समाचारं

२०२४ तमे वर्षे मूलभूतविज्ञानविषये अन्तर्राष्ट्रीयसम्मेलनं बीजिंगनगरे उद्घाटितम्, मूलविज्ञानस्य आजीवनसाधनापुरस्कारः, सीमाविज्ञानपुरस्कारः च पुरस्कृताः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार न्यूज इत्यनेन ज्ञातं यत् जुलैमासस्य १४ दिनाङ्के २०२४ तमे वर्षे मूलभूतविज्ञानविषये अन्तर्राष्ट्रीयसम्मेलनस्य उद्घाटनसमारोहः पुरस्कारसमारोहः च सिंघुआविश्वविद्यालयस्य न्यू सिंघुआ अकादमीयां आयोजितः। सम्मेलने गणितस्य, सैद्धान्तिकभौतिकशास्त्रस्य, सैद्धान्तिकसङ्गणकस्य सूचनाविज्ञानस्य च त्रयाणां मूलभूतविज्ञानक्षेत्रेषु शैक्षणिकचर्चासु आदानप्रदानेषु च केन्द्रितम् आसीत्, तथा च मूलविज्ञानस्य आजीवनसाधनापुरस्कारः, सीमाविज्ञानपुरस्कारः च प्रदत्तः


▲उद्घाटन समारोह दृश्य

एडवर्ड विटेन्, काचर बिर्कर च सहितं चत्वारि फील्ड्स् पदकविजेतारः, अन्तर्राष्ट्रीयगणितीयसङ्घस्य अध्यक्षः याओ किझी तथा लेस्ली जी पुरस्कारः, विभिन्नदेशेभ्यः ७० तः अधिकाः शिक्षाविदः, १० तः अधिकाः घरेलुविश्वविद्यालयाध्यक्षाः च सभायां उपस्थिताः आमन्त्रिताः आसन् ।

अन्तर्राष्ट्रीयमूलविज्ञानसम्मेलनस्य अध्यक्षः फील्ड्स् पदकविजेता च याउ शिङ्ग-तुङ्गः स्वभाषणे अवदत् यत् अन्तिमेषु वर्षेषु कृत्रिमबुद्धेः तीव्रविकासेन सह गणितस्य सैद्धान्तिकभौतिकशास्त्रस्य त्रयाणां मूलभूतविज्ञानक्षेत्राणां एकीकरणं, अन्तरक्रिया च , सैद्धान्तिकसङ्गणकाः सूचनाविज्ञानं च अधिकं आनयिष्यति An exciting breakthrough. किउ चेङ्गटोङ्ग इत्यस्य मतं यत् गणितस्य, भौतिकशास्त्रस्य, कृत्रिमबुद्धेः च परस्परं अवगमनेन, प्रभावेण च एकविंशतितमे शताब्द्यां मूलभूतविज्ञानस्य विकासः निरन्तरं भविष्यति

सम्मेलनस्य उद्घाटनसमारोहे २०२४ तमे वर्षे बेसिक साइंस आजीवन उपलब्धिपुरस्कारः प्रदत्तः इति कथ्यते । एण्ड्रयू वाइल्स, रिचर्ड हैमिल्टन, एडवर्ड विटेन्, अलेक्सी किताएव, याओ किझी, लेस्ली लेस्ली वैलियन्ट् सहितं षट् वैज्ञानिकाः एतत् सम्मानं प्राप्तवन्तः ।

उद्घाटनसमारोहे मूलविज्ञानसीमाविज्ञानपुरस्कारः अपि प्रदत्तः। २० तः अधिकेषु देशेषु क्षेत्रेषु च विश्वविद्यालयेभ्यः, शोधसंस्थाभ्यः, उद्यमेभ्यः च मूलभूतविज्ञानक्षेत्रेषु १३९ उत्कृष्टपत्राणि चयनितानि, येषु गणितक्षेत्रे ८८ पत्राणि, सैद्धान्तिकभौतिकशास्त्रस्य २४ पत्राणि, सैद्धान्तिकक्षेत्रे २७ पत्राणि च सन्ति सङ्गणकं सूचनाविज्ञानं च।

२०२४ तमे वर्षे अन्तर्राष्ट्रीयमूलविज्ञानसम्मेलनं १४ जुलैतः २६ पर्यन्तं सप्ताहद्वयं यावत् आयोजितम्, यत्र ८०० तः अधिकाः घरेलुविदेशीयाः विद्वांसः बीजिंग हुआइरो विज्ञाननगरं प्रति आकर्षितवन्तः सम्मेलनस्य कालखण्डे ५०० तः अधिकाः सम्मेलनप्रतिवेदनानि, विशेषशैक्षणिकसम्मेलनानि, उपग्रहसम्मेलनानि च भविष्यन्ति, येषु मूलभूतविज्ञानप्रतिवेदनानि, अत्याधुनिकविज्ञानपुरस्कारप्रतिवेदनानि, मूलभूतभौतिकशास्त्रप्रतिवेदनानि इत्यादयः सन्ति, येषां उद्देश्यं क्षेत्रे अत्याधुनिकपरिणामानां साझेदारी भवति मूलभूतविज्ञानं च मूलभूतसंशोधनस्य भविष्यस्य विकासदिशायाः प्रतीक्षां कुर्वन्ति।

रेड स्टार न्यूजस्य संवाददाता हू यिवेन् बीजिंगतः वृत्तान्तं ददाति

सम्पादक गुओ झुआंग मुख्य सम्पादक फेंग लिंगलिंग