छूटं प्रचारं च कृत्वा अस्ति, विशेषतः चीनीयविपण्ये, यत्र एप्पल्-संस्थायाः सशक्तप्रचाररणनीत्याः माध्यमेन बहूनां उपभोक्तृणां आकर्षणं कृतम् अस्ति

ज्ञातव्यं यत् कृत्रिमबुद्धिप्रौद्योगिक्याः व्यापकप्रयोगः स्मार्टफोनविपण्यस्य विकासाय महत्त्वपूर्णं चालकशक्तिं जातम्। एप्पल् इत्यनेन अस्मिन् वर्षे विश्वव्यापी विकासकसम्मेलने (WWDC) एप्पल्-रणनीत्याः घोषणा कृता, एतेन कदमेन न केवलं एप्पल्-उत्पादानाम् उपरि उपभोक्तृणां विश्वासः वर्धितः, अपितु स्मार्टफोनक्षेत्रे एआइ-प्रौद्योगिक्याः व्यापकप्रयोगः अपि प्रवर्धितः

चीनीयविपण्ये शाओमी-कम्पनी प्रवेशस्तरीय-फोनैः, उदयमान-विपण्येषु च दृढप्रदर्शनेन च द्रुततरं वर्धमानानाम् मोबाईल-फोन-ब्राण्ड्-मध्ये अन्यतमः अभवत्

आईडीसी इत्यस्य शोधनिदेशिका नबिला पोपालः अवदत् यत् "द्वितीयत्रिमासे एप्पल् इत्यस्य गतिः प्रथमत्रिमासे नकारात्मकवृद्ध्या महतीं सुधारं कृतवती। एतस्य कारणेन अनेकेषु क्षेत्रेषु गभीराणां छूटस्य प्रचारस्य च कारणेन अपि अभवत्, परन्तु ग्राहकविश्वासस्य पुनर्स्थापनस्य कारणेन अपि अभवत् after Apple finally announced its AI strategy at WWDC." सा अग्रे सूचितवती यत् कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन अनुप्रयोगेन च स्मार्टफोनविपण्यं वृद्धिप्रवृत्तिं निरन्तरं निर्वाहयिष्यति, उपभोक्तृभ्यः अधिकं नवीनतां सुविधां च आनयिष्यति।