समाचारं

अमेरिका "Manhattan Project 2.0" प्रारम्भं करोति, किं AI स्वस्य Oppenheimer क्षणं प्रविशति? ६ अर्बं ड्रोन्-यानेषु क्षिप्ताः, तेषु ८०० क्षिप्ताः एव

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादकः - एनियसः एतावत् निद्रालुः

[नव प्रज्ञायाः परिचयः] । किं म्यानहट्टन् परियोजना २.० आगच्छति ? अधुना अमेरिकीसैन्यस्य ८०० तः अधिकाः सक्रिय-एआइ-परियोजनाः सन्ति, केवलं २४ वर्षेषु एआइ-कृते १.८ अब्ज-डॉलर्-वित्तपोषणार्थं आवेदनं कृतवान् । आगामिषु पञ्चवर्षेषु अमेरिकादेशः मानवरहितसहकारियुद्धविमानानाम् अनुसन्धानविकासाय अपि ६ अर्ब डॉलरं विनियोक्ष्यति । अधुना एआइ स्वस्य ओपेनहाइमर-क्षणं प्रविष्टवान् इव दृश्यते ।

कृत्रिमबुद्धिः स्वस्य ओपेनहाइमर-क्षणं प्रविष्टवती अस्ति ।

अधुना एआइ-शस्त्राणां उपयोगः सैन्यप्रयोजनार्थं निरन्तरं क्रियते, तत्सम्बद्धाः उद्योगाः च प्रफुल्लिताः सन्ति ।

एआइ इत्यस्मिन् बहुकोटिरूप्यकाणां शस्त्रदौडः सिलिकन-उपत्यकायाः ​​दिग्गजाः विश्वस्य देशाः च आकर्षिताः सन्ति ।

विश्वे वर्धमानाः द्वन्द्वाः एआइ-युद्धस्य त्वरकाः, परीक्षणक्षेत्राणि च सन्ति । विभिन्नदेशानां सैन्यदलानां एआइ-विषये महती रुचिः अस्ति, सम्प्रति अस्मिन् क्षेत्रे पर्यवेक्षणस्य अभावः अस्ति ।


अमेरिकीसैन्यस्य पूर्वमेव ८०० तः अधिकाः सक्रियः एआइ-परियोजनाः सन्ति ।

विश्वे सैन्यसेवासु सर्वकारेषु च एआइ-इत्येतत् मूलभूतं समाजं मौलिकरूपेण परिवर्तयितुं, प्रौद्योगिक्यां परिवर्तनं कर्तुं, युद्धे परिवर्तनं च कर्तुं शक्यते ।

ड्रोन् विज्ञापनं सत्यं भवति

समीपस्थनगरयुद्धकाले सैनिकसमूहः रॉकेट्-आघातेन गच्छति ।

तेषु एकः रेडियोद्वारा आह्वानं कृतवान्, अचिरेण विस्फोटकैः सुसज्जितानां लघुस्वायत्तड्रोन्-विमानानाम् एकः बेडः आगतवान् ।

एते आत्मघाती ड्रोन् भवनेषु उड्डीय शत्रून् अन्वेष्टुं आरभन्ते एकदा लक्ष्यं प्राप्य आज्ञानुसारं विस्फोटं कुर्वन्ति ।

उपरिष्टाद् चित्रं शस्त्रकम्पनी एल्बिट् इत्यस्य विज्ञापनात् अस्ति यत् एआइ ड्रोन् कथं "घातकतां अधिकतमं कर्तुं लयं च युद्धं कर्तुं" शक्नोति इति प्रचारार्थं।


अधुना एल्बिट् इत्यनेन विकसिता प्रौद्योगिकी अधिकाधिकं वास्तविकजगति प्रविष्टा अस्ति ।

“कालान्तरे वयं पश्यामः यत् मनुष्याः यन्त्रेभ्यः अधिकं निर्णयं समर्पयन्ति” इति सेण्टर फ़ॉर् ए न्यू अमेरिकन सिक्योरिटी चिन्तनसमूहस्य कार्यकारी उपाध्यक्षः, शोधनिदेशकः च पौल शार्रे अवदत्

