समाचारं

झूजी डायनामिक्स इत्यनेन सीरीज ए वित्तपोषणं सम्पन्नम्, मानवरूपे रोबोट्-पट्टिकायां वित्तपोषणं च तापयति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् सामान्यमानवरूपी रोबोट् स्टार्टअप झुजी डायनामिक्स इत्यनेन सीरीज ए वित्तपोषणं सम्पन्नम्, यस्य नेतृत्वं चाइना मर्चेंट्स् वेञ्चर् कैपिटल, एसएआईसी समूहस्य निजी इक्विटी निवेशमञ्चः शाङ्गकी कैपिटल इत्यनेन कृतम्, तथा च पुरातनशेयरधारकाः फेङ्गरुई कैपिटल, ओएसिस कैपिटल, मिंगशी कैपिटल च अपि भागं गृहीतवन्तः निवेशः, वित्तपोषणस्य च राशिः न प्रकाशिता।

झूजी पावर इत्यनेन अस्मिन् वर्षे मेमासे रणनीतिकवित्तपोषणस्य एकं दौरं सम्पन्नम्, तथा च हाङ्गझौ हाओयुए इन्टरप्राइज मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः "हाङ्गझौ हाओयुए" इति उच्यते) निवेशस्य अस्मिन् दौरे भागं गृहीतवती औद्योगिकव्यापारिकपञ्जीकरणसूचना दर्शयति यत् झुजी पावर इत्यस्मिन् हाङ्गझौ हाओयुए इत्यस्य भागधारकानुपातः १८.७७९७% यावत् भवति । हाङ्गझौ हाओयुए अलीबाबा-संस्थायाः स्वामित्वं निवेश-मञ्चः अस्ति । एषा अपि प्रथमा मानवरूपी रोबोट्-कम्पनी अस्ति यस्मिन् अलीबाबा-संस्थायाः निवेशः अस्ति ।

झूजी डायनामिक्स इत्यस्य स्थापना २०२२ तमे वर्षे अभवत् ।अस्य संस्थापकः झाङ्ग वेई दक्षिणविज्ञानप्रौद्योगिकीविश्वविद्यालये कार्यकालीनप्रोफेसरः अस्ति । झूजी डायनामिक्सस्य स्थापनात् पूर्वं झाङ्ग वेई द ओहायो राज्यविश्वविद्यालये कार्यकालीनप्रोफेसररूपेण कार्यं कृतवान्, बर्कले-नगरस्य कैलिफोर्निया-विश्वविद्यालये उत्तर-डॉक्टरेल्-शोधकः, पर्ड्यू-विश्वविद्यालये विद्युत्-कम्प्यूटर-इञ्जिनीयरिङ्ग-विभागात् पीएचडी-पदवीं प्राप्तवान् २०२३ तमस्य वर्षस्य नवम्बरमासे स्वायत्तवाहनचालनस्टार्टअपस्य WeRide इत्यस्य पूर्वसीओओ झाङ्ग ली इत्यनेन सहसंस्थापकरूपेण सीओओरूपेण च झूजी डायनामिक्स इत्यनेन सह सम्मिलितः ।

झाङ्ग वेइ इत्यनेन उक्तं यत् कम्पनीयाः सीरीज ए वित्तपोषणेन आरम्भादेव औद्योगिकनिवेशकान् लक्ष्यं कृतम् अस्ति, यतः परिदृश्यं समयः, पूंजी, प्रौद्योगिकी च अस्ति । सार्वभौमिकमानवरूपस्य रोबोट्-इत्यस्य एआइ-युगे प्रौद्योगिकी-कम्पनीभ्यः परिदृश्यानि अवगन्तुं आवश्यकम् अस्ति । सद्यः एव एआइ एण्ड सोसाइटी आर्टिफिशियल इंटेलिजेंस + सोशल डेवलपमेंट हाई-एण्ड् सेमिनार इत्यस्मिन् झाङ्ग वेइ इत्यनेन उक्तं यत् मूर्तबुद्धिः अनिवार्यतया बहुविधा एआइ अस्ति, तथा च बृहत् मॉडल् रोबोट् अनुसन्धानस्य विकासस्य च प्रतिमानं परिवर्तयन्ति, एकस्मिन् परिदृश्ये गहनतया सम्यक् च भवितुं पूर्वं सामान्य-उद्देश्यस्य भवितुं प्रतिरूपस्य आधारेण उद्योगानां वा परिदृश्यानां वा कृते सूक्ष्म-समायोजनं क्रियते, अधुना वयं रोबोट्-इत्यस्य प्रबलसामान्यीकरण-क्षमतायाः सम्भावनां द्रष्टुं शक्नुमः

