समाचारं

टिकटोक् इत्यस्य भविष्यवाणी अस्ति यत् - "कोरियाई वेव" इत्यस्य राजस्वं २०३० तमे वर्षे दुगुणं भविष्यति, ततः १४३ अरब डॉलरं भविष्यति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के वार्ता इति लोकप्रियस्य लघु-वीडियो-अनुप्रयोगस्य अनुसारम्टिकटोकतथा मार्केट एनालिसिस कम्पनी कांतार (Kantar) इत्यनेन नूतनं शोधं प्रकाशितम्, अपेक्षा अस्ति यत् २०३० तमवर्षपर्यन्तं वैश्विकमाङ्गं...हल्ल्युसांस्कृतिकपदार्थेषु व्ययः प्रायः दुगुणः भविष्यति, १४३ अब्ज डॉलरपर्यन्तं भविष्यति ।

सामाजिकमञ्चैः कोरियासंस्कृतेः लोकप्रियतायाः महती प्रचारः अभवत्, उपयोक्तारः कोरियादेशस्य नाटकेषु स्वमतानि प्रकटितवन्तः।दक्षिण कोरियापॉप संगीत , कोरियाई खाद्यं तथा सौन्दर्यप्रसाधनम्। टिकटोक् प्रारम्भे युवानां नृत्यस्य लघु-वीडियो अपलोड् कृत्वा लोकप्रियं जातम्, के-पॉप्-सङ्गीतस्य प्रशंसकानां समागमस्थानं च अभवत् । अन्तिमेषु वर्षेषु मञ्चसामग्री व्यापककोरियासंस्कृतौ परम्परासु च विस्तारिता अस्ति ।

प्रतिवेदने दर्शितं यत् "कोरियाई तरङ्गस्य" वर्तमानः विपण्यस्य आकारः - दक्षिणकोरियायाः सांस्कृतिकनिर्यासं कवरं कुर्वन् सामान्यः शब्दः - ७६ अरब अमेरिकीडॉलर् इति अनुमानितम् अस्ति, तथा च हल्लुसंस्कृतेः परितः वायरलसामग्री संयुक्तराज्यसंस्थायाः माध्यमेन प्रसृता भविष्यति तथा च...दक्षिणपूर्व एशिया विपण्यवृद्धिं चालयितुं प्रमुखविपण्येषु अधिकान् दर्शकान् आकर्षयन्तु। एतेन कोरियादेशस्य उपभोक्तृवस्तूनाम्, सेवानां, मनोरञ्जनपदार्थानाम् वैश्विकक्रयणं वर्धते इति अपेक्षा अस्ति ।

दक्षिणकोरियादेशस्य सांस्कृतिकं उत्पादनं जापानदेशस्य तुलने अद्यापि तुल्यकालिकरूपेण अल्पम् अस्ति, परन्तु सामाजिकमाध्यमाः अस्य अन्तरस्य निरोधाय साहाय्यं कुर्वन्ति ।

ByteDance इत्यस्य स्वामित्वं धारयति TikTok कोरिया-भोजनं, कोरिया-नाटकम् इत्यादिषु विषयेषु सामग्रीं वर्धयति, येन न केवलं उपयोक्तृसङ्गतिः वर्धते अपितु इमोटिकॉन्-प्रसारः, भौतिक-उत्पादानाम् विक्रयणं च चालयति उदाहरणार्थं, अमेरिकन-रैपर-कार्डी बी-इत्यनेन टर्की-नूडल्स्-समीक्षायाः अनन्तरं एकस्मिन् विडियो-मध्ये यत् प्रायः ४ कोटि-दृश्यानि प्राप्तवन्तः, ततः परं टर्की-नूडल्स्-विक्रयः उच्छ्रितः अभवत्, येन दक्षिणकोरिया-देशस्य नूडल-निर्मातृकम्पनी Samyang Foods-इत्यस्य ) इत्यस्य स्टॉक-मूल्यं अस्मिन् वर्षे अभिलेख-उच्चतां प्राप्तवान्