"यदि वयं १५ वा २० वर्षेषु पश्चात् पश्यामः तर्हि वयं अवगच्छामः यत् वयं अतीव महत्त्वपूर्णं सीमां पारितवन्तः।"


२०२३ तमे वर्षे एआइ-एकीकृतः ड्रोन् विस्फोटकयन्त्राणां अन्वेषणं करोति

अमेरिकादेशः "प्रतिरूपकपरियोजनाय" १ अर्ब डॉलरं व्यययति ।

यद्यपि एआइ विकासे केवलं अन्तिमेषु वर्षेषु निवेशस्य उदयः अभवत् तथापि युद्धे स्वायत्तशस्त्रव्यवस्थानां विकासः दशकैः पूर्वं ज्ञातुं शक्यते

अवश्यं एते विकासाः सार्वजनिकचर्चासु दुर्लभाः एव दृश्यन्ते, परन्तु अल्पसंख्याकानां विद्वांसः सैन्यरणनीतिविदः च अध्ययनस्य विषयाः सन्ति ।

परन्तु अधुना एआइ प्रति जनस्य ध्यानं वर्धमानम् अस्ति । शस्त्राणि यथार्थतया "स्वायत्तानि" सन्ति वा इति अपि उष्णविमर्शः जातः ।

विशेषज्ञानाम्, शोधकर्तृणां च मते वयं "स्वायत्ततां" सरलद्विचक्रीयसंकल्पनायाः अपेक्षया स्पेक्ट्रमरूपेण अवगन्तुं शक्नुमः ।

परन्तु ते सामान्यतया सहमताः यत् यन्त्राणि अधुना पूर्वस्मात् अपेक्षया मानवनिवेशं विना अधिकान् निर्णयान् कर्तुं समर्थाः सन्ति ।


तथा च एआइ युद्धं चतुरं, सस्तां, द्रुतं च कर्तुं शक्नोति इति प्रतिज्ञां कृत्वा कम्पनीषु, सर्वकारीयसंस्थासु च धनं प्रवहति।

पञ्चदशपक्षः २०२५ तमवर्षपर्यन्तं स्वस्य "प्रतिरूपककार्यक्रमे" १ अरब डॉलरं व्ययितुं योजनां करोति । अस्य कार्यक्रमस्य लक्ष्यं बहुसंख्यायां मानवरहितयुद्धड्रोन्-विमानानाम् विकासः, एआइ-इत्यस्य उपयोगः धमकीनां मृगयायै च अस्ति ।

आगामिषु पञ्चषु ​​वर्षेषु अमेरिकीवायुसेना मानवरहितसहकारियुद्धविमानानाम् अनुसन्धानविकासाय प्रायः ६ अरब डॉलरं विनियोक्तुं योजनां करोति यत् १,००० एआइ युद्धविमानानाम् एकं बेडां निर्मातुं शक्नोति यत् स्वायत्ततया उड्डीयतुं शक्नोति

अन्तिमेषु वर्षेषु अमेरिकी रक्षाविभागेन प्रोजेक्ट् मेवेन् इति गुप्तकृत्रिमगुप्तचरकार्यक्रमस्य निधिं कर्तुं कोटिकोटिरूप्यकाणि अपि संग्रहितानि, यत् स्वचालितलक्ष्यपरिचयः, निगरानीयता इत्यादिषु प्रौद्योगिकीषु केन्द्रितः अस्ति


अभ्यासकाले ब्रिटिशसैनिकाः एआइ-इत्यस्य उपयोगं कुर्वन्ति

प्रौद्योगिकीकम्पनयः विशालेषु अनुबन्धेषु हस्ताक्षरं कुर्वन्ति

तस्मिन् एव काले सैन्यक्षेत्रे एआइ-स्वायत्ततायाः च वर्धमानेन माङ्गल्येन प्रौद्योगिकीकम्पनीनां, शस्त्रव्यापारिणां च विशालाः आदेशाः प्राप्तुं साहाय्यं कृतम् अस्ति ।