झूजी डायनामिक्सस्य उत्पादेषु पूर्णाकारस्य मानवरूपिणः रोबोट्, चतुःचक्रयुक्ताः रोबोट्, द्विपदरोबोट् तथा तत्सम्बद्धाः समाधानाः सन्ति कार्यान्वयनपरिदृश्येषु बुद्धिमान् निर्माणं, औद्योगिकनिरीक्षणं, रसदं वितरणं च, गृहसेवाः अन्ये च क्षेत्राणि सन्ति झूजी डायनामिक्स् २०२३ तमस्य वर्षस्य अन्ते मानवरूपं रोबोट् उत्पादं CL-1 इति विमोचयिष्यति ।अस्मिन् वर्षे मार्चमासे शेन्झेन्-नगरस्य ताङ्गलाङ्ग-पर्वते क्षेत्रवातावरणविकासपरीक्षणं कुर्वतः द्विपद-रोबोट्-पी१ इत्यस्य विडियो प्रकाशितवान्


अद्यापि बहवः मानवरूपिणः रोबोट्-कम्पनयः वित्तपोषणस्य प्रक्रियायां सन्ति । अस्मिन् वर्षे मानवरूपे रोबोट्-पट्टिकायां निरन्तरं वित्तपोषण-कार्यक्रमाः अभवन् । अस्मिन् वर्षे जनवरीमासे ज़िंग्डोङ्ग एरा इत्यनेन 10 कोटि युआन् इत्यस्मात् अधिकस्य वित्तपोषणस्य एन्जिल् दौरस्य समाप्तेः घोषणा कृता, यस्य नेतृत्वं लेनोवो वेञ्चर्स् इत्यनेन कृतम्, तदनन्तरं जिण्डिङ्ग् कैपिटल तथा किङ्ग्कोङ्ग तियानचेङ्ग इत्यनेन कृतम्, तथा च पुरातनः भागधारकः सेन्चुरी जिन्युआन् इत्यनेन राशितः अधिकं निवेशः कृतः फरवरीमासे युशु प्रौद्योगिक्याः वित्तपोषणस्य १ अरब युआन् बी२ दौरस्य समाप्तेः घोषणा कृता निवेशकाः मेइटुआन्, जिन्शी इन्वेस्टमेण्ट्, सोर्स कोड कैपिटल इत्यादयः सन्ति । अप्रैलमासे केप्लर एक्स्प्लोरेशन रोबोट् इत्यनेन एन्जेल् राउंड् वित्तपोषणं सम्पन्नम्, यत्र शाङ्गशी कैपिटल, बेइयाङ्ग हैताङ्ग फण्ड् च समाविष्टाः निवेशसंस्थाः भागं गृहीतवन्तः । जूनमासे गैलेक्सी यूनिवर्सल रोबोट्स् इत्यनेन ७० कोटि युआन् इत्यस्य वित्तपोषणस्य एन्जेल् दौरः सम्पन्नः, यत्र मेइटुआन् वेञ्चर् कैपिटल, बीएआईसी औद्योगिक इन्वेस्टमेण्ट्, किमिङ्ग् वेञ्चर् कैपिटल इत्यादयः निवेशकाः सन्ति

प्रमुखेषु अन्तर्जालकम्पनीषु टेनसेण्ट् इत्यनेन हाङ्गकाङ्ग-शेयर-बाजारे मानवरूपी-रोबोट्-इत्यस्य प्रथमः स्टॉक् यूबी-इत्यत्र निवेशः कृतः, बैडु-संस्थायाः सान्या बैचुआन्-झिक्सिन्-प्राइवेट्-इक्विटी-निवेश-निधि-साझेदारी-(सीमित-साझेदारी)-इत्यनेन ज़ियुआन्-रोबोट्-इत्यत्र निवेशः कृतः, अलीबाबा-इत्यनेन झुजी-डायनामिक्स-इत्यत्र निवेशः कृतः, तथा च... संयुक्तराज्यसंस्था अस्य समूहस्य निवेशः गैलेक्सी यूनिवर्सल रोबोट्स् तथा युशु रोबोट्स् इत्येतयोः संस्थायोः अभवत् ।