दक्षिणकोरियादेशः अर्धचालकाः, काराः, गृहोपकरणाः इत्यादीनां भौतिकपदार्थानाम् निर्यातार्थं प्रसिद्धः अस्ति, ये अद्यापि अर्थव्यवस्थायां वर्चस्वं धारयन्ति । परन्तु के-पॉप-संस्कृतेः निरन्तरविस्तारस्य प्रभावः भवति तथा च दक्षिणकोरियायाः तस्य ब्राण्ड्-समूहानां च अमूर्त-मृदुशक्तिं वर्धयिष्यति इति अपेक्षा अस्ति, तथा च के-सदृशेभ्यः रचनात्मकक्षेत्रेभ्यः बहु-कोटि-जनानाम् नूतन-पीढीं पूर्वमेव संवर्धितवती अस्ति -पॉप तथा जालहास्यकथाः।

दक्षिणकोरियादेशे यूट्यूब, इन्स्टाग्राम इत्येतयोः अपेक्षया टिकटोक् इत्यस्य उपयोक्तारः दूरं न्यूनाः सन्ति । यद्यपि अन्तर्राष्ट्रीयस्तरस्य के-पॉप्-संस्कृतेः प्रसारणे टिकटोकस्य महत् प्रभावः अस्ति तथापि स्थानीयाः उपयोक्तारः अन्यसामाजिकमञ्चानां उपयोगं कर्तुं रोचन्ते । परन्तु संशोधनेन ज्ञातं यत् अमेरिकादेशे दक्षिणपूर्व एशियायां च प्रायः ८०% उपयोक्तारः टिकटोक्-माध्यमेन कोरिया-संस्कृतेः सम्पर्कं प्राप्नुवन्ति ।

टिकटोककोरियायाः वैश्विकव्यापारसमाधानस्य महाप्रबन्धकः सन ह्युन्-हो अवदत् यत्, “यदि भवान् कोरियासंस्कृतेः वैश्विकप्रसारस्य सफलप्रकरणानाम् अवलोकनं करोति तर्हि ते प्रायः दक्षिणपूर्व एशियायाः निर्मातृणां गौणसृष्टिभिः प्रेरिताः भवन्ति एशियाई विपण्यं कोरियासंस्कृतेः वैश्विकप्रसारस्य केन्द्रं भवति, केन्द्राणि च।”

के-पॉप् संस्कृतिषु उपयोक्तृणां रुचिः तदा आगच्छति यदा टिकटोक् टिकटोक्-दुकानस्य माध्यमेन अमेरिका-देशे दक्षिणपूर्व-एशिया-देशे च स्वस्य ई-वाणिज्यव्यापारस्य विस्तारं करोति । टिकटोक् इत्यस्य अनुसारं कोरियादेशस्य उत्पादाः मञ्चे आशाजनकेषु मार्केट्-खण्डेषु अन्यतमाः सन्ति, तथा च टिकटोक्-उपयोक्तृणां आर्धाधिकाः कोरिया-देशस्य खाद्यं वा सौन्दर्यप्रसाधनं वा प्रत्यक्षतया टिकटोक्-मॉल-इत्यत्र क्रीतवन्तः

प्रतिवेदने इदमपि उल्लेखितम् यत् कोरिया-सङ्गीतस्य (सङ्गीतसमारोहस्य टिकटं सामग्री च सहितम्) वैश्विकव्ययः अस्मिन् वर्षे प्रायः ११.६ अरब अमेरिकी-डॉलर् यावत् वर्धते, कोरिया-देशस्य सौन्दर्य-उत्पादानाम्, खाद्यानां च व्ययः अपि २० अरब-अमेरिकीय-डॉलर्-अधिकः भविष्यति इति अपेक्षा अस्ति

प्रतिवेदने भविष्यवाणी कृता यत् एषा वृद्धिगतिः आगामिवर्षे अपि निरन्तरं भवितुं शक्नोति। अमेरिका-देशे दक्षिणपूर्व-एशिया-देशे च १० टिकटोक्-उपयोक्तृषु सप्त जनाः आगामिवर्षे कोरिया-देशस्य खाद्य-सौन्दर्य-उत्पादानाम् उपरि अधिकं व्ययम् करिष्यन्ति इति अवदन् । (चेन्चेन्) ९.