स्वायत्त-आक्रमण-ड्रोन्, मानवरहित-युद्धविमानं, जलान्तरवाहनानि च विकसितं कुर्वती कम्पनी अण्डुरिल् इति कम्पनी १२.५ अरब-डॉलर्-मूल्याङ्कनस्य अपेक्षितेन उद्यमपुञ्जस्य नूतनं दौरं संग्रहयति


अण्डुरिलस्य संस्थापकः पामर लक्की ३१ वर्षीयः अरबपतिः अस्ति यः अस्मिन् वर्षे पञ्चदशसङ्घेन सह मानवरहितयुद्धविमानकार्यक्रमस्य निर्माणार्थं अनुबन्धं कृतवान्

सिलिकन-उपत्यकायाः ​​अरबपतिः पीटर-थिल्-इत्यनेन अपि प्रौद्योगिकी-निगरानी-कम्पनी पलान्टिर्-इत्यस्य स्थापना कृता । अमेरिकीसेनायाः “प्रथमं कृत्रिमबुद्धि-निर्धारितं वाहनम्” इत्यादिषु एआइ परियोजनासु पूर्वमेव भागं गृहीतवान् अस्ति ।


मेमासे पञ्चदशपक्षेण पलान्टिर् इत्यस्मै एआइ-प्रौद्योगिक्याः कृते ४८० मिलियन-डॉलर्-रूप्यकाणां अनुबन्धः प्रदत्तः इति घोषितवान् यत् शत्रु-लक्ष्यस्य पहिचाने सहायकं भवति ।

सम्प्रति पलान्टिर् इत्यस्य प्रौद्योगिक्याः उपयोगः अनेकेषु सैन्यकार्यक्रमेषु कृतः अस्ति ।


अमेरिकीसेनायाः "प्रथम-एआइ-निर्धारितवाहने" पालन्तिर् सम्मिलितः ।

क्रमशः "लॉर्ड आफ् द रिंग्स्" इत्यस्मिन् पवित्रखड्गस्य दार्शनिकशिलायाश्च नामधेयेन अण्डुरिलः पलान्टिर् च अन्तर्राष्ट्रीय एआइ युद्धस्वर्णप्रकोपस्य अल्पभागः एव अस्ति


हेल्सिङ्ग् इत्यनेन स्वस्य एआइ रक्षासॉफ्टवेयरस्य कृते प्रायः ५० कोटि डॉलरं धनं संग्रहितम् अस्ति, अस्मिन् मासे तस्य मूल्यं ५.४ अब्ज डॉलर आसीत् ।

इदानीं एल्बिट् सिस्टम्स् इत्यनेन मार्चमासे वित्तीयदाखिले प्रकटितं यत् २०२३ तमे वर्षे ७६० मिलियन डॉलरस्य गोलाबारूदस्य अनुबन्धे हस्ताक्षरं कृतम् । तथा च, गतवर्षे राजस्वं ६ अब्ज डॉलरं यावत् अभवत् ।


हेल्सिंग् स्वस्य एआइ रक्षासॉफ्टवेयरस्य कृते प्रायः ५० कोटि डॉलरं संग्रहयति, यस्य मूल्यं अस्मिन् मासे ५.४ अब्ज डॉलर अस्ति

बृहत्-प्रौद्योगिकी-कम्पनयः अपि रक्षा-उद्योगस्य, तस्य एआइ-उपयोगस्य च विषये विगतवर्षेभ्यः अधिकं ग्रहणशीलाः सन्ति ।

२०१८ तमे वर्षे गूगलस्य कर्मचारिणः सैन्यस्य प्रोजेक्ट् मेवेन् इत्यस्मिन् कम्पनीयाः संलग्नतायाः विरोधं कृतवन्तः यत् एतेन नैतिक-नैतिकदायित्वस्य उल्लङ्घनं कृतम् इति । तस्मिन् समये दबावेन गूगलेन परियोजनायाः सहकार्यं विच्छिन्नम् ।

परन्तु ततः परं गूगलेन कस्यचित् देशस्य सर्वकारेण सह क्लाउड् कम्प्यूटिङ्ग् सेवाः, एआइ क्षमता च प्रदातुं १.२ अर्ब अमेरिकीडॉलर् मूल्यस्य सम्झौता कृता

अस्मिन् वर्षे केचन कर्मचारी सैन्यसन्धिविरोधं कृतवन्तः इति कारणेन गूगलेन दशकशः कर्मचारिणः निष्कासिताः। सीईओ पिचाई इत्यनेन कर्मचारिभ्यः स्पष्टतया उक्तं यत्, "एषः व्यापारः अस्ति।"


२०२२ तमे वर्षे अमेजन-नगरे अपि एतादृशाः एव कर्मचारीविरोधाः अभवन्, पुनः च, कम्पनी स्वनीतिं न परिवर्तयति स्म ।

द्विगुणं कृष्णपेटी

शोधकर्तारः चेतयन्ति यत् यथा यथा रक्षाप्रौद्योगिकीक्षेत्रे महतीं धनं प्रवहति तथा तथा बहवः कम्पनयः प्रौद्योगिकीश्च न्यूनतमपारदर्शितायाः उत्तरदायित्वस्य च सह कार्यं कुर्वन्ति।

एकदा उत्पादः अप्रत्याशितरूपेण विफलः भवति तदा परिणामाः घातकाः भवितुम् अर्हन्ति, परन्तु एते शस्त्रव्यापारिणः प्रायः एतस्य उत्तरदायी न भवन्ति ।

अपि च, अमेरिकीराष्ट्रीयसुरक्षायन्त्रस्य गोपनीयतापक्षपातस्य अपि अर्थः अस्ति यत् एताः प्रणाल्याः कथं कार्यं कुर्वन्ति इति विवरणं प्रकटयितुं कम्पनीनां, सर्वकाराणां च कोऽपि बाध्यता नास्ति

यदा सर्वकारः गुप्तं, स्वामित्वयुक्तं एआइ-प्रौद्योगिकीम् आदाय राष्ट्रियसुरक्षायाः गुप्तजगति स्थापयति तदा वर्जिनियाविश्वविद्यालयस्य विधिप्रोफेसरः एश्ले डीक्सः “द्विगुणकृष्णपेटी” इति कथयति

अस्मिन् सति एताः प्रणाल्याः सम्यक् कार्यं कुर्वन्ति वा नैतिकरूपेण वा इति जनसामान्यस्य कृते कठिनं भवति । तथा च सामान्यतया तत् दोषस्य बहु स्थानं त्यजति।

"व्यापारजगति एआइ इत्यस्य परितः बहु प्रचारः दृष्टः, सर्वत्र 'एआइ' इति शब्दस्य दुरुपयोगः क्रियते" इति अमेरिकनसुरक्षाचिन्तनसमूहस्य शार्रे अवदत् "एकदा गभीरं खननं कृत्वा तत् प्राप्स्यथ यथा विज्ञापितं तथा जटिलं न भवेत्।"


जर्मनीदेशस्य बर्लिननगरस्य ब्राण्डेनबर्ग्-द्वारस्य सम्मुखे कार्यकर्तारः विरोधं कुर्वन्ति, "हत्याराः रोबोट्-आकाराः स्थगयन्तु" इति आग्रहं कुर्वन्ति ।

परिपथस्थाः जनाः

यद्यपि कम्पनयः राष्ट्रियसैन्याः च स्वप्रणालीनां विशिष्टसञ्चालनविवरणं प्रकटयितुं अनिच्छन्ति तथापि ते एआइ-प्रणालीनां नैतिकदायित्वस्य नियमनस्य च विषये बहु वादविवादं कुर्वन्ति एव

यथा, कूटनीतिज्ञाः शस्त्रव्यापारिणः च सामान्यतया मन्यन्ते यत् निर्णयप्रक्रियायां सर्वदा "मानवभागीदारी" भवितुमर्हति, न तु यन्त्रैः पूर्णतया नियन्त्रितः

परन्तु मानवीयपरिवेक्षणं कथं कार्यान्वितुं शक्यते इति विषये अल्पसहमतिः अस्ति ।

“सर्वः अवधारणायां सहमतः भवितुम् अर्हति, परन्तु तस्मिन् एव काले व्यवहारे तस्य अर्थः किम् इति सर्वेषां भिन्नः विचारः अस्ति” इति रिचमण्ड् विश्वविद्यालयस्य विधिप्रोफेसरः स्वायत्तयुद्धविशेषज्ञः च DARPA इत्यस्य प्रथमा आगन्तुकविद्वान् रेबेका क्रूटोफ् अवदत्

"तकनीकीनिर्माणनिर्णयानां वास्तविकमार्गदर्शनस्य दृष्ट्या एषा अवधारणा तावत् उपयोगी नास्ति।"


यूके-देशस्य लेस्टर्-नगरस्य एल्बिट्-सिस्टम्स्-कारखानस्य बहिः आन्दोलनकारिणः एकत्रिताः भवन्ति

तदतिरिक्तं मानवमनोविज्ञानस्य, उत्तरदायित्वस्य च जटिलताः “पाशस्य जनानां” विषये उच्चस्तरीयचर्चाम् अधिकं कष्टप्रदं कुर्वन्ति ।

शोधकर्तृभिः प्रायः उद्धृतं एकं उदाहरणं स्वयमेव चालयितुं शक्यन्ते, यत्र मनुष्यैः "मानवसहभागिता" प्राप्तुं आवश्यके सति वाहनस्य नियन्त्रणं पुनः ग्रहीतव्यम् ।

परन्तु यदि स्वयमेव चालयति यानं त्रुटिं करोति, अथवा मानवस्य गलत् निर्णयं करोति तर्हि चालकस्य दोषः न्याय्यः वा?

अधिकं विशिष्टं वक्तुं शक्यते यत् यदि स्वयमेव चालितं वाहनम् दुर्घटनायाः प्रथमेषु कतिपयेषु सेकेण्ड्षु मानवाय नियन्त्रणं समर्पयति तर्हि कः उत्तरदायी भवति ?

अमेरिकनसुरक्षा-चिन्तन-समूहस्य शार्रे एकं रोचकं वस्तु सूचितवान् यत् वयं कदाचित् मनुष्यान् काकपिट्-मध्ये स्थापयामः येन यदा किमपि भ्रष्टं भवति तदा उत्तरदायित्वं ग्रहीतुं कञ्चित् अन्वेष्टुं शक्नुमः एतत् तथाकथितं "नैतिक-बफर-क्षेत्रम्" इति

कथं पर्यवेक्षणं कर्तव्यमिति भिन्नाः मताः सन्ति

अस्मिन् वर्षे एप्रिलमासस्य अन्ते वियनानगरे सम्मेलने १४३ देशेभ्यः अन्तर्राष्ट्रीयसङ्गठनानि राजनयिकाः च एकत्र आगत्य युद्धे कृत्रिमबुद्धेः स्वायत्तशस्त्रस्य च उपयोगाय नियामकविषयेषु चर्चां कृतवन्तः।

बहुवर्षपर्यन्तं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अस्मिन् विषये किमपि व्यापकं सन्धिं प्राप्तुं असफलतां प्राप्तवती ।

स्वायत्तशस्त्रेषु पूर्णनिषेधस्य तुलने आस्ट्रियादेशस्य विदेशमन्त्री अलेक्जेण्डर् शालेन्बर्ग् इत्यस्य आह्वानं बहु सौम्यम् अस्ति - "कमपि अस्माभिः अत्यन्तं दूरगामी महत्त्वपूर्णः च निर्णयः कर्तव्यः - को जीवति को म्रियते च अद्यापि मनुष्याणां हस्ते एव अस्ति, न तु यन्त्राणां हस्ते। " " .


अन्तर्राष्ट्रीयरेडक्रॉस्, स्टॉप किलर रोबोट् च दशवर्षेभ्यः अधिकं कालात् कतिपयेषु प्रकारेषु स्वायत्तशस्त्रप्रणालीषु प्रतिबन्धस्य आह्वानं कुर्वन्ति

स्टॉप किलर रोबोट्स् इत्यस्य प्रबन्धिका कैथरीन कोनोली इत्यस्याः कथनमस्ति यत्, "स्वायत्तशस्त्राणि, एआइ लक्ष्यीकरणप्रणाली इत्यादिषु प्रौद्योगिकीषु बहु धनं निवेशितं भवति इति वयं पश्यामः, यत् अतीव चिन्ताजनकम् अस्ति।

अद्यत्वे स्थितिः अधिकाधिकं तात्कालिकः अस्ति ।

शस्त्रनियन्त्रणस्य पक्षधराः अपि स्वीकुर्वन्ति यत् नियमनार्थं युद्धं कर्तुं समयः समाप्तः भवति ।

संस्थायाः संकट-सङ्घर्ष-शस्त्र-विभागस्य उपनिदेशिका मैरी वेरेहम् इत्यस्याः कथनमस्ति यत्, "एकदा वयं पूर्णतया स्वायत्तशस्त्रव्यवस्थासु निवारकप्रतिबन्धस्य आह्वानं कृतवन्तः, अधुना वयं स्वायत्तात् एतावत् दूरं स्मः इति कारणेन 'निवारक' इति शब्दस्य उपयोगं न कुर्मः शस्त्राणि।

पर्यवेक्षणस्य सुदृढीकरणस्य आह्वानस्य विरोधः अमेरिकादेशैः अन्यैः देशैः अपि च शस्त्रव्यापारिभिः कृतः अस्ति ।

अण्डुरिलस्य संस्थापकः लक्की कम्पनीयाः प्रौद्योगिक्यां "मानवसंलग्नतां" निर्वाहयितुम् अस्पष्टरूपेण प्रतिज्ञां कृतवान्, परन्तु स्वायत्तशस्त्रेषु नियमनस्य, प्रतिबन्धस्य च विरुद्धं वदति

पलाण्टिरस्य मुख्यकार्यकारी एलेक्स कार्प् इत्यनेन बहुवारं उल्लेखः कृतः यत् वयं ओपेनहाइमर-क्षणं प्राप्तवन्तः।


एआइ-एकीकृतः ड्रोन् खानिः स्वच्छं कुर्वन् अस्ति

विशेषज्ञाः वदन्ति यत् एषः पर्यवेक्षणस्य अभावः केवलं स्वायत्तशस्त्राणां विशिष्टः घटना न, अपितु अन्तर्राष्ट्रीयकानूनीव्यवस्थायाः सम्मुखे सामान्यसमस्या अस्ति

परन्तु बहवः चिन्तयन्ति यत् एकदा एताः प्रौद्योगिकीः विकसिताः सैन्यक्षेत्रे एकीकृताः च भवन्ति तदा ते स्थास्यन्ति, नियमनं च अधिकं कठिनं भविष्यति।

"एकदा सैन्यक्षेत्रे शस्त्रस्य उपयोगः कृतः चेत् तत् त्यक्तुं कठिनतरं भवति यतोहि ते तस्मिन् आश्रिताः अभवन्" इति अमेरिकनसुरक्षाकेन्द्रस्य चिन्तनसमूहस्य शार्रे अवदत्। "एतत् केवलं वित्तीयनिवेशः एव नास्ति।"

यदि स्वायत्तशस्त्राणि एआइ च अन्यसैन्यप्रौद्योगिकीनां इव विकसिताः भवन्ति तर्हि तेषां उपयोगः अपि सम्भवतः घरेलुकानूनप्रवर्तनसंस्थासु सीमागस्त्यसंस्थासु च यावत् प्रवहति, येन प्रौद्योगिकी अधिकं रूढं भविष्यति।

"बहुवारं युद्धे प्रयुक्ता प्रौद्योगिकी गृहे एव समाप्तं भवति" इति कोनोली अवदत् ।

सन्दर्भाः : १.

https://www.theguardian.com/technology/article/2024/jul/14/ais-oppenheimer-क्षण-स्वायत्त-शस्त्र-युद्धक्षेत्रे-प्रवेशः